संस्कृत सूची|
संस्कृत साहित्य|
कवच|
ॐ श्रीगणेशाय नमः । श्रीद...
श्रीकालिकाकवचम् - ॐ श्रीगणेशाय नमः । श्रीद...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
ॐ श्रीगणेशाय नमः । श्रीदेव्युवाच - अधुना देवदेवेश कवचं वज्रपञ्जरम् । काल्याः कृपाकटाक्षोर्मि किमीरितदृशोद्भवम् ॥१॥
श्रीईश्वर उवाच - शृणु देवि प्रवक्ष्यामि तवाग्रे कवचोत्तमम् । यस्मिन्कृते भवति श्रीकालीतनयो नरः ॥२॥
विनामुना न सिद्धः स्याद्दक्षिणा दक्षिणानना । अतः कवचिना भाव्यं साधकेन्द्रेण सिद्धये ॥३॥
ऋषिरस्य स्मृतः शम्भुच्छन्दः प्राकृतिरुत्तमम् । देवता दक्षिणां ध्यात्वा कलीं प्रत्यक्षरं न्यसेत् ॥४॥
अम्भोदश्यामलाङ्गीमतिविकटदतीं लोलजिह्वां जटालां मुण्डं वामे दधानां करकमलतले दक्षिणे चन्द्रहासम् । सृक्कि द्वन्द्वसुधाधरमुखकमलां प्रेतदो वल्लिकाञ्चीं मार्द्वीकोन्मत्तनेत्रां शवस्पदयगतां नौमि कालीं सकालाम् ॥५॥ (शिवहृदयगतां ?)
क्रीं बीजं मूर्ध्नि गण्डद्वितयमनु पुनस्तद्द्वयं ह्रूं द्वयं यः नेत्रद्वन्द्वे च लज्जायुगलमपि पुनः कर्णयोर्विन्यसेच्च । नासाद्वन्द्वे च रक्षेद्रदनरसनयोः कालिकादन्तपङ्क्तौ लिङ्गे भूस्यद्गुदे च त्रितयमपि पुनर्बीजमाद्यं न्यसेच्च ॥६॥
बाहुद्वन्द्वे च ह्रं ह्रं चरणयुगलके शक्तिबीजद्वयं च स्वाहा सर्वत्र देहे विषदतरमतिर्विन्यसेद्व्यापके च । एवं न्यासं विधाय त्रिभुवनवलयाख्यातकीर्तिः कवीन्द्रो वज्राङ्गो जीवलोके जयति वहुधनः साधकः सिद्धमन्त्रः ॥७॥
क्रीं क्रीं क्रीं देवि हूं हूं (ह्रं ह्रं ?) कह कह कह हे देवी ह्रं ह्रं ह हां हा दं दं दं दक्षिणे त्वां क क क क कलिते कालिके कालपत्नि । क्रीं क्रीं क्रीं योनि ह्रं ह्रं ह ह ह सहिते कालि ह्रीं ह्रीं हरेशे स्वाहे स्वाहेशनेत्रे भ भ भ भ भवती भूतयो वो भवन्तु ॥८॥
भूतप्रेतपिशाचपन्नगपरप्रत्यर्थिसेनाभये रण्ये रण्यतरक्षु भीषु च तथा चान्यासु भीषु स्फुटम् । स्मृत्वैवं मनुमुत्तमं गतभयो जायेत वीरोत्तमो वीरं चापि च साधयेदनु मनुं स्वान्ते दधत्साधकः ॥९॥
इति श्रीवज्रपञ्जरकाख्यं श्रीकालिकाकवचं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : November 18, 2025

TOP