संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः २३०

द्वापरयुगसन्तानः - अध्यायः २३०

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं मत्स्यपत्तनवासिनः ।
मत्स्यादस्य धीवरस्य तथापि भक्तिकारिणः ॥१॥
कथामुद्धारकर्त्री वै साधुसमागमोद्भवाम् ।
पापिनां पावनीं मायामोहनाशकरीं तथा ॥२॥
धीरपर्वाऽभिधश्चासीद् धीवरो मत्स्यपत्तने ।
शतनौकाधिपः कृष्णानद्यब्धिसंगमे सदा ॥३॥
यस्य नावो भृत्ययुक्ता मत्स्यान् गृह्णन्ति जालिकाः ।
ब्राह्ममुहूर्तादारभ्याऽऽसूर्योदयं तु नित्यशः ॥४॥
नित्यं वै लक्षमत्स्यानां जालग्रहः प्रजायते ।
सूक्ष्मस्थूलसुदीर्घाणां भिन्नगुणादिवर्ष्मणाम् ॥५॥
तेषां हिंसात्मकं पापं जायते धीरपर्वणः ।
लक्षवर्षायुष्यकोऽपि धीरपर्वाऽतिहिंसया ॥६॥
आयुषा हीयते नित्यं शताहप्रमितेन वै ।
वर्षद्वयान्तरे तस्य सहस्राणि तु सप्ततिः ॥७॥
वर्षाणि चायुषः पापैश्छिन्नानि मत्स्यशापतः ।
त्रिंशद्वर्षोत्तरं तेन मत्स्यव्यापार आदृतः ॥८॥
मिलित्वा लक्षवर्षाणि द्वात्रिंशे विगतानि ह ।
द्वात्रिंशे चान्तिमे मासे वर्षायां मेघवर्षणम् ॥९॥
सप्ताहं सततं जातं कृष्णादेशेषु सर्वशः ।
तुंगभद्राप्रदेशेषु तथैव मेघवर्षणम् ॥१०॥
अभवत् सततं लक्ष्मि मूशलधारसदृशम् ।
जलानि पूरवेगानि ममुर्न सरितोस्तदा ॥११॥
सरिन्मार्गं विहायैव भूमार्गान् विषयान् व्यधुः ।
बहवो मानवास्तत्राऽरण्यस्थाः साधवोऽपि च ॥१२॥
पशवः पक्षिणश्चापि जलपूरैः प्रवाहिता ।
मृतास्तु बहवस्तेषु पूरेषु दूरकर्षिताः ॥१३॥
निराधारा मृताः सर्वे साऽधाराः काष्ठलम्बनाः ।
वृक्षाद्यालम्बनाश्चान्ये जीवन्तः पूरमध्यगाः ॥१४॥
आययुर्मत्स्यपट्टस्य कृष्णसागरसंगमे ।
देहिनो जीवतो वीक्ष्य महाजलेऽपि वै तदा ॥१५॥
धीरपर्वा निजभृत्यान् यन्त्रिनौकाभिरक्षिणः ।
सर्वानाज्ञापयामास शतनौकाधिनायकान् ॥१६॥
मा मत्स्यग्राहं कुर्वन्तु यावन्नद्या उपद्रवः ।
जीवन्मानवग्रहणं कुर्वन्तु पूरमध्यतः ॥१७॥
सर्वथा प्राणदानं वै प्राणमात्रं तु जीविनाम् ।
प्रवाहवाहितानां वै कर्तव्यं प्रलयेऽत्र तु ॥१८॥
भोजनं चापि शुष्कान्नं भर्जितं चणकादिकम् ।
दातव्यं कम्बलवस्त्राद्यं शीतहरणार्थकम् ॥१९॥
एवं वै रक्षणं तत्र विहितं धीरपर्वणा ।
धनाऽन्नाम्बरनौकादिप्रदानैर्भृत्यमानवैः ॥२०॥
नरा नार्यो बालकाश्च वृद्धा वा काष्ठसंगताः ।
वंशस्तम्बमहावृक्षलग्नाः शाखाविलम्बनाः ॥२१॥
घासपेटादिसंसक्ताश्चान्ये शवादिकाश्रयाः ।
तरद्वस्तुसमाधाराः सहस्रशो हि मानवाः ॥२२॥
यतयः साधवः साध्व्यो विरक्ता वैष्णवा अपि ।
भक्ता नारायणपरा जीवन्तो रक्षितास्तदा ॥२३॥
तेषामाशीर्वादलब्धमहापुण्यातिसागरः ।
जीवदानमहापुण्योदयश्चापि व्यजायत ॥२४॥
पुण्यं पापं विना भोगं क्षपयितुं न शक्यते ।
आयुःक्षयान्नसप्ताहे योगोऽयं समजायत ॥२५॥
पापैरायुः क्षीयते वै पुण्यैरायुर्विवर्धते ।
पूर्वस्य पूर्वभोगो वै पश्चिमस्य स पश्चिमः ॥२६॥
हिंसाघातादिकर्मोत्थं फलं तु मरणं मुहुः ।
घातेनैव भवेद्धातकिनस्तस्य यमालये ॥२७॥
तीव्रसंवेगितं कर्म मत्स्यमारोद्भवं बलि ।
पूर्वं भोगाय वै प्राप्तं कालपाशाऽभियोजितम् ॥२८॥
याम्यदूतैश्च संयुक्तं कोटिमत्स्यादिघातजम् ।
सप्ताहान्ते दिने वर्षावेगे तु न्यूनतां गते ॥२९॥
नौकायां यन्त्रयुक्तायां निषद्य भृत्यसेवितः ।
पत्नीपुत्रादिसहितो द्रष्टुं वेलां जले ययौ ॥३०॥
कृष्णासागरसंयोगे - महाप्रवाहवेगिते ।
महाजले ययौ यावत् क्रोशदूरं तु सागरे ॥३१॥
तावन्नौकातले वृक्षशाखोच्छालनमद्भुतम् ।
अचिन्तितं समायातं वारिभ्रमो महोच्छ्रयः ॥३२॥
अचिन्तितः समुत्पन्नो महाविच्युदयोऽपि च ।
मिथो महाजलभित्तिद्वयताडनसंभवे ॥३३॥
महानौकाऽग्रतो भागे खे तूत्प्लुत्य सुवेगतः ।
अधोगताऽग्रतो यावत्तावत् पृष्ठे महाजलैः ॥३४॥
उत्क्षिप्ता खे वेगतश्च ताडवत् सा ततोऽभवत् ।
नौकाग्रं जलभित्तिभ्यां नीतं चाऽधो जलान्तरे ॥३५॥
तावत्पार्श्वमहावेगिजलैर्व्यावर्तिता ह्यवाङ् ।
निमग्ना क्षणमात्रेण तत्र समुद्रवारिषु ॥३६॥
तलं गता भुवः सा तु निराश्रयाऽसहायिनी ।
धीरपर्वादयः सर्वे मृता वारिषु मूर्छिताः ॥३७॥
याम्यदूतैर्यमलोकं नीतास्ते पापिनो द्रुतम् ।
शवास्तु भक्षिता मत्स्यैर्धनानि भृत्यमानवैः ॥३८॥
नौकास्तु नाविकैर्नीताः प्राणास्तु यमपार्षदैः ।
पुण्यपापानि नीतानि मृतैस्तैस्तु कुटुम्बिभिः ॥३९॥
पाथेयानि यथा तानि चात्मभिः सह संययुः ।
यथाकालं च ते दूतैर्नीता यमालयं प्रति ॥४०॥
चित्रगुप्तेन पापानि श्रावितानि यमान्तिके ।
धर्मराजा तु तान् सर्वानदण्डयद् यथाकृतम् ॥४१॥
कालसूत्रे न्यक्षिपच्च बहुकालं ततः पुनः ।
गलपाशाख्यनरके न्यक्षिपन्मत्स्यघातिनः ॥४२॥
ततः क्षारकर्दमे च न्यक्षिपच्चिरमेव तान् ।
ततो विशसने कुण्डे न्यक्षिपत्तान् सशस्त्रके ॥४३॥
ततश्चासिपत्रवने न्यक्षिपत्ताँश्चिरं ततः ।
न्यक्षिपत्तान् वह्निकुण्डे महाज्वालासमाकुले ॥४४॥
ततस्तान्न्यक्षिपज्जन्तुबहुले कुण्डकेऽत्र च ।
वृश्चिकाः कृकलासाद्या दंशन्ति विषपायिनः ॥४५॥
ततो लालामुखे तांश्च न्यक्षिपद् यमराजकः ।
ततो मत्स्यादिकुण्डे च क्षारसागरनामके ॥४६॥
न्यक्षिपत्तान् जालनौकायाम्यभटैः प्रपीडिते ।
मत्स्यास्ते त्वभवँस्तत्र महामत्स्यादिभोजनाः ॥४७॥
मत्स्यैरुत्कर्तिताश्चापि भक्षितास्ते पुनः पुनः ।
उज्जीविनः पुनश्चापि भूत्वा कष्टानि यान्ति ते ॥४८॥
ततो निष्कासिताः सर्वे दीर्घकालेन कुण्डतः ।
सर्वपापातिदण्डस्य प्रान्ते धर्माज्ञया च ते ॥४९॥
प्रेता अभवन् शुष्के वै महारण्ये तु दुःखिनः ।
सहस्रवत्सरान्ते ते भुक्त्वा ताः प्रेतयातनाः ॥५०॥
क्षारसमुद्रके जाता मत्स्याः कृष्णाऽब्धिसंगमे ।
धीवरैर्जालयन्त्रैश्च धृतास्ते भक्षितास्ततः ॥५१॥
एवं कृतानां पापानां भोगान्तं प्राप्नुवँश्च ते ।
ततः पुण्यस्तरः प्राप्तो मनुष्यप्राणदानजः ॥५२॥
सर्वे ते मत्स्यनगरे वैष्णवानां गृहेऽभवन् ।
विप्राणां क्षत्रियाणां च नौपतीनां सुबालकाः ॥५३॥
नौकाभिर्ये तु वस्तूनां व्यापारं बहुदेशिनाम् ।
कुर्वन्ति धनदं श्रेष्ठमुद्यमं न तु हिंसनम् ॥५४॥
एवंविधानां पुत्रास्तेऽभवन् भक्तियुताः शुभाः ।
धनधान्यर्द्धिमद्गेहे यत्र तत्र सुखान्विताः ॥५५॥
विप्रभक्ताः साधुभक्ताः अहिंसाधर्मतत्पराः ।
देवपूजापराश्चापि दानिनो विघसाशिनः ॥५६॥
गवां सेवापराश्चापि साधुसाध्वीप्रपूजकाः ।
देवालयादिसेवायां श्रद्धालवो नयान्विताः ॥५७॥
कारितं मन्दिरं तैश्च नारायणस्य तत्र वै ।
लक्ष्म्या साकं हरिस्तत्र विधिना स्थापितो द्विजैः ॥५८॥
अथ भक्तो द्विजो विप्रो नाम्ना निर्वाणनाविकः ।
गार्हस्थ्यं सम्परित्यज्य त्यागाश्रमं विवेश ह ॥५९॥
साधुर्भूत्वाऽवसत्तत्र मन्दिरे पूजकः सदा ।
निर्वाणायननामाऽसौ वैष्णवः परमो यतिः ॥६०॥
देवसेवां भक्तसेवां सतां सेवां करोति च ।
वैष्णवानुत्सवान् दिव्यान् करोति कारयत्यपि ॥६१॥
कथां करोति सायं च मानवाश्च नराः स्त्रियः ।
श्रवणार्थाः समायान्ति नगरं वैष्णवं ह्यभूत् ॥६२॥
एकदाऽहं तस्य भक्त्या समाकृष्टो दयावशः ।
साधूर्भूत्वा वैष्णवाग्र्यः कथां श्रोतुं ययौ तदा ॥६३॥
अभ्यागतं च मां वीक्ष्योपावेश्य मां शुभासने ।
स्वागतादि चकारापि मम साधुः स शोभनः ॥६४॥
लक्ष्मीनारायणसंहितायाः कथोत्तरं त्वहम् ।
उपादिदेश तत्रैव सभ्येभ्यो दयया हरिः ॥६५॥
कथायाः श्रवणे कृष्णनारायणः प्रसीदति ।
श्रूयते यत्कथा सोऽत्र कृष्णः साक्षात् प्रजायते ॥६६॥
कथाफलं हरौ स्नेहो माहात्म्यवेदनेन वै ।
आत्मनिष्ठा च भगवन्निष्ठा मोक्षश्च धामनि ॥६७॥
मायामोहविनाशश्च हरेः सेवाऽर्जनं सदा ।
दिव्यता सर्वदा शाश्वतानन्दसंभृता तथा ॥६८॥
कथाफलं तु तत्प्रोक्तं श्रव्यैवं चादरात् कथा ।
प्रेमिभक्तस्य घटिका कृष्णं विना न गच्छति ॥६९॥
कृष्णेक्षणं विना स्थातुं शक्नुयान्न कथंचन ।
ज्ञानवान् भक्तिमाँश्चापि वैराग्यवान् स वर्तते ॥७०॥
दृढा स्थितिर्हरौ तस्य जायते चानपायिनी ।
नार्या अपि श्रियः कान्ते प्रीतिः स्यादनपायिनी ॥७१॥
ऐकान्तिकी पूर्णभक्ता सदा मुग्धा हरौ भवेत् ।
स्वकार्यसाधने रक्ता कृष्णादेव तदर्थिका ॥७२॥
मनो नान्यत्र यात्येव वसत्येव हरौ सदा ।
स्वकार्यं कृष्णकार्यं च भक्त्या साधयति ध्रुवम् ॥७३॥
कृष्णकान्ता कृष्णभक्ता सदा रक्ता हरौ भवेत् ।
स्वार्थं विहाय कृष्णस्य कार्यं सर्वं प्रसाधयेत् ॥७४॥
सर्वस्वार्पणभावा स्यात् सदाऽर्पिता हरौ भवेत्॥
एवं नार्यो भवन्त्येव मुग्धा रक्ताः समर्पिताः ॥७५॥
त्रेधा तासां पतिः कृष्णः समुद्धर्ता महार्णवात् ।
तासां तु श्रेयसे कृष्णो मानवो जायते पतिः ॥७६॥
अनुग्रहाय राजा वै रमणो मोक्षदो हरिः ।
साधूनां तु श्रेयसे स तापसो जायते ऋषिः ॥७७॥
राजरूपं साधुरूपं पतिरूपं प्रभुं तु याः ।
आश्रयन्ति तु ता दिव्या भवन्ति मुक्तकोटिकाः ॥७॥
दिव्यदृष्ट्या हरिकृष्णं विदन्ति परमेश्वरम् ।
अनादिश्रीकृष्णनारायणं मापतिवल्लभम् ॥७९॥
यथा मिष्टसमुद्रस्य जलं पिबन्ति देहिनः ।
यथादेहं यथाशक्ति तृप्यन्ति च यथाबलम् ॥८०॥
पिपीलिकादिकमहामत्स्यान्ताः सर्वदेहिनः ।
तथापि ते समुद्रस्य पारं न यान्ति वै क्वचित् ॥८१॥
यथाऽम्बरस्य मशकादयश्च गरुडादयः ।
यथाशक्ति सुखं प्राप्योड्डयनं रचयन्ति हि ॥८२॥
तथाप्यन्तं न यान्त्येव व्योमाऽपारं निगद्यते ।
तथा श्रीकृष्णचन्द्रस्य पारं यान्ति न केऽप्यपि ॥८३॥
यथा भूमिगतो देही चन्द्रं स्थालं प्रपश्यति ।
स एवाऽन्तिकतां प्राप्तो महान्तं तं प्रपश्यति ॥८४॥
चन्द्रगतो जनश्चन्द्रमपारं सम्प्रपश्यति ।
तथा भक्तः समीपस्थोऽपारं कृष्णं प्रविन्दति ॥८५॥
उपासनाबलं स्वल्पं दीपवत् कथ्यते हि तत् ।
ततोऽधिकं बलं दाववह्निवज्जायते खलु ॥८६॥
ततोऽधिकतरं तत्तु महाभूताऽनलादिवत् ।
ततोऽधिकतमं तत्तु ब्रह्मधामसमं मतम् ॥८७॥
ब्रह्मतेजोभिरापूर्णो भक्तो विन्दति माधवम् ।
अपारं चातिदिव्यं च कृष्णं कान्तं मनोहरम् ॥८८॥
ब्रह्मरूपो महामुक्तो निषेवते परात्परम् ।
अनादिश्रीकृष्णनारायणस्वामिरमापतिम् ॥८९॥
भक्त्यभ्यासवशा नारी प्राप्नोति माणिकीपतिम् ।
सतां पतिं मुक्तपतिं ब्रह्मपतिं महाप्रभुम् ॥९०॥
यथा स्नेहप्रकाशादेराधिक्यं जायते तथा ।
कृष्णसुखं महद्दिव्यमाप्नोति मुक्ततां गतः ॥९१॥
कृष्णात्मा कृष्णमूर्तिश्च कृष्णानन्दपरिप्लुतः ।
मुक्तोत्तमो जायते वा नरो नारी समर्पितः ॥९२॥
भक्त्यभ्यासप्रतापेन कृष्णैक्यं चापि जायते ।
लक्ष्मीवद् राधिकावच्च माणिकीवत् सुशाश्वतम् ॥९३॥
नित्यं कृष्णो भजनीयः कृष्णनारायणप्रभो ।
हरे श्रीबालकृष्णश्रीपतेऽक्षरपते विभो ॥९४॥
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
मन्त्रं जपन्तु नित्यं वै नारायणस्य सेवकाः ॥९५॥
आत्मनिवेदिनः सन्तु कृष्णार्थसर्वनिश्चयाः ।
इत्युक्त्वाऽहं कथान्ते वै चतुर्बाहुस्तदाऽभवम् ॥९६॥
शंखचक्रगदापद्ममणिकिरीटकुण्डलैः ।
तेजोभिः शोभितो लक्ष्मि सर्वैर्जयेतिशब्दितः ॥९७॥
पूजितो हृदयैश्चापि भक्त्या चन्दनवारिभिः ।
वन्दितो निजमोक्षार्थं तथाऽस्त्वित्यवदं च तान् ॥९८॥
मनांस्याकृष्य सहसा तिरोभावं चिदम्बरे ।
अथ प्राप्ते समये तान् अनयं धाम मेऽक्षरम् ॥९९॥
काँश्चित् स्वर्गं तथाऽन्याँश्च सत्यं वैराजकं पदम् ।
अपरान् श्रीपुरं चान्यानमृतं त्वनयं तथा ॥१००॥
वैकुण्ठं चापि गोलोकमव्याकृतं परं पदम् ।
प्रापयामास भक्ताँस्तान्नाविकान् जीवरक्षकान् ॥१०१॥
साधुरक्षकरान् साध्वीरक्षकान् बालरक्षकान् ।
जीवदानप्रदातॄँश्च भक्तान् द्वितीयजन्मजान् ॥१०२॥
एवं लक्ष्मि महापापान् कदाचिद् भगवत्कृते ।
साध्वीसाधुकृते गवां कृतेऽपि पुण्यकारकान् ॥१०३॥
कालान्तरेऽपि पुण्यानामुदये साधुयोगिनः ।
कृत्वा नयामि धामोर्ध्वमक्षरं परमं पदम् ॥१०४॥
पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।
भुक्तिर्मुक्तिर्भवत्येव यथेष्टा च गतिर्भवेत् ॥१०५॥
पापिपापानि नश्यन्ति श्रीहरेः स्मरणादपि ।
भक्तानां च यशोगानैः शुद्ध्यन्त्यघानि सर्वशः ॥१०६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पूर्वजन्मनि धीवराणां मत्स्यमाराणां धीरपर्वादीनां याम्ययातनोत्तरं पूर्वाल्पपुण्येन नौपतिजन्मानि तत्र भजनं मोक्षणं चेत्यादिनिरूपणनामा त्रिंशदधिकद्विशततमोऽध्यायः ॥२३०॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP