संस्कृत सूची|संस्कृत साहित्य|कवच|
॥ अथ बगलामुखीकवचम् ॥ ...

बगलामुखीकवचम् - ॥ अथ बगलामुखीकवचम् ॥ ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥ अथ बगलामुखीकवचम् ॥
श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर । इदानीं श्रोतुमिच्छामि कवचं वद मे प्रभो ॥
वैरिनाशकरं दिव्यं सर्वाशुभविनाशनम् । शुभदं स्मरणात्पुण्यं त्राहि मां दुःखनाशनम् ॥
श्रीभैरव उवाच ॥
कवचं श‍ृणु वक्ष्यामि भैरवी प्राणवल्लभे ॥
पठित्वा धारयित्वा तु त्रैलौक्ये विजयी भवेत् ॥
ॐ अस्य श्रीबगलामुखीकवचस्य नारदऋषिरनुष्टुप्छन्दः श्रीबगलामुखी देवता लं बीजं ऐं कीलकं पुरुषार्थचतुष्टये जपे विनियोगः ॥
शिरो मे बगला पातु हृदयैकाक्षरी परा । ॐ ह्रीं ॐ मे ललाटे च बगला वैरिनाशिनी ॥
गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी । वैरिजिह्वान्धरा पातु कण्ठं मे बगलामुखी ॥
उदरं नाभिदेशं च पातु नित्यं परात्परा । परात्परपरा पातु मम गुह्यं सुरेश्वरी ॥
हस्तौ चैव तथा पातु पार्वतीपरिपातु मे । विवादे विषमे घोरे सङ्ग्रामे रिपुसङ्कटे ॥
पीताम्बरधरा पातु सर्वाङ्गं शिवनर्तकी । श्रीविद्यासमयो पातु मातङ्गीदुरिताशिवा ॥
पातुपुत्रं सुतां चैव कलत्रं कालिका मम । पातु नित्यं भ्रातरं मे पितरं शूलिनी सदा ॥
सन्देहि बगलादेव्याः कवचं मन्मुखोदितम् । नैव देयममुख्याय सर्वसिद्धिप्रदायकम् ॥
पठनाद्धारणादस्य पूजनाद्वाञ्छितं लभेत् । इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥
पिबन्ति शोणितं तस्य योगिन्यः प्राप्यसादराः । वश्ये चाकर्षणे चैव मारणे मोहने तथा ॥
महाभये विपत्तौ च पठेद्वापाठयेत्तु यः । तस्य सर्वार्थसिद्धिः स्याद्भक्तियुक्तस्य पार्वती ॥
इति श्रीरुद्रयामले बगलामुखीकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP