संस्कृत सूची|संस्कृत साहित्य|कवच|
शिरो मे अनघा पातु भालं मे...

श्री अनघाकवच - शिरो मे अनघा पातु भालं मे...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

शिरो मे अनघा पातु भालं मे दत्तभामिनी । भ्रूमध्यं योगिनी पातु नेत्रे पातु सुदर्शिनी ॥१॥
नासारन्ध्रद्वये पातु योगिशी भक्तवत्सला ॥ मुखं मे मधुवाक्पातु दत्तचित्तविहारिणी ॥२॥
त्रिकण्ठी पातु मे कण्ठं वाचं वाचस्पतिप्रिया । स्कन्धौ मे त्रिगुणा पातु भुजौ कमलधारिणी ॥३॥
करौ सेवारता पातु हृदयं मन्दहासिनी । उदरं अन्नदा पातु स्वयञ्जा नाभिमण्डलम् ॥४॥
कमनिया कटि पातु गुह्यं गुह्येश्वरी सदा । ऊरु मे पातु जम्भघ्नी जानुनी रेणुकेष्टदा ॥५॥
पादौ पादस्थिता पातु पुत्रदा वै खिलं वपुः । वामगा पातु वामाङ्गं दक्षाङ्ग गुरुगामिनी ॥६॥
गृहं मे दत्तगृहिणी बाह्ये सर्वात्मिकाऽवतु । त्रिकाले सर्वदा रक्षेत् पतिशुश्रुणोत्सुका ॥७॥
जाया मे दत्तवामाङ्गी अष्टपुत्रा सुतोऽवतु । गोत्रमत्रि स्नुषा रक्षेदनघा भक्तरक्षणी ॥८॥
यः पठेदनघाकवचं नित्यं भक्तियुतो नरः । तस्मै भवत्यनघाम्बा वरदा सर्वभाग्यदा ॥
इति श्री अनघाकवच सम्पूर्णम् ।

N/A

References : N/A
Last Updated : November 16, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP