संस्कृत सूची|संस्कृत साहित्य|कवच| पार्वत्युवाच कैलासवासिन्!... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... राधाकवचम् - पार्वत्युवाच कैलासवासिन्!... ‘कवच‘ स्तोत्राचे पठण केल्याने देवी/देवता अदृष्य रूपात उपासकांना सुरक्षात्मक कवच प्रदान करतात. Tags : kavacharadhastotreकवचराधास्तोत्र नारदपाञ्चरात्रान्तर्गतम् Translation - भाषांतर पार्वत्युवाचकैलासवासिन्! भगवन् भक्तानुग्रहकारक! ।राधिकाकवचं पुण्यं कथयस्व मम प्रभो ॥१॥यद्यस्ति करुणा नाथ! त्राहि मां दुःखतो भयात् ।त्वमेव शरणं नाथ! शूलपाणे! पिनाकधृक् ॥२॥शिव उवाचशृणुष्व गिरिजे तुभ्यं कवचं पूर्वसूचितम् ।सर्वरक्षाकरं पुण्यं सर्वहत्याहरं परम् ॥३॥हरिभक्तिप्रदं साक्षात् भुक्तिमुक्तिप्रसाधनम् ।त्रैलोक्याकर्षणं देवि हरिसान्निद्ध्यकारकम् ॥४॥सर्वत्र जयदं देवि, सर्वशत्रुभयापहं ।सर्वेषाञ्चैव भूतानां मनोवृत्तिहरं परम् ॥५॥चतुर्धा मुक्तिजनकं सदानन्दकरं परम् ।राजसूयाश्वमेधानां यज्ञानां फलदायकम् ॥६॥इदं कवचमज्ञात्वा राधामन्त्रञ्च यो जपेत् ।स नाप्नोति फलं तस्य विघ्नास्तस्य पदे पदे ॥७॥ऋषिरस्य महादेवोऽनुष्टुप् च्छन्दश्च कीर्तितम् ।राधास्य देवता प्रोक्ता रां बीजं कीलकं स्मृतम् ॥८॥धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । श्रीराधा मे शिरः पातु ललाटं राधिका तथा ॥९॥श्रीमती नेत्रयुगलं कर्णौ गोपेन्द्रनन्दिनी ।हरिप्रिया नासिकाञ्च भ्रूयुगं शशिशोभना ॥१०॥ऒष्ठं पातु कृपादेवी अधरं गोपिका तदा ।वृषभानुसुता दन्तांश्चिबुकं गोपनन्दिनी ॥११॥चन्द्रावली पातु गण्डं जिह्वां कृष्णप्रिया तथाकण्ठं पातु हरिप्राणा हृदयं विजया तथा ॥१२॥बाहू द्वौ चन्द्रवदना उदरं सुबलस्वसा ।कोटियोगान्विता पातु पादौ सौभद्रिका तथा ॥१३॥जङ्खे चन्द्रमुखी पातु गुल्फौ गोपालवल्लभा ।नखान् विधुमुखी देवी गोपी पादतलं तथा ॥१४॥शुभप्रदा पातु पृष्ठं कक्षौ श्रीकान्तवल्लभा ।जानुदेशं जया पातु हरिणी पातु सर्वतः ॥१५॥वाक्यं वाणी सदा पातु धनागारं धनेश्वरी ।पूर्वां दिशं कृष्णरता कृष्णप्राणा च पश्चिमाम् ॥१६॥उत्तरां हरिता पातु दक्षिणां वृषभानुजा ।चन्द्रावली नैशमेव दिवा क्ष्वेडितमेखला ॥१७॥सौभाग्यदा मध्यदिने सायाह्ने कामरूपिणी ।रौद्री प्रातः पातु मां हि गोपिनी रजनीक्षये ॥१८॥हेतुदा संगवे पातु केतुमालाऽभिवार्धके ।शेषाऽपराह्नसमये शमिता सर्वसन्धिषु ॥१९॥योगिनी भोगसमये रतौ रतिप्रदा सदा ।कामेशी कौतुके नित्यं योगे रत्नावली मम ॥२०॥सर्वदा सर्वकार्येषुराधिका कृष्णमानसा ।इत्येतत्कथितं देवि कवचं परमाद्भुतम् ॥२१॥सर्वरक्षाकरं नाम महारक्षाकरं परम् ।प्रातर्मद्ध्याह्नसमये सायाह्ने प्रपठेद्यदि ॥२२॥सर्वार्थसिद्धिस्तस्य स्याद्यद्यन्मनसि वर्तते ।राजद्वारे सभायां च संग्रामे शत्रुसङ्कटे ॥२३॥प्राणार्थनाशसमये यः पठेत्प्रयतो नरः ।तस्य सिद्धिर्भवेत् देवि न भयं विद्यते क्वचित् ॥२४॥आराधिता राधिका च येन नित्यं न संशयः ।गंगास्नानाद्धरेर्नामश्रवणाद्यत्फलं लभेत् ॥२५॥तत्फलं तस्य भवति यः पठेत्प्रयतः शुचिः ।हरिद्रारोचना चन्द्रमण्डलं हरिचन्दनम् ॥२६॥कृत्वा लिखित्वा भूर्जे च धारयेन्मस्तके भुजे ।कण्ठे वा देवदेवेशि स हरिर्नात्र संशयः ॥२७॥कवचस्य प्रसादेन ब्रह्मा सृष्टिं स्थितिं हरिः ।संहारं चाहं नियतं करोमि कुरुते तथा ॥२८॥वैष्णवाय विशुद्धाय विरागगुणशालिनेदद्याकवचमव्यग्रमन्यथा नाशमाप्नुयात् ॥२९॥ N/A References : N/A Last Updated : February 21, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP