संस्कृत सूची|संस्कृत स्तोत्र साहित्य|कवच| श्रीदेव्युवाच - देव देव ... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... आशुगरुडकवचम् - श्रीदेव्युवाच - देव देव ... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र आशुगरुडकवचम् Translation - भाषांतर श्रीदेव्युवाच - देव देव महादेव सर्वज्ञ करुणानिधे । पाहि मां कृपया शम्भो परमानन्दशङ्कर ॥१॥ यत्तु गुह्यं शुभतरं सर्व-रक्षा-करं परम् । गरुत्मान्येन मन्त्रेण सन्तुष्यति हि तद्वद ॥२॥ श्रीदेवी ने कहा कि देव देव महादेव! सर्वज्ञ करुणानिधे शम्भु! परमानन्द शङ्कर! मेरा त्राण कीजिये । कृपा कीजिये । यह बतलाईये जो गरुड को सन्तोषप्रद, गुह्य, शुभद, परम रक्षाकर मन्त्र हो । श्रीशिव उवाच - साधु देवि महाप्राज्ञे ज्ञानं वक्ष्यामि शङ्करि । आशुतार्क्ष्यस्य कवचं महामन्त्रं वदाम्यहम् ॥३॥ भोग-मोक्ष-दम-ज्ञान-तिमिरान्धस्य तौलिकम् । भुक्ति मुक्ति प्रदं श्रेष्ठं सिद्धिदं सर्वसिद्धिदम् ॥४॥ ऋषि-न्यास-प्रभावाश्च शङ्करादिति मन्त्रवित् । समाहितेन मनसा जपेन्मन्त्रोत्तमोत्तमम् ॥५॥ महाप्रज्ञे देवी तुमको साधुवाद देता हूँ । अब कल्याणकारी ज्ञान को कहता हूँ । जो आशुगरुड का महामन्त्र है । यह अज्ञानियों को भोग, मोक्ष, दम, ज्ञान देने वाला है । यह भोग, मोक्षप्रद उत्तम सिद्धिप्रदायक और सभी सिद्धियों को देने वाला है । ऋषि न्यास प्रभाव मन्त्रविदजानकर एकाग्र मन से उत्तमोत्तम मन्त्र का जप करे । अथ कवचम् । तार्क्ष्यो मे पुरतः पातु गरुडः पातु पृष्ठतः । सोमः पातु च मे वामं वैनतेयस्तु दक्षिणम् ॥६॥ शिखायां गरुडः पातु निटिलं त्वहिसन्धरः । नासिकाग्रं विभुः पातु नयने विनतासुतः ॥७॥ तेजिष्ठः श्रोत्रयोः पातु मुखं सन्तापमोचनः ॥ ओष्ठयोः पातु नागारिः पातु तालू प्रजाकरः ॥८॥ जिह्वां खगेश्वरः पातु दन्तान्पात्वरुणानुजः । सीरुकश्चिबुकं पातु पातु चोग्रः कपोलयोः ॥९॥ महारिहा गलं पातु चांसयोः कृतविक्रमः । करौ पातु च रक्ताक्षः कराग्रे तु महाबलः ॥१०॥ अङ्गुष्ठौ च हरिः पातु तर्जन्यौ हरिवाहनः । मध्यमे सुमुखः पातु चानामिके त्रिलोचनः ॥११॥ कनिष्ठिके महोत्साहः स्वात्माङ्गः पातु दोः स्तनम् । करपृष्ठं कलातीतो नखान्यमृत-सन्धरः ॥१२॥ हृदयं पातु सर्वज्ञः कक्षे पक्षिविराट् ततः । उरःस्थलं कलाधारः पातु मे जठरं परम् ॥१३॥ परात्परः कटिं पातु पातु नाभिं हरिप्रियः । गुह्यं पातु मनोवेगः जघनं खगपद्मजः ॥१४॥ जितेन्द्रियो गुदं पातु मेढ्रं सन्तानवर्धनः । ऊरू पशुपतिः पातु जानुनी भक्तवत्सलः ॥१५॥ जङ्घे पातु वषट्कारः सर्वलोकवशङ्करः । गुल्फौ नीलशिरः पातु पादपृष्ठं मुरारिधृक् ॥१६॥ धीरः पादतलं पातु चाङ्गुलीः परमन्त्रतुत् । रोमकूपाणि मे पातु मन्त्र-बन्धिविमोचकः ॥१७॥ स्वाहाकारस्त्वचं पातु रुधिरं वेदपारगः । साक्षिकः पातु मे मांसं मेदांसि पातु यज्ञभुक् ॥१८॥ सामगः पातु मे चास्थि शुक्रं तु हविवर्धनः । शोभनः पातु मे मज्जां बुद्धिं भक्तवरप्रदः ॥१९॥ मूलाधारं खगः पातु स्वाधिष्ठानमथात्मवित् । मणिपूरकमत्युग्रः कलधी पात्वनाहतम् ॥२०॥ विशुद्धिमपरः पातु चाज्ञामाखण्डलप्रियः । द्रुततार्क्ष्यो महाभीमो ब्रह्मरन्ध्रं स पातु मे ॥२१॥ ऐन्द्रं फणिभुजः पातु आग्नेयं कलिदोषभित् । याम्यं लघुगतिः पातु नैरृतं सुरवैरिजित् ॥२२॥ पश्चिमं पातु लोकेशो धौतोरुः पातु मारुतम् । गुलिकाशीति कौवेरं पातु चैशान्यमौजसः ॥२३॥ ऊर्ध्वं पातु सदानन्द-गीत-नृत्यप्रियस्तथा । गरुडः पातु पातालं गरलाशी तनुं तथा ॥२४॥ धन धान्यादिकं पातु तार्क्ष्यो राक्षस-वैरिधृक् । भीषणः कन्यकाः पातु भार्यामग्निकणेक्षणः ॥२५॥ त्वरितः पातु चात्मानं धर्म-कर्म-क्रतूत्तमः । पुत्रानायुष्करः पातु वंशं रिपुनिषूदनः ॥२६॥ सङ्ग्रामे विजयः पातु माग्रं शत्रुविमर्दनः । सिद्धिं पातु महादेवो भगवान्भुजगाशनः ॥२७॥ सततं पातु मां श्रेष्ठं स्वस्तिदः साधकात्मवान् । जाग्रत्स्वप्नसुषुप्तौ च कुङ्कुमारुणवक्षसः ॥२८॥ सर्व-सम्पत्प्रदः पातु स्तुतिर्मन्त्रस्य सिद्धिषु । इदं तु तार्क्ष्यकवचं पुरुषार्थप्रदं परम् ॥२९॥ स्वस्तिदं पुत्रदं सर्वरक्षाकरमनुत्तमम् । युद्धे वह्निभये चैव राज-चोर-समागमे ॥३०॥ महाभूतारिसङ्घट्टे निजपेत् कवचं शिवे । स्मरणादेव नश्यन्ति प्रचण्डानलतूलवत् ॥३१॥ आशुतार्क्ष्याख्य-कवचं परमं पुण्यवर्धनम् । महागुह्यं महामन्त्रं महामोहन-संज्ञकम् ॥३२॥ सर्वदेवमयं मन्त्रं सर्वायुधकरं परम् । सर्वमृत्यु-प्रशमनं सर्वंसौभाग्य-वर्धनम् ॥३३॥ पावनं परमायुष्यं पाप-पाश-प्रमोचनम् । मुनीश्वरैश्च यमिभिःर्नाभिजाद्यमरैः परैः ॥३४॥ यह गरुड कवच परम पुरुषार्थ प्रदायक है । यह उत्तम मन्त्र स्वस्तिप्रद, पुत्रप्रदायक सभी प्रकार से रक्षाकारक है । यह युद्ध में अग्निभय में राजा, चोर के भय से बचाता है । शिव महाभूत शत्रूसङ्घट्ट में होने पर इस कवच का जाप करे । इसके स्मरण से सभी प्रचण्ड अग्नि में रूईके समान जल जाते हैं । आशुतार्क्ष्य नामक कवच परम पुण्यवर्धन है । यह महामन्त्र महागुह्य और महामोहन है । यह सर्वदेवमय सभीआयुधों का परमकारक है । सभी मृत्युओं का विनाशक और सभी सौभाग्यों का वर्धक है । पवित्र परमायु प्रदायक और पाप-पाश कानाशक है । मुनीश्वरों, देवताओं गुह्यक सुरश्रेष्ठों द्वारा स्तुत्य महा उज्ज्वल है । गुह्यकैश्च सुरश्रेष्ठैः स्तूयमानं महोज्ज्वलम् । त्रिकालं प्रजपेद् ध्यानपूर्वकं कवचं शिवे ॥३५॥ सहसा सर्वसिद्धिः स्याद्वाग्विभूतिर्विशेषतः । मुनीनामपि सम्पूज्यः कवचेनावृतः पुमान् ॥३६॥ चतुर्दशसु लोकेषु सञ्चरेन्मारवत्तु सः । अनेनैव तु कायेन भूतले बहुसम्पदम् ॥३७॥ चिरं प्राप्य तु देहान्ते विष्णुसायुज्यमाप्नुयात् ॥३८॥ प्रातः, मध्याह्न और शाम तीनों कालों में जो ध्यान सहित इस कवच को जपता है, उसे अचानक सभी सिद्धियों के साथ विशेष वाणी कावैभव प्राप्त होता है । इस कवच धारी पुरुष को मुनि लोग भी पूजते हैं । चौदहों भुवनों में वह कामदेव के समान विचरण करता है । पृथ्वी पर इसी शरीर से बहुत सम्पदा प्राप्त करता है । इस सम्पदा का भोग बहुत दिनों तक करने के बाद देहान्त होने पर विष्णु का सायुज्य । प्राप्त करता है । शिखि-ऋतु-वसु-कोणं चाष्टपत्रं भुवं च । क्रतु-शत-शशिचाग्निं भास्कर-व्योमकं च ॥ सकलमनिलयुक्तं तद्बिहिः साध्यशक्तिम् । धृत-मृत-सुत-वन्ध्या-पुत्रदं तार्क्ष्यमेतत् ॥३९॥ इदं चक्रं महाख्यातं सर्ववक्त्रोक्तमुत्तमम् । महागुह्यं महाभीमं महासिद्धिकरं परम् ॥४०॥ शुक्रवासरमारभ्य पूज्य जप्त्वा दिनत्रयम् । अनेन कवचेनैव जपेदष्टोत्तरं शतम् ॥४१॥ तज्जलेनाभिषिञ्च्याथ होमं कृत्वा हि रुक्षकैः । निमज्जतां जले देवि बन्धयेत्पुत्रकामिनाम् ॥४२॥ ॥ इति श्रीआकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे आशुगारुडकवचं नाम चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : November 17, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP