संस्कृत सूची|संस्कृत साहित्य|कवच|
अस्य श्रीबालात्रिपुरसुन्द...

श्रीबालाकवचम् - अस्य श्रीबालात्रिपुरसुन्द...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अस्य श्रीबालात्रिपुरसुन्दरीकवचस्तोत्रमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः । बालात्रिपुरसुन्दरी देवता । ऐं बीजम् । क्लीं शक्तिः सौः कीलकम् । जपे विनियोगः । मूलेन कराङ्ग न्यासौ । दिग्बन्धः ध्यानं - ऐङ्कारासन इत्यादि सञ्चारिणीम् ॥लमित्यादि ।
मन्दिरे सुखमासीनं भैरवं चन्द्रशेखरम् । बद्धाञ्जलिर्नमस्कृत्य परिपप्रच्छ पार्वती ॥१॥
यदि प्रसन्नो देवेश यदिवाऽनुग्रहो मयि । बालायाः कवचं ब्रूहि सदा कल्याणसौख्यदम् ॥२॥
शिव उवाच - साधु साधु महेशानि सम्यक्सम्यक्च पृच्छसि । यत्प्रसादान्महेशानि लसत्त्रैलोक्यमुत्तमम् ॥३॥
ततश्चराचरं विश्वं यतो ब्रह्मादयोऽमराः । यद्भ्रूविलासवत्प्रीत्या सिद्धयस्त्वणिमादयः ॥४॥
तद्बालापरमेश्वर्याः कवचं सर्वसिद्धिदम् ॥
कथयिष्ये श‍ृणुष्व त्वं सर्वसौभाग्यकारकम् ॥५॥
शिरो रक्षतु मे बाला ललाटे पातु सुन्दरी । कर्णौ श्रीः सर्वदा पातु नेत्रे कमलवासिनी ॥६॥
ओष्ठमध्ये विशालाक्षी जिह्वां पातु सरस्वती । मुखं मनोरमा पातु चिबुकं मे त्वचञ्चला ॥७॥
कण्ठं श्रीकालिका पातु बाहू रक्षतु चण्डिका । करौ षडक्षरी पातु हृदयं हरिवल्लभा ॥८॥
मातङ्गी पातु मे मध्यं भवानी जठरं मम । नाभिं श्रीभैरवी पातु गुह्यं कामेश्वरी तथा ॥९॥
कटिं पायात्कामधात्री जानुनी जगदीश्वरी । जङ्घे मे त्वरिता पातु जङ्घपाश्वेऽश्ववाहिनी ॥१०॥
पर्वतस्था पातु पादौ अङ्गुली भूमिवासिनी । अग्रतस्त्रिपुरा पातु पृष्ठतो मम भैरवी ॥११॥
दक्षिणे सुन्दरी पातु वामे मङ्गलदायिनी । ऊर्ध्वं ज्योतिष्मती शक्तिः अधोऽनन्तस्वरूपिणी ॥१२॥
सर्वशत्रुहरा दुर्गा पातु मे विजया रणे । गृहं रक्षेद्भद्रकाली वाचं वाग्वादिनी मम ॥१३॥
ओष्ठौ मे मातृकाः सर्वाः सर्वकार्येषु सर्वदा । इत्येतत्कवचं प्रोक्तं यः पठेत्सुसमाहितः ॥१४॥
दिवा वा यदि वा रात्रौ त्रिसन्ध्यं भक्तिमान्नरः । ज्ञात्वैतत्कवचं पुण्यं सर्वान्कामानवाप्नुयात् ॥१५॥
इति श्रीबालाकवचं (३) सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP