संस्कृत सूची|संस्कृत साहित्य|कवच|
॥ अथ श्री हयग्रीवकवचम् ॥ ...

हयग्रीवकवचम् - ॥ अथ श्री हयग्रीवकवचम् ॥ ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥ अथ श्री हयग्रीवकवचम् ॥
श्रीराधाकृष्णाभ्यां नमः । पार्वत्युवाच । देवदेव महादेव करुणाकर शङ्कर । त्वया प्रसादशीलेन कथितानि रमापतेः ॥१॥
बहूनामवताराणां बहूनि कवचानि च । इदानीं श्रोतुमिच्छामि हयास्यकवचं प्रभो ॥२॥
शङ्कर उवाच । देवि प्रियंवदे तुभ्यं रहस्यमपि तत्प्रिये । कलशाबुधिपीयूष हयास्यकवचं वदे ॥३॥
महाकल्पान्तयामिन्याश्चरमप्रहरे स्वयम् । लीलया हयवक्त्रोत्थं रूपमाधाय योऽरमत् ॥४॥
तेन यद्धयशीर्षेणत्रयीरक्षणकाङ्क्षया । वेदोपदेशः प्राक्काले उपदिष्टो विरञ्चये ॥५॥
पुत्रवान्स ततो मह्यं विरञ्चिरुपदिष्टवान् । कवचंहयशीर्षस्य तत्तुभ्यं कथयाम्यहम् ॥६॥
हयास्यकवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः । छन्दोऽनुष्टुप् तथा देवो हयग्रीव उदाहृतः ॥७॥
ह्रौं तु बीजं समाख्यातं ह्रीं शक्तिः समुदाहृता । ॐ कीलकं समाख्यातमुच्चैरुत् कीलकं तथा ॥८॥
लक्ष्मीकराम्भोरुहहेमकुंभपीयूषपूरैरभिषिक्तशीर्षम् । व्याख्यानमालांबुजपुस्तकानि हस्तैर्वहन्तं हयतुण्डमीडे ॥९॥
सुधासिक्तः शिरः पातु भालं पातु शशिप्रभः । दृशौ रक्षतु दैत्यारिर्नासां वोद्धृतवारिधिः ॥१०॥
श्रोत्रं पातु स्थिरश्रोत्रः कपोलौ करुणानिधिः । मुखं पातु गिरां स्वामी जिह्वां पातु सुरारिहृत् ॥११॥
हनुं हनुमता सेव्यः कण्ठं वैकुण्डनायकः । ग्रीवा पातु हयग्रीवो हृदयं कमलालयः ॥१२॥
ऊर्ध्वं च विश्वभृत्पातु नाभिं पङ्कजलोचनः । मेढ्रं प्रजापतिः पातु ऊरू पातु गदाधरः ॥१३॥
जानुनी विश्वहृत् पातु जङ्घे तु जगतां पतिः । गुल्फौ पातु हयध्वंसी पादौ विज्ञानवारिधिः ॥१४॥
प्राच्यां रक्षतु वागीशो दक्षिणायां वरायुधः । प्रतीच्यां विश्वभृत् पातु कौबेर्यां शिववन्दितः ॥१५॥
ऊर्ध्वं पातु हरिः साक्षादधः पातु गुणाकरः । अन्तरिक्षे हरिः पातु विश्वतः पातु विश्वधृक् ॥१६॥
पुराणं कवचं धीमान् संनह्येन्निजविग्रहे । दुर्गतिवाक् शरव्यूहैः स कदाचिन्न बाध्यते ॥१७॥
जपेद्य एतत्कवचं त्रिसन्ध्यं भक्तिभावतः । मूढोऽपि गीष्पतिस्पर्द्धी जायते नात्र संशयः ॥१८॥
इति श्रीहयग्रीवसंहितायां हयग्रीवकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP