संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीपरमशिव उवाच । सर्पिः...

दक्षिणकालिकायाः कवचम् - श्रीपरमशिव उवाच । सर्पिः...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीपरमशिव उवाच । सर्पिःसागरविस्फुरन्मणिमयद्दीपे कदम्बान्विते गेहे रत्नमये शवस्य हृदये रत्नामृतेशानने । वर्गाद्याननवामलोचनमयीं श्रीदक्षिणां कालिकां सद्यश्छिन्नशिरःकरां भगवतीं ध्यायन्ति पुण्याशयाः ॥१॥
मद्याघूर्णितलोचनत्रयमहाशोभामयीं योषितां लक्षैः सेवितपादपद्मयुगलां श्रीभैरवीद्योतिताम् । श्रीमत्कालमुखे मुखं निदधतीं चान्द्रीं कलां विभ्रतीं तां ध्यायन्ति सुसिद्धये भगवतीं तद्भावनानन्दिताः ॥२॥
मांसासृग्दुग्धखण्डच्छुरितमधुमहापानमत्तां हसन्तीं अट्टाट्टं कालकालं कहकहडमिति प्रोल्लसन्तीं सखीषु । मृत्यप्रोद्दामहासोन्मदमुदितमहाभैरवानन्दवीचीं मातङ्गं खण्डयन्तीमभयवरकरां कालिकां तां भजामः ॥३॥
इदन्तु दिव्यं कवचं मनोज्ञं देयं कदाचिद्गुरुवेऽपि नैव । महद्भयात् स्नेहरसेन दत्त्वा हानिः शरीरेण च साधकेषु ॥४॥
यस्मादिदन्तु कवचं लभ्यते बहुपुण्यतः । तेन दत्तन्तु सकलं सद्गुरुं परमं प्रिये ! ॥५॥
यस्मै तस्मै न दातव्यं प्राकृतेभ्यो विशेषतः । प्रकाशे सिद्धिहानिः स्यात् तस्माद्यत्नेन गोपयेत् ॥६॥
गुरुपादप्रसादेन यदि काली प्रलभ्यते । जप्त्वा कालीं महाविद्यामिदन्तु कवचं पठेत् ॥७॥
अज्ञात्वा कवचं देवि ! कालिका चेत् प्रजप्यते । स नाप्नोति फलं तस्मात् परत्र नरकं व्रजेत् ॥८॥
सर्वत्र सुलभा विद्या कवचन्तु सुदुर्लभम् । शरीरधनदारेण गुरुं सन्तोष्य तत् पठेत् ॥९॥
सफला रजनीपूजा दिवापूजा च निष्फला । तस्मात् सर्वप्रयत्नेन रजन्यां कवचं स्मरेत् ॥१०॥
विवादे च रणे द्यूते विद्यायां कवितागमे । राजगेहे विचारे च सर्वत्रेदं पठेन्नरः ॥११॥
मोहनस्तम्भनाकर्षमारणोच्चाटनं तथा । कवचस्मरणाद्देवि ! जायन्ते सर्वसिद्धयः ॥१२॥
अथवा किमिहोक्तेन सत्यं सत्यं मम प्रिये ! । प्रत्यक्षा दक्षिणा काली वरं यच्छति सुन्दरि ! ॥१३॥
गुरौ च कवचे तन्त्रे यन्त्रे देवीं सदा भजेत् । गुरुस्त्राता महादेवः कवचं यः प्रयच्छति ॥१४॥
इदन्तु कवचं प्राप्य हेलनं कुरुते तु यः । अचिरान्मृत्युमाप्नोति मम तुल्योऽपि साधकः ॥१५॥
स माता जनकश्चैव स गुरुः स च पूजितः । स सर्वदः स आचार्यः कवचं यः प्रयच्छति ॥१६॥
इति श्यामारहस्यवर्णितं श्रीरुद्रयामले महातन्त्रे श्रीदक्षिणकालिकायाः परमशिवोक्तं सर्वसिद्धिदं कवचं सम्पूर्णम् ॥
- ॥श्यामारहस्यम् । पञ्चदशः परिच्छेदः ॥

N/A

References : N/A
Last Updated : November 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP