संस्कृत सूची|संस्कृत साहित्य|कवच|
॥ गुरु ध्यानम् ॥ ध्या...

वीरौघगुरुकवचम् - ॥ गुरु ध्यानम् ॥ ध्या...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥ गुरु ध्यानम् ॥
ध्यायेच्छिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् । श्वेताम्बरपरीधानं श्वेतमाल्यानुलेपनम् ॥२॥
वराभयकरं शान्तं करुणामयविग्रहम् । वामेनोत्पलधारिण्या शक्त्यालिङ्गितविग्रहम् ॥ स्मेराननं सुप्रसन्नं साधकाभीष्टसिद्धिदम् ।
॥ कवचस्तोत्रम् ॥
परनाथादिनाथश्च ब्रह्मरन्ध्रे सहस्रके । दिव्यचक्रे च मे पातु सर्वविश्वेश्वरेश्वरः ॥१॥
श्रीनाथः पातु शिरसि सिद्धिदले तु श्रीपतिः । वाग्देवी दुर्गनाथश्च दुर्गा दुर्गतिनाशिनी ॥२॥
षोडशारे सदा पातु कण्ठदेशे स्वरे तथा । ईश्वरो भैरवीनाथो कालमीशानभैरवः ॥३॥
द्वादशारे च मे पातु वीरभद्रो कालान्तकृत् । दशारे नाभिदेशे च रुरुनाथश्च भैरवः ॥४॥
परात्परगुरुर्देवो चक्रनाथो सदाऽवतु । षड्दले कामनेत्रे च कामदेवो सदाऽवतु ॥५॥
मत्स्येन्द्रो मत्स्यनाथश्च रक्षतु चाण्डकोषके ।  गोरक्षश्च वेदपद्मे आधारे पातु मे सदा ॥६।  var  गोरक्षनाथः चतुरारे भर्तृहरिः गुरुर्मे सर्वचक्रके । शीर्षादौ गुदपर्यन्तं पातु नाथो गुरुश्च मे ॥७॥
पादादिशीर्षपर्यन्तं विश्वनाथो विभुर्गुरुः । इष्टो इष्टपतिर्नाथो विश्वसृक् पातु मे सदा ॥८॥
॥ इति ऊर्ध्वाम्नायोक्त सिद्ध वीरौघगुरुकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP