संस्कृत सूची|संस्कृत साहित्य|कवच|
महालक्ष्याः प्रवक्ष्यामि ...

श्री महालक्ष्मी कवचम् - महालक्ष्याः प्रवक्ष्यामि ...

‘कवच‘ स्तोत्राचे पठण केल्याने देवी/देवता अदृष्य रूपात उपासकांना सुरक्षात्मक कवच प्रदान करतात.


महालक्ष्याः प्रवक्ष्यामि कवचं सर्वकामदम् ।
सर्वपापप्रशमनंसर्वव्याधि निवारणम् ॥१॥
दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् ।
ग्रहपीडा प्रशमनं अरिष्ट प्रविभञ्जनम् ॥२॥
पुत्रपौत्रादिजनकं विवाहप्रदमिष्टदम् ।
चोरारिहारि जगतां अखिलेप्सित कल्पकम् ॥३॥
सावधानमना भूत्वा शृणु त्वं शुकसत्तम ।
अनेकजन्मसंसिद्धि लभ्यं मुक्तिफलप्रदम् ॥४॥
धनधान्य महाराज्य सर्वसौभाग्यदायकम् ।
सकृत्पठनमात्रेण महालक्ष्मीः प्रसीदति ॥५॥
क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे ।
रत्नसिंहासने दिव्ये तन्मध्ये मणिपङ्कजे ॥६॥
तन्मध्ये सुस्थितां देवीं मरीचिजनसेविताम् ।
सुस्नातां पुष्पसुरभिं कुटिलालकबन्धनाम् ॥७॥
पूर्णेन्दुबिम्बवदनां अर्धचन्द्रललाटिकाम् ।
इन्दीवरेक्षणां कामां सर्वाण्डभुवनेश्वरीम् ॥८॥
तिलप्रसवसुस्निग्धनासिकालङ्कृतां श्रियम् ।
कुन्दावदातरदनां बन्धूकाधरपल्लवाम् ॥९॥
दर्पणाकारविमलकपोलद्वितयोज्ज्वलाम् ।
माङ्गल्याभरणोपेतां कर्णद्वितयसुन्दराम् ॥१०॥
कमलेशसुभद्राढ्ये अभयं दधतीं परम् ।
रोमराजिलता चारु मग्ननाभि तलोदरीम् ॥११॥
पट्टवस्त्रसमुद्भासि सुनितम्बादिलक्षणाम् ।
काञ्चनस्थंभविभ्राजद्वरजानूरु शोभिताम् ॥१२॥
स्मरकाहलिकागर्वहारिजङ्घां हरिप्रियाम् ।
कमठीपृष्ठसदृशपादाब्जां चन्द्रवन्नखाम् ॥१३॥
पङ्कजोदर लावण्यां सुतलांघ्रितलाश्रयाम् ।
सर्वाभरणसंयुक्तां सर्वलक्षणलक्षिताम् ॥१४॥
पितामहमहाप्रीतां नित्यतृप्तां हरिप्रियां ।
नित्यकारुण्यललितां कस्तूरीलेपिताङ्गिकाम् ॥१५॥
सर्वमन्त्रमयीं लक्ष्मीं श्रुतिशास्त्रस्वरूपिणीम् ।
परब्रह्ममयीं देवीं पद्मनाभकुटुम्बिनीम् ॥१६ ॥
एवं ध्यायेत् महालक्ष्मीं यः पठेत् कवचं परम् ॥१७॥
महलक्ष्मीः शिरः पातु ललाटं मम पङ्कजा ।
कर्णद्वन्द्वं रमा पातु नयने नलिनालया ॥१८॥
नासिकामवतादम्बा वाचं वाग्रूपिणी मम ।
दन्तानवतु जिह्वां श्रीः अधरोष्ठं हरिप्रिया ॥१९॥
चिबुकं पातु वरदा कण्ठं गन्धर्वसेविता ।
वक्षः कुक्षिकरौ पायुं पृष्ठमव्यात् रमा स्वयम् ॥२०॥
कट्यूरुद्वयकं जानु जङ्घे पादद्वयं शिवा ।
सर्वाङ्गमिन्द्रियं प्राणान् पायादायासहारिणी ॥२१॥
सप्तधातून् स्वयञ्जाता रक्तं शुक्लं मनोऽस्थि च ।
ज्ञानं भुक्तिर्मनोत्साहान् सर्वं मे पातु पद्मजा ॥२२॥
मया कृतन्तु यत् तद्वै तत्सर्वं पातु मङ्गला ।
ममायुरङ्गकान् लक्ष्मीः भार्यापुत्रांश्च पुत्रिकाः ॥२३॥
मित्राणि पातु सततं अखिलं मे वरप्रदा ।
ममारिनाशनार्थाय माया मृत्युञ्जया बलम् ॥२४॥
सर्वाभीष्टन्तु मे दद्यात् पातु मां कमलालया ।
सहजां सोदरञ्चैव शत्रुसंहारिणी वधूः ॥२५॥
बन्धुवर्गं पराशक्तिः पातु मां सर्वमङ्गला ॥

फलश्रुतिः

य इदं कवचं दिव्यं रमायाः प्रयतः पठेत् ।
सर्वसिद्धिमवाप्नोति सर्वरक्षां च शाश्वतीम् ॥१ ॥
दीर्घायुष्मान्भवेन्नित्यं सर्वसौभाग्यशोभितम् ।
सर्वज्ञः सर्वदर्शी च सुखितश्च सुखोज्ज्वलः ॥२॥
सुपुत्रो गोपतिः श्रीमान् भविष्यति न संशयः ।
तद्गृहे न भवेद्ब्रह्मन् दारिद्र्यदुरितादिकम् ॥३॥
नाग्निना दह्यते गेहं न चोराद्यैश्च पीड्यते ।
भुतप्रेतपिशाचाद्याः त्रस्ता धावन्ति दूरतः ॥४॥
लिखित्वा स्थापितं यन्त्रं तत्र वृद्धिर्भवेत् ध्रुवम् ।
नापमृत्युमवाप्नोति देहान्ते मुक्तिमान् भवेत् ॥५॥
सायं प्रातः पठेद्यस्तु महाधनपतिर्भवेत् ।
आयुष्यं पौष्टिकं मेध्यं पापं दुस्स्वप्ननाशनम् ॥६॥
प्रज्ञाकरं पवित्रञ्च दुर्भिक्षाग्निविनाशनम् ।
चित्तप्रसादजनकं महामृत्युप्रशान्तिदम् ॥७॥
महारोगज्वरहरं ब्रह्महत्यादि शोधकम् ।
महासुखप्रदञ्चैव पठितव्यं सुखार्थिभिः ॥८॥
धनार्थी धनमाप्नोति विवाहार्थी लभेत् वधूः ।
विद्यार्थी लभते विद्यां पुत्रार्थी गुणवत्सुतान् ॥९॥
राज्यार्थी लभते राज्यं सत्यमुक्तं मया शुक ।
महालक्ष्म्याः मन्त्रसिद्धिः जपात् सद्यः प्रजायते ॥१०॥
एवं देव्याः प्रसादेन शुकः कवचमाप्तवान् ।
कवचानुग्रहेणैव सर्वान् कामानवाप्नुयात् ॥११॥
सर्वलक्षणसंपन्नां लक्ष्मीं सर्वेश्वरेश्वरीम् ।
प्रपद्ये शरणं देवीं पद्मपत्राक्षवल्लभाम् ॥१२॥
श्री महालक्ष्मी कवचं संपूर्णम्

N/A

References : N/A
Last Updated : February 21, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP