संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः । ईश्वर उ...

श्रीदुर्गादेविकवचम् - श्रीगणेशाय नमः । ईश्वर उ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः । ईश्वर उवाच । श‍ृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥१॥ पठित्वा धारयित्वा
अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् । स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥२॥
इदं गुह्यतमं देवि कवचं तव कथ्यते । गोपनीयं प्रयत्नेन सावधानवधारय ॥३॥
उमादेवी शिरः पातु ललाटे शूलधारिणी । चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ॥४॥ च द्वारवासिनी
सुगन्धा नासिके पातु वदनं सर्वधारिणी । सर्वसाधिनी जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा ॥५॥
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी । कण्ठं पातु महावाणी जगन्माता स्तनद्वयम् ॥६॥
हृदयं ललितादेवी उदरं सिंहवाहिनी । कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ॥७॥
महाबला च जङ्घे द्वे पादौ भूतलवासिनी । एवं स्थिताऽसि देवि त्वं त्रैलोक्ये रक्षणात्मिका । त्रैलोक्यरक्षणात्मिके रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तुते ॥८॥
इत्येतत्कवचं देवि महाविद्या फलप्रद । यः पठेत्प्रातरुत्थाय स हि तीर्थफलं लभेत् ॥९॥
यो न्यसेत् कवचं देहे तस्य विघ्नं न क्वचित् । भूतप्रेतपिशाचेभ्यो भयं तस्य न विद्यते ॥१०॥
॥ इति श्रीकुब्जिकातन्त्रे दुर्गाकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP