संस्कृत सूची|संस्कृत साहित्य|कवच|
अस्य श्रीहनुमत्कवच स्तोत्...

आञ्जनेय कवचम् - अस्य श्रीहनुमत्कवच स्तोत्...

रोज कवच स्तोत्राची पठण केल्याने जीवन सुरक्षित बनते.


अस्य श्रीहनुमत्कवच स्तोत्रमहामन्त्रस्य । श्रीरामचन्द्र ऋषिः । गायत्रि छन्दः ।

श्रीहनुमान् परमात्मा देवता । मारुतात्मज इति बिजम् । अञ्जनासुनुरिति शक्तिः ।

श्री रामदूत हति कीलकम् । मम मानसाभीष्टसिद्धयर्थे जपे विनियोगः ॥

श्री रामचन्द्र उवाच । हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः । प्रतीच्यां पातु रक्षोघ्नः सौम्यां सागरतारणः ॥

ऊर्ध्वं में केसरी पातु विष्णुभक्तस्तु में ह्यधः । लंकाविदाहकः पातु सर्वापद्भयो निरन्तरम् ॥

सुग्रीवसचिवः पातु मस्तके वायुनन्दनः । फालं पातु महावीरः भ्रुवोर्मध्ये निरन्तरम् ॥

नेत्रे छायापहारी च पातु मां प्लवगेश्वरः । कपोलौ कर्णमूले तु पातु मे रामकिङ्करः ॥

नासायामञ्जनासुनुः पातु वक्त्रं हरीश्वरः । पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ॥

भुजौ पातु महातेजाः करौ तु चरणायुधः । नखान नखायुधः पातु कुक्षौ पातु कपीश्वरः ॥

वक्षो मुद्रापहारी च पातु पार्श्वे महाभुजः । सीताशोकप्रहर्ता च स्तनौ पातु निरन्तरम् ॥

लंकाभयंकर पातु पृष्टदेशे निरन्तरम् । नाभिं श्रीरामदासो मे कटिं पातु समीरजः ॥

गुह्यं पातु महाप्राज्ञः सक्थिनी च शिवप्रियः । उरु च जानुनी पातु लंकाप्रसादभंजनः ॥

जंघे पातु कपिश्रेष्ठः गुल्फं पातु महाबलः । अचलोद्धारकः पातु पादौ भास्करसन्निभः ॥

अंगान्यमितसत्वाढयः पातु पादांगुलिस्सदा । सर्वांगानि महाशूरः पातु रोमाणि चात्मवान् ॥

हनुमत्कवचं यस्तु पठेत विद्वान विचक्षणः । स एव पुरुषश्रेष्ठः भुक्तिं मुक्तिं च विन्दति ॥

श्रिकालं एककालं वा पठेत मासत्रयं नरः । सर्वान् रिपुन् क्षणात् जित्वा स पुमान श्रियं आप्नुयात् ॥

अर्धरात्रौ जले स्थित्वा सप्तवारं पठेत यदि । क्षयापस्मारकुष्ठकादि तापत्रयनिवारणम् ॥

अश्वत्थमूले अर्कवारे स्थित्वा पठति यः पुमान् । अचलां श्रियमाप्नोति संग्रामे विजयी भवेत ॥

सर्वरोगाः क्षयं यान्ति सर्वसिद्धिप्रदायकम् । यः करे धारयेन्नित्यं रामरक्षासमन्वितम् ॥

रामरक्षां पठेद्यस्तु हनुमत्कवचं विना । अरण्ये रुदितं तेन स्तोत्रपाठञ्च निष्फलम् ॥

सर्वदुःखभयं नास्ति सर्वत्र विजयी भवेत । अहोरात्रं पठेद्यस्तु शुचिः प्रयतमानसः ॥

मुच्येत नात्र सन्देहः कारागृहगतो नरः । पापोपपातकान्मर्त्यः मुच्यते नात्र संशयः ॥

यो वारान्निधिमल्पपल्वलमिवोल्लंघ्य प्रतापान्वितः वैदेहीहीघनशोकतापहरणो वैकुण्ठभक्तिप्रियः ।
अक्षघ्नो जितराक्षसेश्वरमहादर्पापहारी रणे सो अयं वानरपुंगवो अवतु सदा त्वस्मिन समीरात्मजः ॥

॥ इति श्रीआञ्जनेय कवचं संपूर्णम् ॥

N/A

References : N/A
Last Updated : July 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP