संस्कृत सूची|संस्कृत साहित्य|कवच|
वाग्भवः पातु शिरसि कामराज...

श्रीबालाकवचम् - वाग्भवः पातु शिरसि कामराज...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

वाग्भवः पातु शिरसि कामराजः सदा हृदि । शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ॥१॥
ऐं क्लीं सौः वदने पातु बाला सर्वार्थसिद्धये । जिह्वां पातु महाहंसी स्कन्धदेशे तु भैरवी ॥२॥
सुन्दरी नाभिदेशं तु शिरसि कमला सदा । भ्रुवौ नासाद्वयं पातु महात्रिपुरसुन्दरी ॥३॥
ललाटे सुभगा पातु कण्ठदेशे तु मालिनी । वाग्भवं पातु हृदये उदरे भगसर्पिणी ॥४॥
भगमालिनी नाभिदेशे लिङ्गे पातु मनोभवा । गुह्ये पातु महादेवी राजराजेश्वरी शिवा ॥५॥
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका । नारायणी सर्वगात्रे सर्वकाले शिवङ्करी ॥६॥
ब्रह्माणी पातु मां पूर्वे दक्षिणे पातु वैष्णवी । पश्चिमे पातु वाराही उत्तरे तु महेश्वरी ॥७॥
आग्नेय्यां पातु कौमारी महालक्ष्मीस्तु नैरृते । वायव्यां पातु चामुण्डा इन्द्राणी पातु ईशके ॥८॥
आकाशे च महामाया पृथिव्यां सर्वमङ्गला । आत्मानं पातु वरदा सर्वाङ्गे भुवनेश्वरी ॥९॥
इति सिद्धयामलान्तर्गतं श्रीबालाकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP