संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीभैरव उवाच- अधुना ते ...

श्रीबालात्रैलोक्यविजयकवचम् - श्रीभैरव उवाच- अधुना ते ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीभैरव उवाच- अधुना ते प्रवक्ष्यामि कवचं मन्त्रविग्रहम् । त्रैलोक्यविजयं नाम रहस्यं देवद्रुलभम् ॥१॥
श्रीदेव्युवाच- या देवी त्र्यक्षरी बाला चित्कला श्रीसरस्वती । महाविद्येश्वरी नित्या महात्रिपुरसुन्दरी ॥२॥
तस्याः कवचमीशान मन्त्रगर्भं परात्मकम् । त्रैलोक्यविजयं नाम श्रोतुमिच्छामि तत्त्वतः ॥३॥
श्रीभैरव उवाच- देवदेवि महादेवि बालाकवचमुत्तमम् । मन्त्रगर्भं परं तत्त्वं लक्ष्मीसंवर्धनं महत् (परम्) ॥४॥
सर्वस्वं मे रहस्यं तु गुह्यं त्रिदशगोपितम् । प्रवक्ष्यामि तव स्नेहान्नाख्येयं यस्य कस्यचित् ॥५॥
(यद्धृत्वा कवचं देव्या मातृकाक्षरमण्डितम् । नारायणोऽपि दैत्येन्द्रान् जघान रणमण्डले ॥६॥
त्र्यम्बकः कामदेवं च बलं शक्रो जघान हि । कुमारस्तारकं दैत्यमन्धकं चन्द्रशेखरः ॥७॥
अवधीद्रावणं रामो वातापिं कुम्भसम्भवः । कवचस्यास्य देवेशि धारणात्पठनादपि ॥८॥
स्रष्टा प्रजापतिर्ब्रह्मा विष्णुस्त्रैलोक्यपालकः । शिवोऽणिमादिसिद्धीशो मघवान् देवनायकः ॥९॥
सूर्यस्तेजोनिधिर्देवि चन्द्रस्ताराधिपः स्थितः । वह्निर्महोर्मिनिलयो वरुणोऽपि दिशां पतिः ॥१०॥
समीरो बलवांल्लोके यमो धर्मनिधिः स्मृतः । कुबेरो निधिनाथोऽस्ति नैरृतिः सर्वराक्षसान् ॥११॥
ईश्वरः शङ्करो रुद्रो देवि रत्नाकरोऽम्बुधिः । अस्य स्मरणमात्रेण कुले तस्य कुलेश्वरि ॥१२॥
आयुः कीर्तिः प्रभा लक्ष्मीर्वृद्धिर्भवति सन्ततम् । कवचं सुभगं देवि बालायाः कौलिकेश्वरि ॥) १३॥
ऋषिः स्याद्दक्षिणामूर्तिः पङ्क्तिश्छन्द उदाहृतः । बाला सरस्वती देवि देवता त्र्यक्षरी स्मृता ॥१४॥
बीजं तु वाग्भवं प्रोक्तं शक्तिः शक्तिरुदाहृता । कीलकं कामराजं तु फडाशाबन्धनं तथा । भोगापवर्गसिद्ध्यर्थं विनियोगः प्रकीर्तितः  ॥१५॥
अकुलकुलमयन्ती चक्रमध्ये स्फुरन्ती मधुरमधु पिबन्ती कण्टकान् भक्षयन्ती । दुरतिमपहरन्ती साधकान् पोषयन्ती जयतु जयतु बाला सुन्दरी क्रीडयन्ती ॥
ऐं बीजं मे शिरः पातु क्लीं बीजं भ्रुकुटीं मम । सौः भालं पातु मे बाला ऐं क्लीं सौः नयने मम ॥१॥
अं आं इं ईं श्रुती पातु बाला पञ्चाक्षरी मम । उं ऊं ऋं ॠं सदा पातु मम नासापुटद्वयम् ॥२॥
लृं लॄं एं ऐं पातु गण्डौ ऐं क्लीं सौः त्रिपुराम्बिका । ॐ औं अं अः मुखं पातु सौः क्लीं ऐं त्रिपुरेश्वरी ॥३॥
कं खं गं घं डं करौ मे सौः क्लीं ऐं भगमालिनी । चं छं ज झं ञं मे पातु बाहू सौः सर्वसिद्धिदा ॥४॥
टं ठं डं ढं णं मे पातु वक्षः क्लीं वीरनायिका । तं थं दं धं नं मे पातु ऐं कुक्षौ कुलनायिका ॥५॥
पं फं बं भं मं मे पातु पार्श्वौ परमसुन्दरी । यं रं लं वं पातु पृष्ठं सौः क्लीं ऐं विश्वमातृका ॥६॥
शं षं सं हं पातु नाभिं सौः सौः सौः त्रिगुणात्मिका । लं क्षं कटिं सदा पातु क्लीं क्लीं क्लीं मातृकेश्वरी ॥७॥
ऐं ऐं ऐं पातु लिङ्गं मे भगलिङ्गामृत्श्वरी । ऐं क्लीं गुह्यं सदा पातु भगलिङ्गस्वरूपिणी ॥८॥
सौः ऐं ऊरू सदा पातु वेदमाताऽष्टसिद्धिदा । सौः ऐं जानु सदा पातु महामुद्राभिमुद्रिता ॥९॥
सौः ऐं क्लीं पातु मे जङ्घे बाला त्रिभुवनेश्वरी । ऐं ऐं सौः सौः पातु गुल्फौ त्रैलोक्यविजयप्रदा ॥१०॥
ऐं ऐं क्लीं क्लीं पातु पादौ बाला त्र्यक्षररूपिणी । शिरसः पादपर्यन्तं सर्वावयवसंयुतम् ॥११॥
पायात्पादादि शीर्षान्तं ऐं क्लीं सौः सकलं वपुः । ब्राह्मी मां पूर्वतः पातु वह्नौ नारायणी तथा ॥१२॥
माहेश्वरी दक्षिणेऽव्यान्नैरृत्ये चण्डिकाऽवतु । पश्चिमे पातु कौमारी वायव्ये चापराजिता ॥१३॥
वाराही तूत्तरे पायादीशान्यां नारसिंहका । प्रभाते भैरवी पातु मध्याह्ने योगिनी क्रमात् ॥१४॥
सायं मां वटुकः पायादर्धरात्रे शिवोऽवतु । निशान्ते सर्वगा पातु सर्वदा चक्रनायिका ॥१५॥
रणे राजकुले द्यूते विवादे शत्रुसङ्कटे । सर्वत्र सर्वतः पातु ऐं क्लौ सौः बीजभूषिता ॥१६॥
इतीदं कवचं दिव्यं बालायाः सारमुत्तमम् । मन्त्रविद्यामयं तत्त्वं मातृकाक्षरभूषितम् ॥१७॥
ब्रह्मविद्यामयं ब्रह्मसाधनं मन्त्रसाधनम् । यः पठेत्सततं भक्त्या धारयेद्वा महेश्वरि ॥१८॥
तस्य सर्वार्थसिद्धिः स्यात् साधकस्य न संशयः । रवौ भूर्जे लिखित्वेदं अर्चयेद्धारयेत्ततः ॥१९॥
वन्ध्यापि काकवन्ध्यापि मृतवत्सापि पार्वति । लभेत्पुत्रान् महावीरान् मार्कण्डेयसमायुषः ॥२०॥
वित्तं दरिद्रो लभते मतिमानयशःस्त्रियः । य एतद्धारयेद्वर्म सङ्ग्रामे स रिपून् जयेत् ॥२१॥
जित्वा वैरिकुलं घोरं कल्याणं गृहमाविशेत् । बाहौ कण्ठे तथा देवि धारयेन्मूर्ध्नि सन्ततम् ॥२२॥
इह लोके धनारोग्यं परमायुर्यशः श्रियम् । प्राप्य भक्त्या नरो भोगानन्ते याति परं पदम् ॥२३॥
इदं रहस्यं परमं सर्वतत्त्वेषु ह्युत्तमम् । गुह्याद्गुह्यमिमं नित्यं गोपनीयं स्वयोनिवत् ॥२४॥
(रुद्रयामले)
(१-१६ श्लोकेषु पाठभेदः - अं आं इं ईं श्रुती पातु बाला कामेश्वरी मम । उं उं ऋं ॠं सदा पातु मम नासापुटद्वयम् ॥२॥
लृं लॄं एं ऐं पातु गण्डौ ऐं क्लीं सौः त्रिपुराम्बिका । ॐ औं अं अः मुखं पातु क्लीं ऐं सौः त्रिपुरेश्वरी ॥३॥
कं खं गं घं ङं करौ मे सौः ऐं क्लीं शत्रुमर्दिनी । चं छं जं झं ञं पातु मे कुक्षिं ऐं कुलनायिका ॥४॥
टं ठं डं ढं णं पातु मे वक्षः क्लीं भगमालिनी । तं थं दं धं नं पातु मे बाहू सौः जयदायिनी ॥५॥
पं फं बं भं मं मे पातु पार्श्वे परमसुन्दरी । यं रं लं वं पातु पृष्ठं ऐं क्लीं सौः विश्वमातृका ॥६॥
शं षं सं हं पातु नाभिं भगवत्यमृतेश्वरी । लं क्षं कटिं सदा पातु क्लीं क्लीं क्लीं मातृकेश्वरी ॥७॥
ऐं ऐं ऐं पातु मे लिङ्गं भगं मे भगगर्भिणी । सौः सौः सौः पातु मे ऊरू वीरमाताऽष्टसिद्धिदा ॥८॥
सौः ऐं क्लीं जानू मे पातु महामुद्राभिमुद्रिता । सौः क्लीं ऐं पातु मे जङ्घे बाला त्रिभुवनेश्वरी ॥९॥
क्लीं ऐं सौः पातु गुल्फौ मे त्रैलोक्यविजयप्रदा । ऐं क्लीं सौः पातु मे पादौ बाला त्र्यक्षररूपणी ॥१०॥
शीर्षादिपादपर्यन्तं सर्वावयवसंयुतम् । पायात्पाय्वादि शीर्षाङ्गं ऐं क्लीं सौः सकलं वपुः ॥११॥
ब्राह्मी मां पूर्वतः पातु वह्नी वाराहिकाऽवतु । महेश्वरी दक्षिणे च इन्द्राणी पातु नैरृतौ ॥१२॥
पश्चिमे पातु कौमारी वायव्ये चण्डिकाऽवतु । वैष्णवी पातु कौबेर्यां ईशान्यां नारसिंहिका ॥१३॥
प्रभाते भैरवी पातु मध्याह्ने योगिनी तथा । सापाह्ने वटुका पातु अर्धरात्रे शिवाऽवतु ॥१४॥
निशान्ते सर्वगा पातु सर्वदा चक्रनायिका । रणे नागकुले द्यूते विवादे शत्रुसङ्कटे ॥
सर्वत्र सर्वदा पातु ऐं क्लीं सौः बीजभूषिता । १५॥)
इति श्रीबालात्रैलोक्यविजयकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP