संस्कृत सूची|संस्कृत साहित्य|कवच|
॥अथ श्री रुद्रकवचम् ॥ ...

रुद्रकवचम्. - ॥अथ श्री रुद्रकवचम् ॥ ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥अथ श्री रुद्रकवचम् ॥
ॐ अस्य श्रीरुद्रकवचस्तोत्रमहामन्त्रस्य दुर्वासा ऋषिः । अनुष्टुप्छन्दः । त्र्यम्बकरुद्रो देवता ।  ह्रां बीजम् । श्रीं शक्तिः । ह्रीं कीलकम् । मम मानसाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
ह्रामित्यादि षड्दीर्घेष्षडङ्गन्यासः ॥
    ॥ध्यानम् ॥
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रञ्च खड्गं परशुमभयदं दक्षभागे महन्तम् । (दक्षिणाङ्गैर्वहन्तम्) नागं पाशं च घण्टां प्रलय हुतवहं साङ्कुशं वामभागे (घण्टां डमरुकसहितं) नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥(नानालङ्कारदीप्तं)
    ॥दुर्वासा उवाच ॥
प्रणम्य शिरसा देवं स्वयम्भुं परमेश्वरम् । एकं सर्वगतं देवं सर्वदेवमयं विभुम् ॥१॥ (एवं)
रुद्रवर्मं प्रवक्ष्यामि अङ्गप्राणस्य रक्षये । अहोरात्रमयं देवं रक्षार्थं निर्मितं पुरा ॥२॥
रुद्रो मे चाग्रतः पातु पातु पार्श्वौ हरस्तथा । शिरो मे ईश्वरः पातु ललाटं नीललोहितः ॥३॥
नेत्रयोस्त्र्यम्बकः पातु मुखं पातु महेश्वरः । कर्णयोः पातु मे शम्भुर्नासिकायां सदाशिवः ॥४॥
वागीशः पातु मे जिह्वामोष्ठौ पात्वम्बिकापतिः । श्रीकण्ठः पातु मे ग्रीवां बाहूचैव पिनाकधृत् ॥५॥
हृदयं मे महादेव ईश्वरोऽव्यात्स्तनान्तरम् । नाभिं कटिं च वक्षश्च पातु शर्व उमापतिः ॥६॥
बाहुमध्यान्तरं चैव सूक्ष्मरूपस्सदाशिवः । सर्वं रक्षतु मे शर्वो गात्राणि च यथा क्रमम् ॥७॥
वज्रं च शक्तिदं चैव पाशाङ्कुशधरं तथा । गण्डशूलधरान्नित्यं रक्षतु त्रिदशेश्वरः ॥८॥
प्रस्थानेषु पदे चैव वृक्षमूले नदीतटे । सन्ध्यायां राजभवने विरूपाक्षस्तु पातु माम् ॥९॥
शीतोष्णादथ कालेषु तुहिनद्रुमकण्टके । निर्मनुष्ये समे मार्गे पाहि मां वृषभध्वज ॥१०॥
इत्येतद्रुद्रकवचं पवित्रं पापनाशनम् । महादेवप्रसादेन दुर्वासोमुनिकल्पितम् ॥११। ममाख्यातं समासेन न भयं तेन विद्यते । (विन्दति) प्राप्नोति परमारोग्यं पुण्यमायुष्यवर्धनम् ॥१२॥ (वरमारोग्यं) विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । कन्यार्थी लभते कन्यां न भयं विन्दते क्वचित् ॥१३॥
अपुत्रो लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् । त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ॥१४॥
त्राहि मां पार्वतीनाथ त्राहि मां त्रिपुरान्तक । पाशं खट्वाङ्गदिव्यास्त्रं त्रिशूलं रुद्रमेव च ॥१५॥
नमस्करोमि देवेश त्राहि मां जगदीश्वर । शत्रुमध्ये सभामध्ये ग्राममध्ये गृहान्तरे ॥१६॥
गमनेऽगमने चैव त्राहि मां भक्तवत्सल । त्वं चित्वमादितश्चैव त्वं बुद्धिस्त्वं परायणम् ॥१७॥ (चित्वं त्वं मानसं च)
कर्मणा मनसा चैव त्वं बुद्धिश्च यथा सदा । सर्वज्वरभयं छिन्धि सर्वज्वरभयं छिन्धि ॥१८॥
सर्वग्रहभयं छिन्धि सर्वग्रहभयं छिन्धि । सर्वशत्रून्निवक्त्यापि सर्वव्याधिनिवारणम् । रुद्रलोकं सगच्छति रुद्रलोकं सगच्छत्योन्नम इति ॥
॥ इति (श्रीस्कन्दपुराणे?) दुर्वासः प्रोक्तं रुद्रकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP