संस्कृत सूची|संस्कृत साहित्य|कवच|
भैरव उवाच । कालिकाकवचस्य...

दक्षिणकालिकाकवचम् - भैरव उवाच । कालिकाकवचस्य...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

भैरव उवाच । कालिकाकवचस्य भैरव ऋषिरुष्णिक्छन्दः अद्वैतरूपिणी श्रीदक्षिणकालिका देवता ह्रीं बीजं हुं शक्तिः क्रीं कीलकं सर्वार्थसाधनपुरःसरमन्त्रसिद्धौ विनियोगः ॥
सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥१॥
वामोरुस्थिततच्छक्तिः सदा सर्वत्र रक्षतु । परमेशः पुरः पातु परापरगुरुस्तथा ॥२॥
परमेष्ठी गुरुः पातु दिव्यसिद्धिश्च मानवः । महादेवी सदा पातु महादेवः सदावतु ॥३॥
त्रिपुरो भैरवः पातु दिव्यरूपधरः सदा । ब्रह्मानन्दः सदा पातु पूर्णदेवः सदावतु । चलचित्तः सदा पातु चेलाञ्चलश्च पातु माम् ॥४॥
कुमारः क्रोधनश्चैव वरदः स्मरदीपनः । माया मायावती चैव सिद्धौघाः पान्तु सर्वदा ॥५॥
विमलः कुशलश्चैव भीमसेनः सुधाकरः । मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ॥६॥
कुलदेवो रन्तिदेवो विघ्नेश्वरहुताशनः । सन्तोषः समयानन्दः पातु मां मानवासदा ॥७॥
सर्वेऽप्यानन्दनाथान्ताः अम्बान्ता मातरः क्रमात् । गणनाथः सदा पातु भैरवः पातु मां सदा ॥८॥
वटुको नः सदा पातुं दुर्गा मां परिरक्षतु । शिरसः पादपर्य्यन्तं पातु मां घोरदक्षिणा ॥९॥
तथा शिरसि मां काली हृदि मूले च रक्षतु । सम्पूर्णविद्यया देवी सदा सर्वत्र रक्षतु ॥१०॥
क्रीं क्रीं क्रीं वदने पातु हृदि हुं हुं सदावतु । ह्रीं ह्रीं पातु सदाधारे दक्षिणे कालिके हृदि ॥११॥
क्रीं क्रीं क्रीं पातु मे पूर्वे हुं हुं दक्षे सदावतु । ह्रीं ह्रीं मां पश्चिमे पातु हुं हुं पातु सदोत्तरे ॥१२॥
पृष्ठे पातु सदा स्वाहा मूला सर्वत्र रक्षतु । षडङ्गे युक्तौ पातु षडङ्गेषु सदैव माम् ॥१३॥
मन्त्रराजः सदा पातु ऊर्ध्वाधो दिग्विदिक्स्थितः । चक्रराजे स्थिताश्चापि देवताः परिपान्तु माम् ॥१४॥
उग्रा उग्रप्रभा दीप्ता पातु पूर्वे त्रिकोणके । नीला घना बलाका च तथापरत्रिकोणके ॥१५॥
मात्रा मुद्रामिता चैव तथा मध्यत्रिकोणके । काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥१६॥
वहिः षट्कोणके पान्तु विप्रचित्ता तथा प्रिये । सर्वाः श्यामाः खड्गधरा वामहस्तेन तर्जनाः ॥१७॥
ब्राह्मी पूर्वदले पातु नारायणौ तथाग्निके । माहेश्वरी दक्षदले चामुण्डा राक्षसेऽवतु ॥१८॥
कौमारी पश्चिमे पातु वायव्ये चापराजिता । वाराही चोत्तरे पातु नारसिंहीं शिवेऽवतु ॥१९॥
ऐं ह्रीं असिताङ्गः पूर्वे भैरवः परिरक्षतु । ऐं ह्रीं रुरुश्चाग्निकोणे ऐं ह्रीं चण्डस्तु दक्षिणे ॥२०॥
ऐं ह्रीं क्रोधो नैरॄतेऽव्यात् ऐं ह्रीं उन्मत्तकस्तथा । पश्चिमे ऐं ह्रीं मां कपाली वायुकोणके ॥२१॥
ऐं ह्रीं भीषणाख्यश्च उत्तरेऽवतु भैरवः । ऐं ह्रीं संहार ऐशान्यां मातॄणामङ्कगाः शिवाः ॥२२॥
ऐं हेतुको वटुकः पूर्वदले पातु सदैव माम् । ऐं त्रिपुरान्तको वटुक आग्नेय्यां सर्वदाऽवतु ॥२३॥
ऐं वह्निवेतालो वटुको दक्षिणे मां सदाऽवतु । ऐं अग्निजिह्ववटुकोऽव्यात् नैरॄत्यां पश्चिमे तथा ॥२४॥
ऐं कालवटुकः पातु ऐं करालवटुकस्तथा । वायव्यां ऐं एकः पातु उत्तरे वटुकोऽवतु ॥२५॥
ऐं भौमवटुकः पातु ऐशान्यां दिशि मां सदा । ऐं ह्रीं ह्रीं हुं फट् स्वाहान्ताश्चतुःषष्टिमातरः ॥२६॥
ऊर्द्धवाधो दशवामाग्रे पृष्ठदेशे तु पातु माम् । ऐं हुं सिंहव्याघ्रमुखी पूर्वे मां परिरक्षतु ॥२७॥
ऐं कां कीं सर्पमुखी अग्निकोणे सदाऽवतु । ऐं मां मां मृगमेषमुखी दक्षिणे मां सदाऽवतु ॥२८॥
ऐं चौं चौं गजराजमुखी नैरॄत्यां मां सदाऽवतु । ऐं में में विडालमुखी पश्चिमे पातु मां सदा ॥२९॥
ऐं खौं खौं क्रोष्टुमुखी वायुकोणे सदाऽवतु । ऐं हां हां ह्रस्वदीर्घमुखी लम्बोदरमहोदरी ॥३०॥
पातु मामुत्तरे कोणे ऐं ह्रीं ह्रीं शिवकोणके । ह्रस्वजङ्घतालजङ्घप्रलम्बौष्ठी सदाऽवतु ॥३१॥
एताः श्मशानवासिन्यो भीषणा विकृताननाः । पातु मां सर्वदा देव्यः साधकाभीष्टपूरिकाः ॥३२॥
इन्द्रो मां पूर्वतो रक्षेदाग्नेय्यामग्निदेवता । दक्षे यमः सदा पातु नैरॄत्यां नैरॄतिश्च माम् ॥३३॥
वरुणोऽवतु मां पश्चात् वायुर्मां वायवेऽवतु । कुवेरश्चोत्तरेपायात् ऐशान्यान्तु सदाशिवः ॥३४॥
ऊर्ध्वं ब्रह्मा सदा पातु अधश्मानन्तदेवता । पूर्वादिदिक्स्थिताः पान्तु वज्राद्याश्चायुधाश्च माम् ॥३५॥
कालिकाऽवतु शिरसि हृदय कालिकाऽवतु । आधारे कालिका पातु पादयोः कालिकाऽवतु ॥३६॥
दिक्षु मां कालिका पातु विदिक्षु कालिकाऽवतु । ऊर्द्धवं में कालिका पातु अधश्च कालिकाऽवतु ॥३७॥
चर्मासृङ्मांसमेदोऽस्थिमज्जाशूक्राणि मेऽवतु । इन्द्रियाणि मनश्चैव देहं सिद्धिञ्च मेऽवतु ॥३८॥
आकेशात् पादपर्यन्तं कालिका में सदाऽवतु । वियति कालिका पातु पथि मां कालिकाऽवतु ॥३९॥
शयने कालिका पातु सर्वकार्येषु कालिका । पुत्रान् मे कालिका पातु धनं मे पातु कालिका ॥४०॥
इति श्यामारहस्यवर्णितं उत्तरतन्त्रे कालीभैरवसंवादे श्रीमद्दक्षिणकालिकाकवचं सम्पूर्णम् ।
- ॥श्यामारहस्यम् । चतुर्थः परिच्छेदः ॥

N/A

References : N/A
Last Updated : November 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP