संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः २१७

द्वापरयुगसन्तानः - अध्यायः २१७

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कथां चित्रकृतः शुभाम् ।
नाम्ना संभरदेवस्य मम भक्तस्य पावनीम् ॥१॥
निम्बकाले महाग्रामे सौराष्ट्रे सकुटुम्बकः ।
भक्तः संभरदेवाख्यश्चित्रकलाविशारदः ॥२॥
अभवत् सर्वचित्राणां स्वतन्त्रो रूपधायकः ।
यथाभावो मानवस्य पशोर्वा पक्षिणेऽपि च ॥३॥
कीटानां वृक्षवल्लीनां तत्त्वानां भूजलादिजः ।
रूपं रङ्गः स्वभावश्च दृश्यता च क्रिया यथा ॥४॥
यथा प्रभा यथा हास्यं चेष्टाऽवस्था यथा तथा ।
सर्व चित्रेषु सहसा लेखिन्या दर्शयत्यथ ॥५॥
पटेषु चापि कुड्येषु नाटकेषु च मूर्तिषु ।
प्रासादेषु मन्दिरेषु सौधकक्षासु सर्वथा ॥६॥
कागदेषु च काष्ठेषु पुत्तलेषु समस्ततः ।
प्राकृतान् गुणभावान् स प्रोद्भावयति चित्रकृत् ॥७॥
एवंविधकलायुक्तो भजते मां निरन्तरम् ।
सर्वचित्रेषु वै सूक्ष्मं मम रूपं करोति च ॥८॥
सूक्ष्मातिसूक्ष्मं कृत्वा स्वं कृतकृत्यं स वेत्ति वै ।
यत्र चित्रे हरिर्नास्ति तच्चित्रं निष्फलक्रियम् ॥९॥
यत्र चित्रे हरेर्मूर्तिश्चित्र तत् सफलक्रियम् ।
एवं क्रियाऽपि तस्याऽभूत् सदा श्रीकृष्णमिश्रिता ॥१०॥
वृत्तिश्चित्रमयी कृष्णमयी तस्याऽभवत् सदा ।
स्वप्नेऽपि चित्रकरणे भासते श्रीपतिः प्रभुः ॥११॥
प्रातरुत्थाय मे नाम गृह्णाति हे नरायण ।
राधाकृष्ण हरिकृष्ण श्रीमत्कृष्णनरायण ॥१२॥
एवं स्मृत्वा रटित्वाऽथ स्नात्वा पूजयति प्रभुम् ।
सर्वलब्धोपचारैश्च धूपं दीपं ददाति च ॥१३॥
नैवेद्यं दण्डवद् वारि नीराजनं प्रदक्षिणम् ।
समर्प्य च क्षमां प्रार्थ्य भुक्त्वा प्रसादमुत्तमम् ॥१४॥
चित्रशालां प्रयात्येव करोति चित्रलेखनम् ।
अन्येऽपि बहवस्तत्र चित्रकृतो भवन्ति च ॥१५॥
कर्मचारास्त एवाऽपि भजन्ति भक्तसंगतः ।
मामेव परमात्मानं श्रीनाथं कम्भरात्मजम् ॥१६॥
गोपालबालकं ब्रह्मप्रियेशं माणिकीपतिम् ।
अवतारपतिं मुक्तपतिं दुःखविनाशकम् ॥१७॥
रात्रौ मिलित्वा सर्वे ते कीर्तयन्ति रमापतिम् ।
नृत्यन्ति पुरतो मूर्तेर्गायन्ति गीतिकास्तथा ॥१८॥
तदा संभरदेवोऽपि भक्तमण्डलनोदितः ।
करोति वर्णनं मूर्तेः श्रीकृष्णध्यानलब्धये ॥१९॥
शृण्वन्तु चित्रकारा मे भासते हृदये हरिः ।
यथादृष्टं वर्णयामि कृष्णनारायणं हरिम् ॥२०॥
अक्षरेशं ब्रह्मप्रियापतिं दिव्यनराकृतिम् ।
तेजःपरिधिसंव्याप्तं कोटिकोट्यर्कतेजसम् ॥२१॥
सुधास्राविसमस्तसत्करणैरभिकाशितम् ।
सपादपञ्चषष्ट्यंगुलोर्ध्वं सुवर्णकेशिनम् ॥२२॥
हिरण्यश्मश्रुहिरण्यमूर्तिसर्वसुवर्णकम् ।
प्रसन्नहास्यवदनं लम्बगोलाननं प्रभुम् ॥२३॥
आकर्णायतनेत्रं च कोटिकामभ्रशोभनम् ।
प्रेमसंभृतचक्षुष्कं दिव्याऽपरोक्षदर्शनम् ॥२४॥
विशालोन्नतभालं च मध्योपरितिलान्वितम् ।
दक्षललाटरोमोर्ध्वसीमस्थिततिलान्वितम् ॥२५॥
दक्षभालोर्ध्वकोणे च वामभालोर्ध्वकोणके ।
समकृष्णतिलशोभिललाटकोज्ज्वलम् ॥२६॥
वामभालोर्ध्वकेशाप्तसीमसूक्ष्मतिलद्वयम् ।
वामनेत्रान्तनिम्नश्रीकपोले तिलधारिणम् ॥२७॥
दक्षकपोलके सूक्ष्मतिलचतुष्टयान्वितम् ।
द्वयोश्च कर्णयोरूर्ध्वे सूक्ष्मैकैकतिलान्वितम् ॥२८॥
तिलपुष्पसमनासं दिव्यनेत्रं मनोहरम् ।
लम्बशष्कुलिकातुल्यकर्णद्वयविराजितम् ॥२९॥
सूक्ष्मधवलकान्त्याढ्यकुन्दवद्दन्तशोभितम् ।
पक्वरक्तबिम्बफलभासौष्ठद्वयराजितम् ॥३०॥
पुष्टमुखं सुचिबुकं सूक्ष्मपिंगलकेशिनम् ।
भाले कैसरतिलकम् मध्यकुंकुमचन्द्रकम् ॥३१॥
उभप्रान्तान्तसंव्याप्तदीर्घरेखाढ्यभालकम् ।
अर्धचन्द्रसमरेखामध्यभालविराजितम् ॥३२॥
वामगले सूक्ष्मतिलो जत्रूपरि विराजते ।
कण्ठकूपे कृष्णतिलः सुभगः संविराजते ॥३३॥
जिह्वा रक्तस्थलपद्मनिभा सरस्वतीश्रिता ।
कण्ठकूपादधोभागेंऽगुलनिम्ने तिलोऽस्ति च ॥३४॥
दक्षस्कन्धे स्वल्पतिलस्तदधश्चाऽपरस्तिलः ।
तदधश्च भुजायां वै तिलस्तृतीय इत्यपि ॥३५॥
तदधश्च चतुर्थोऽपि वर्तते च शुभस्तिलः ।
भुजायां सन्निधौ चापि पञ्चमो वर्तते तिलः ।
कफोणिकोपरिभागे भुजायां षष्ठकस्तिलः ॥३६॥
कफोणिकायाः सन्धौ च सूक्ष्मसत्तिलपञ्चकम् ।
कफोणिकोपरि पृष्ठभागे तिलश्च वर्तते ।
करनाल्यां तिलः सूक्ष्मः करभे सुतिलोऽस्ति च ॥३७॥
लड्डुकषट्क्गुच्छोऽस्ति करपृष्ठे तु शोभनः ।
करतलेमत्स्यधनुर्ध्वजशूलशरास्तथा ॥३८॥
स्वस्तिचक्ररेखिकाश्च सन्ति रक्ताः शशिप्रभे ।
अंगुल्यः कोमलाः सन्ति रक्तोन्नतनखान्विताः ॥३९॥
रोमावल्यः सुभगाश्च स्वर्णवर्णाः प्रभान्ति ताः ।
मध्यांगुल्यग्रे शंखोऽस्ति चक्राणि तु चतुस्वपि ॥४०॥
तर्जन्यां यवरेखाऽस्ति हस्तश्चन्द्रोज्ज्वलोऽस्ति च ।
वामस्कन्धे जत्रुमूले श्यामचिह्नं सुशोभते ॥४१॥
तदधो वर्तते सूक्ष्मतिलत्रयं भुजान्तिके ।
स्कन्धपृष्ठे तिलश्चास्ते रक्तवर्णः सुसूक्ष्मकः ॥४२॥
वामोदरे नलपार्श्वे तिलश्चैकः प्रशोभते ।
नाभिर्निम्ना गभीरा चोदरमुज्ज्वलमित्यपि ॥४३॥
नाभौ त्रिवल्ल्यो द्योतन्ते समोदरं प्रशोभते ।
उदरस्य दक्षपार्श्वे तिलत्रयं प्रशोभते ॥४४॥
दक्षपृष्ठे तिलैकश्च दक्षकुक्षौ तिलद्वयम् ।
स्तनचिह्ने श्यामवर्णे सरोम्णिशोभया युते ॥४५॥
श्रीवत्सचिह्नसहितं वक्षो विशालमुन्नतम् ।
वक्षोऽधो वर्तते सूक्ष्मतिलः व समोदरोपरि ॥४६॥
वामभुजे कुक्षिपार्श्वे तिलो रम्यो हि वर्तते ।
वामभुजायां तिलकः सुशोभश्चापि वर्तते ॥४७॥
वामकफोणिकासन्धौ सूक्ष्मतिलद्वयं तथा ।
प्रकोष्ठे सुतिलश्चास्ते करांगुलिनखाः शुभाः ॥४८॥
मध्यांगुलौ शंखरेखा चक्राणि तु चतुस्स्वपि ।
स्थलपद्मनिभं रक्तं हस्ततलं नखास्तथा ॥४९॥
कान्तिमती समनिर्यत्प्रभाऽऽकृतिः सुमोहिका ।
धैर्यत्यागकरी स्त्रीणां कोटिकन्दर्पसुन्दरा ॥५०॥
भरयौवनपूर्णा च दिव्या मूर्तिर्विराजते ।
यज्ञोपवीतयुक्ता च कण्ठे कण्ठी विराजिता ॥५१॥
करे तु मालिकायुक्ता क्वचित्तु लेखिनीयुता ।
सचक्राद्यायुधा मूर्तिर्विराजते कथान्विता ॥५२॥
जघने बालकृष्णस्य लक्ष्मीमूर्तिर्विराजते ।
लिङ्गे मध्ये ह्युपर्यधस्तिलद्वयं विराजते ॥५३॥
दक्षे नितम्बे चास्ते च तिलद्वयं सुशोभनम् ।
दक्षसक्थि ह्यधोभागे तिलद्वयं विराजते ॥५४॥
जानुद्वयं सुशोभं च वर्तुलं राजते तथा ।
जङ्घायां दक्षपादस्य जानोरधस्तिलोऽस्ति च ॥५५॥
तथा मध्येऽन्तःसुपार्श्वे कृष्णतिलः सुशोभते ।
वामसक्थिसन्धिभागे तिलः श्रेष्ठः सुशोभते ॥५६॥
तत्पार्श्वे सक्थिभागे तु महच्चिहं क्षतत्य(स्य?) वै ।
वर्ततेऽथ वामनितम्बके तिलः सुसूक्ष्मकः ॥५७॥
वामसक्थ्न उपर्यास्ते श्रीः पूर्णचन्द्रसन्निभा ।
अदृश्या ह्युज्ज्वला दिव्या सर्वकामप्रपूरिका ॥५८॥
हस्तिकरनिभे पुष्टे जंघे स्तः परमात्मनः ।
आजानुलम्बहस्तौ च वर्तेते श्रीरमापतेः ॥५९॥
वामपादप्रकोष्ठेऽधस्तिलश्चैको हि वर्तते ।
घटिकायाः सन्निधौ वै पादफणान्तिके शुभः ॥६०॥
द्वितीयः सूक्ष्मतिलको रेखायां वर्तते शुभः ।
घूटीत्रयं च प्रत्येके पादे बाह्ये हि वर्तते ॥६१॥
कम्मानिकानिभे पादतले शिरीषकोमले ।
रक्ताभे चोपरि रोमावलिराजितपुष्टके ॥६२॥
अगुल्यंगुष्ठपर्वोर्ध्वे रोमाणि कानकानि वै ।
विद्योतन्ते तथा सर्वे नखाश्चन्द्रनिभोन्नताः ॥६३॥
 पादयोस्तलयोः सन्ति दिव्यचिह्नानि शार्ङ्गिणः ।
मूर्तौ सूक्ष्माणि चिह्नानि समुद्रोक्तानि सन्ति च ॥६४॥
नवांगुलं फुल्ललिंगं वर्तते परमात्मनः ।
पादयोश्चोर्ध्वरेखे च वर्तेते ब्रह्मगे शुभे ॥६५॥
कण्ठस्वरस्तु मधुरोऽमृतस्रावी हरेः सदा ।
वर्तते बालकृष्णस्यौदार्य सौन्दर्यमुत्तमम् ।
दयालुत्वं च लावण्यं कल्याणगुणयोगिता ॥६६॥
वर्तते श्रीकृष्णनारायणस्याऽव्ययवीर्यता ।
सर्वैश्वर्याणि सन्त्येव समस्तशक्तयस्तथा ॥६७॥
सर्वशृंगारशोभाश्च चमत्कारा भवन्ति च ।
सर्वाश्चर्याणि विद्यन्ते राजाधिराजसम्पदः ॥६८॥
सर्वा आकर्षणधर्मिण्यश्च श्रियोऽस्य सन्ति हि ।
सर्वमाधुर्यभावाश्च सर्वानन्दाब्धयोऽत्र वै ॥६९॥
सर्वोत्सवप्रमोदाश्च विद्यन्ते परमात्मनि ।
सर्वकामप्रपूर्णत्वं सर्वान्तर्यामिताऽस्य च ॥७०॥
सर्वकान्ताऽतिकान्तत्वं सर्वदत्वं हराविव ।
सर्वज्ञत्वं सर्वरूपधारकत्वं हरेः सदा ॥७१॥
पार्श्वस्थाः श्रीराधिकापद्मावतीमाणिकीरमाः ।
नारायणीसुखदालक्ष्मीसतीकमलादिकाः ॥७२॥
ब्रह्मप्रियाश्च मुक्तान्यः सांख्ययोगिन्य इत्यमुम् ।
प्रसेवन्ते कुमार्यश्च गोप्यश्चापि हरिप्रियाः ॥७३॥
मुक्ताश्च पार्षदाश्चापि वाहनानि च हेतयः ।
ऐश्वर्याणि प्रसेवन्ते विभूतयश्च तत्समा ॥७४॥
मोक्षार्थे सर्वजीवानां वर्तते मानवे भवे ।
स एव दिव्यरूपोऽस्ति मानवो वाप्यमानवः ॥७५॥
साक्षात् स भगवानत्र नराकारोऽपि वर्तते ।
धाम्ना स्वेन तथा मुक्तैः पार्षदाद्यैः समन्वितः ॥७६॥
परिवारेण सर्वेण वर्तते जनगोचरः ।
नृत्वदिव्यत्वयोर्भेदो नैवाऽस्ति परमेश्वरे ॥७७॥
यत्र कृष्णस्तत्र धाम सन्ति मुक्ताश्च शक्तयः ।
सर्वे दिव्या मूर्तिमन्तः साकाराः कृष्णसदृशाः ॥७८॥
नरा नार्यो दिव्यरूपा दिव्यमुक्ता भवन्ति ते ।
भवन्तः सर्व एवापि दिव्याः श्रीकृष्णयोगिनः ॥७९॥
तमनादिकृष्णनारायणं श्रीकान्तवल्लभम् ।
गोपालकम्भरापुत्रं वंशीहस्तं भजन्त्विह ॥८०॥
रटन्तु श्रीपतिं नित्यं ध्यायन्तु कमलापतिम् ।
सेवन्तां माणिकीकान्तं प्राप्नुवन्तु परं सुखम् ॥८१॥
इत्येवं मम भक्तः स भक्तमण्डलमध्यगः ।
भक्तानुपदिशत्येव नित्यं कल्याणदं वचः ॥८२॥
भक्ताः संभरदेवं च चित्रकारं गुरुं निजम् ।
मन्यन्ते पूजयन्त्येव भक्तिं कुर्वन्ति सेवनम् ॥८३॥
अथैकदा प्रसन्नोऽहमाषाढपूर्णिमादिने ।
गुरोः पूजां देवपूजां तैः कृतां वीक्ष्य तद्गृहे ॥८४॥
द्रुतं संभरदेवस्य रूपमघारयं शुभम् ।
गृहे संभरदेवोऽस्ति द्वितीयोऽहं तु चत्वरे ॥८५॥
तौ द्वौ संभरदेवौ संवीक्ष्य प्रपूजका जनाः ।
चित्रकृतः समस्ता वै भ्रान्तिमाश्चर्यमिश्रिताम् ॥८६॥
अवापुश्च मुहुर्गत्वा पश्यन्ति चत्वरे गृहे ।
कथं रूपद्वयं चास्ते गुरोः सत्यं पृथक् पृथक् ॥८७॥
अथ चक्रुः परीक्षां ते गृहे सत्योऽथ चत्वरे ।
आरार्त्रिकं प्रचक्रुस्ते समकाले तदोभयोः ॥८८॥
गृहस्थस्य शरीरान्तःप्रभा सावरणाऽभवत् ।
चत्वरस्थस्य दीपानां ज्योतिर्निरावरणकम् ॥८९॥
व्यपश्यँस्ते देहमध्ये निश्चिक्युश्चात्वरं हरिम्।
गृहे तु गुरुरूपं तं प्राहुः श्रीगुरुवे ततः ॥९०॥
गृहात् तूर्णं बहिर्वेद्यामाययौ संभरो हरिम् ।
हरिस्तूर्णं संभरे वै लीनो बभूव पश्यताम् ॥९१॥
आश्चर्यं सुमहच्चैतन्मत्वा तुष्टुवुरुत्सुकाः ।
हरे कृष्ण हरे विष्णो नाथ नारायण प्रभो ॥९२॥
पुनस्तौ दर्शनं साक्षाद् यथा स्यात् सत्कृपां कुरु ।
ननृतुस्ते गुरोरग्रे कीर्तनानि प्रचक्रिरे ॥९३॥
पूजनानि विविधानि गुरौ मूर्तौ च चक्रिरे ।
अथ मध्याह्नवेलायां नैवेद्यार्पणसत्क्षणे ॥९४॥
प्राविरासं पुनस्तत्र गुरुरूपः स्वयं रमे ।
अथ ते मां व्यपश्यँश्च दिव्यरूपं गुरुं हरिम् ॥९५॥
ततश्चक्रादिचिह्नाढ्यं चतुर्भुजं श्रियःपतिम् ।
उज्ज्वलं सकिरीटं च गुरुवर्णितचिह्नकम् ॥९६॥
हारकुण्डलकेयूरापीडोर्मिकादिशोभितम् ।
शृंखलामणिरत्नाढ्यभूषाऽम्बरविशेष्टि()तम् ॥९७॥
आहराद् भोजयामासुरारार्त्रिकं व्यधुस्तथा ।
जलं ताम्बूलकं श्रेष्ठसुगन्धं च ददुर्हि मे। ॥९८॥
पादसंवाहनं चक्रुर्नरा नार्योऽपि सर्वशः ।
वव्रुश्चाशीर्वचनं मे मोक्षदं प्रददावहम् ॥९९॥
प्रोचे पूजां द्रुतं चित्रकृतो मूर्तौ तिरोभवम् ।
ते सर्वे हृष्टमनसो भेजुर्मां गुरुरूपिणम् ॥१००॥
अनादिश्रीकृष्णनारायणश्रीवल्लभं हरिम् ।.
अथ कालान्तरे प्राप्ते संभराऽऽयुःप्रसंक्षये ॥१०१॥
गजेन साकं चानेतुमाययौ दिव्यविग्रहः ।
पत्नीं संभरदेवस्य दर्शयामास मद्गजम् ॥१०२॥
ततो मम स्वरूपं च दर्शयामास चैश्वरम् ।
ततः संभरदेवाय प्रददौ दर्शन मम ॥१०३॥
दिव्यदेहं विधायैव भक्तं तं संभरं तथा ।
तप्पत्नीं चित्रसरिताभिधां च दिव्यविग्रहाम् ॥१०४॥
विधायाऽऽदाय सौवर्णाऽम्बालिकायां गजोपरि ।
निन्ये धामाऽक्षरं श्रेष्ठं तथाऽन्यान् भक्तिपाकिनः ॥१०५॥
एवं लक्ष्मि मया चित्रकारः समुद्धृतोऽनुगः ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेद् ध्रुवा ॥१०६॥

इति श्रीलक्ष्मीनारायणीयसहितायां तृतीये द्वापरसन्ताने संभरदेवाख्यचित्रकारस्य भक्त्या भगवता दत्तं दर्शनं मोक्षणं च कृतमित्यादिनिरूपणनामा सप्त- दशाधिकद्विशततमोऽध्यायः ॥२१७॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP