संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ८१

द्वापरयुगसन्तानः - अध्यायः ८१

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं साघुसंगतिसत्फलम् ।
अहं भद्रावतीतीरे विहारार्थं गतोऽभवत् ॥१॥
गृध्रा मांसाशनास्तत्र क्षेत्रे तीरेऽभवन् शतम् ।
शौचार्थं कलशं धृत्वा क्षेत्रमध्ये गतोऽभवम् ॥२॥
गृध्राणां मध्यतो मार्गं कृत्वाऽहमगमं पुरः ।
गृध्रास्ते मिष्टशब्देन चोचुर्वाक्यानि वीक्ष्य माम् ॥३॥
तिष्ठन्तो यत्र तत्रैव विश्वस्ता निर्भयाः सुखाः ।
अहोऽस्माकं महद् भाग्यं भूतले समुपस्थितम् ॥४॥
अयं नारायणः साक्षादस्मन्मध्ये समागतः ।
साधुरूपः साधुशीलो मुक्तिदो मुक्तिदस्तथा ॥५॥
प्रगृह्णन्तु चरणयोश्चास्य रजांसि पक्षयोः ।
मूर्घ्नि मुखे जलं चास्य कलशादपि पावनम् ॥६॥
ब्रह्मकमण्डलूवारि सहस्रांशे न तत्समम् ।
मोक्षोऽस्माकं भवितैव स्पृशन्त्वस्य पदे ह्युभे ॥७॥
पक्षाभ्यां वीजयन्त्वेनॆ श्रीकान्तं पुरुषोत्तमम् ।
सुस्वरैः कीर्तयन्त्वेनॆ नारायण नरायण ॥८॥
मस्तकैः प्रणमन्त्वेनं पापप्रज्वालकं हरिम् ।
पद्भ्यां तमभिगच्छन्तु प्रदक्षिणं पुनः पुनः ॥९॥
चक्षुर्भ्यां श्रीहरिं कृष्णं विलोकयन्तु सत्पतिम् ।
सन्तं सतां पतिं साध्वीनाथं पक्षिपतिं प्रभुम् ॥१०॥
इत्येवमुच्चरन्तश्चाऽऽययुः समन्ततश्च माम् ।
नेमुः पादौ पस्पर्शुश्च चक्रुश्च दर्शनं मुहुः ॥११॥
प्रार्थयामासुरत्यर्थं मोक्षार्थं पक्षियोनितः ।
ऊचुश्च वयमासन् वै शूद्रा व्याधा हि मानवाः ॥१२॥
अब्रह्मण्या नृशंसाश्च कदर्याः पापजीविनः ।
अपहारकाश्चौराश्च द्वेष्टारो देहिनां तथा ॥१३॥
मिथ्याचारा व्यभिचारा परस्वहरणे रताः ।
देवपितृमखद्वेष्टारश्च भीदा हि देहिनाम् ॥१४॥
धनधान्यादिसम्पत्तिं दृष्ट्वाऽन्यस्येर्ष्यवस्तथा ।
तेन पापेन जाताः स्मो गृध्रजातीयपक्षिणः ॥१५॥
पक्षिषु श्वपचाः सर्वे दुर्गन्धिशवभक्षिणः ।
निकृष्टा निजपापैस्तान्नः कृपां कुरु चोद्धर ॥१६॥
व्याधत्वेऽपि वने साधून् दृष्ट्वा दत्वा फलानि च ।
आशीर्वादान् गृहीत्वा चाऽर्जितवन्तः सुपुण्यकम् ॥१७॥
तत्पुण्येन स्मृतिर्नाऽस्मान् विजहाति हरे प्रभो ।
इत्यर्थितस्तदाऽहं तानवोचं संगतेर्बलात् ॥१८॥
सतां सेवाफलं त्वेतत् प्राग्जन्मस्मरणं तथा ।
ममापि दर्शनं चात्र तिर्यग्जन्मनिवारकम् ॥१९॥
अथ यूयं च राजानो भविष्यथ ततः परम् ।
विप्रा भूत्वा ततो देवास्ततो ब्रह्मर्षयः शुभाः ॥२०॥
सत्यलोके चिरं स्थित्वा प्रयास्यथाऽक्षरं मम ।
तत्र तत्र हि साधूनां समागमो भविष्यति ॥२१॥
इत्युक्तास्ते मया लक्ष्मि गृध्राः सर्वे मृतिं गताः ।
जातास्ते क्षत्रियाः सर्वे मृत्वा विप्रास्ततोऽभवन् ॥२२॥
ततो देवाश्च ऋषयस्ततो धामाऽक्षरं ययुः ।
इत्येवं साधुसंगस्य फलं तेऽभिहितं मया ॥२३॥
तिरश्चामपि यन्मेऽपि दर्शनं सुलभं ह्यभूत् ।
येनाऽवापुः पदं गृध्राः पूर्णं ब्रह्म सनातनम् ॥२४॥
तस्मात् समागमः कार्यः पापिनाऽपि सतां मुहुः ।
पापक्षालनमेवाऽपि पुण्यं मुक्तिश्च संभवेत् ॥२५॥
एकदा लोमशो भूमौ पद्भ्यां साधुशतैर्युतः ।
विचचार हि श्रेयोऽर्थं लोकानां शुद्धिकाम्यया ॥२६॥
मार्गे श्रुत्वा पदानां वै शब्दान् जीवटकीटकः ।
अधावद् वाटदेशाद्वै बहिर्गन्तुं त्वरान्वितः ॥२७॥
लोमशः परिपप्रच्छ दृष्ट्वा जीवटकीटकम् ।
कथं त्वरितस्त्रस्तोऽसि गम्यते क्व त्वया वद ॥२८॥
श्रुत्वा जीवटकीटश्च प्राहाऽहं वीक्ष्य मण्डलम् ।
सतां तु बहुसंख्याकं श्रुत्वा पादस्वनाँस्तथा ॥२९॥
भयं प्राप्तो मृत्युजातं पादकच्चरमर्दनात् ।
धावामि सत्वरं मार्गाद् यथा बहिः प्रयामि वै ॥३०॥
गृहं मे विद्यते पार्श्वे स्त्रीपुत्रादिसुखान्वितम् ।
अकालमरणं मे न भवेच्छून्ये कुटुम्बिनः ॥३१॥
एकलस्य मृतिः शून्ये कुटुम्बरहितस्य मे ।
असद्गतिप्रदा स्याद्वै शोचेयुर्मम बान्धवाः ॥३२॥
तस्माच्छीघ्रं प्रवदामि मृत्योर्दुःखं परं यतः ।
त्वरयामि जीवनार्थं जीवतः सुखमुत्तमम् ॥३३॥
लोमशस्तु समाकर्ण्य जीवटं प्राह ते कुतः ।
कीटयोनौ सुखं चास्ते दुःखयोनौ वदाऽत्र मे ॥३४॥
दुःखयोनेस्तु मरणं तव श्रेयो भवेदिह ।
नाभिजानासि वै श्रेष्ठान् स्पर्शभोगसुखोत्तमान् ॥३५॥
न च वेत्सि रसमिष्टान् यानवाहनसूत्सवान् ।
तस्मात्पापेऽत्र देहे ते श्रेयो वै मरणं भवेत् ॥३६॥
जीवटः प्राह श्रुत्वैव लोमशं दीर्घदर्शिनम् ।
देही सर्वत्र सुसुखी यत्र देहे प्रवर्तते ॥३७॥
वनं पश्यामि विविधं विविधान् दृश्यसंभवान् ।
कुटुम्बं स्त्रीसुताढ्यं च पश्यामि चोत्सवान्वितः ॥३८॥
स्पृशामि स्त्रीं सुतं पुत्रीं कुटुम्बिनोऽत्र भूतले ।
शृणोमि विविधा गीतीश्चारण्ये स्वजनादियुक् ॥३९॥
भक्षयामि रसान् मिष्टान् वृक्षवल्लीसमुद्भवान् ।
जिघ्रामि बहुधा गन्धान् भुंजामि विषयान् बहून् ॥४०॥
यथादेहं विषया मे वर्तन्ते चोत्तमोत्तमाः ।
सकुटुम्बो भवाम्यत्र कुटुम्बं चोत्तमं मम ॥४१॥
इत्याकर्ण्य ऋषिः प्राह शृणु कीट! वदामि ते ।
अल्पायुस्त्वं लक्ष्यसेऽत्र कृतयत्नोऽपि सर्वथा ॥४२॥
मृत्युस्तव हि निकटे धृतपाशः प्रतिष्ठति ।
तस्मान् मा वह वाञ्च्छां वा जीवनार्थं सुखाय वा ॥४३॥
साधुसमागमः कीट बहुपुण्याय कल्पते ।
मृत्युस्ते विद्यतेऽवश्यश्चाऽद्य क्षणे न संशयः ॥४४॥
यदि मे दर्शनात् कीट श्रेष्ठं जन्म समिच्छसि ।
वद ते तद् ददाम्यत्र शुभं जन्म सतां बलात् ॥४५॥
एतान् साधून्नमस्कारं कृत्वा याहि मृतिं ततः ।
कल्याणं ते करिष्यामि वद किं ते मनोऽत्र ह ॥४६॥
जीवटश्च ततः प्राह यद्येवं मरणं मम ।
पार्श्वे मम कुटुम्बस्य सन्निधौ मृतिरस्तु मे ॥४७॥
मानवश्च ततो देहो भवत्वत्र च भूतले ।
येन श्रेयो विविधं मे सतां योगाद् भविष्यति ॥४८॥
इत्युक्त्वा तूर्णमेवाऽसौ वाटपार्श्वमुपागतः ।
तृणमूले कृतावासान् कुटुम्बिनश्च गर्तगान् ॥४९॥
आजुहाव द्रुतं कीटः सम्मिल्य तान् मृतिं ययौ ।
तज्जीवं स्थापयामास क्षत्त्रगर्भे सुराष्ट्रके ॥५०॥
पौरराज्यकुले जातो राजा प्रजानियामकः ।
लोमशश्च ततो भूयो ययावब्धितटे मुदा ॥५१॥
ददर्शभूपं भूयोऽपि जातिस्मरोऽर्चयन्मुनिम् ।
जग्राह चरणौ भक्त्या प्रोवाच सर्वमेव तु ॥५२॥
ऋषे ते कृपया कीटान्निर्गत्याऽस्मि नृपोऽभवन् ।
नार्यो गजाश्च तुरगा उष्ट्रा यानानि सम्पदः ॥५३॥
भवन्ति मम भोग्यास्ते कृपयाऽत्र गुरो सदा ।
साधुकृपाफलं चैतत् प्राश्नामि मिष्टमुत्तमम् ॥५४॥
श्रेष्ठशय्यातले राज्ञीसेवितश्च स्वपिम्यपि ।
जागर्मि वन्दितः सूताद्यैश्च देवो यथा हरिः ॥५५॥
दास्यो दासा ह्यसंख्या मेऽमात्याश्चाज्ञावहाः शुभाः ।
नमस्तेऽस्तु गुरो साधो किं करोमि वदाऽत्र मे ॥५६॥
श्रुत्वा हृष्टो लोमशस्तं नृपं वै जीवचन्द्रकम् ।
प्राह राजँस्त्वया राजदेहाद् गन्तव्यमेव ह ॥५७॥
भोगा भुक्तास्त्वया राजन् बहुधा मे ह्यनुग्रहात् ।
अथ त्वं भव विप्रो वै श्रेष्ठजन्म गृहाण च ॥५८॥
मम ते दर्शनं जातं तदेव सुकृतं पुनः ।
वैष्णवस्त्वं भव मन्त्रं गृह्ण श्रेयो भविष्यति ॥५९॥
त्यज मोहं कुटुम्बस्य राज्यस्य स्त्रीजनस्य च ।
साधुकृपां गृहाणाऽत्र मा प्रमादी भवाऽत्र वै ॥६०॥
इत्युक्तः स नृपस्तूर्णं जग्राह मन्त्रमुत्तमम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥६१॥
अथ श्रीलोमशस्तत्र दध्यौ नारायणं हृदि ।
तावद् राजा शरीरं स्वं तत्याज सर्वसन्निधौ ॥६२॥
सौराष्ट्रे चाऽभवद् विप्रोऽक्षरक्षेत्रेऽत्र चोत्तमे ।
कुंकुमवापिकातीर्थे चाश्वपट्टसरोन्तिके ॥६३॥
योगायनो महर्षिः स जातिस्मरोऽति भक्तिमान् ।
जन्मतः सिद्धिमान् धर्मी ब्रह्मिष्ठः पावनः परः ॥६४॥
अथ श्रीलोमशस्तं च कुमारं प्रत्यपद्यत ।
अनादिश्रीकृष्णनारायणं भज महामते ॥६५॥
मम योगात् क्षेत्रयोगान्मुक्तिस्ते भाविनी शुभा ।
परमेश्वरभक्तेश्च फलं ते स्यान्महोत्तमम् ॥६६॥
बटुः स वैष्णवश्रेष्ठः सर्वमन्त्रान् ऋषेर्मुखात् ।
जग्राह च ततो नैजां जननीं तु कलावतीम् ॥६७॥
पितरं चार्यशीलाख्यं ननाम भावतस्तदा ।
आज्ञां लब्ध्वा ततस्तूर्णं कृत्वा तीर्थं सुपूजनम् ॥६८॥
मामभिगम्य च नैजं देहं त्यक्त्वा विमानगः ।
मम सालोक्यमगमद् ब्रह्म धाम सनातनम् ॥६९॥
अवाप स पदं लक्ष्मि मम धामाऽक्षरं परम् ।
साधोः समागमादेवं मोक्षपदं हि लभ्यते ॥७०॥
साधवो मत्पादजुषश्चक्षुर्ददति चान्तरम् ।
विधून्वन्ति च पापानि जन्मह्रासं दधत्यपि ॥७१॥
कर्मक्षयं कारयन्ति कृपया पुण्यशेवधिम् ।
ददत्यपि स्वाऽनुगाय भक्ताय प्रहितात्मने ॥७२॥
बन्धनानि विचित्राणि दृढानि यानि चात्मनाम् ।
तानि विभेदयित्वेह वितरन्ति शुभानि च ॥७३॥
स्वर्गसुखानि रम्याणि सत्यकल्पोद्भवानि च ।
देवतुल्यानि वर्ष्माणि भोग्यानीश्वरभानि च ॥७४॥
शाश्वतदिव्यमूर्तिं च कृत्वा धामाऽक्षरं मम ।
प्रेषयन्ति प्रतापेन नैजेन मम साधवः ॥७५॥
साध्व्यश्चैव शुभाचारा मम भक्तिपरायणाः ।
स्वयोगमागतान् जीवान् प्रेषयन्ति पदं मम ॥७६॥
शृणु लक्ष्मि विनोदिन्या विप्रायाश्च कथां शुभाम् ।
धाराग्रामनिवासिन्या भक्ताया मम पावनीम् ॥७७॥
पतिव्रता पतिं साध्वी सिषेवे चेशवत् सदा ।
भागवतं शतानन्दनामानं विप्रमुत्तमम् ॥७८॥
दशसाहस्रवर्षाणि तयोर्गतानि भूतले ।
ब्रह्मपरायणयोर्वै भक्तयोरनपत्ययोः ॥७९॥
शतानन्दस्त्वेकदां तां पत्नीं प्राह शुभाशयः ।
कथं साध्वि ऋतुस्नाता धर्मेण सेविताऽपि वै ॥८०॥
गर्भे वंशकरं नैव घारयस्यत्र मे वद ।
कारणं वा विभाग्यं वा वन्ध्यात्वं वापि वेत्सि चेत् ॥८१॥
मम दोषोऽथवा चास्ते मम भाग्यं न चास्ति वा ।
कथं पुत्रवती नैव चिरेणाऽपि विलोक्यसे ॥८२॥
श्रुत्वा पत्नी पतिं प्राह कारणं भक्तराट् शृणु ।
गर्भवासो महद् दुःखं जीवस्याऽनलपाचने ॥८३॥
जन्मदुःखं देहदुःखं मृत्योर्दुःखं पुनः पुनः ।
अशुद्धिश्च पुनर्दुःखं निरये गमनं पुनः ॥८४॥
वासनाऽपि महद्दुःखं स्नेहदुःखं पुनस्तथा ।
एवं दुःखानि चालोक्याऽनपत्यत्वे परं सुखम् ॥८५॥
मत्वा नाऽहं धारयामि गर्भं मायाविडम्बनम् ।
श्रुत्वा तां च पतिस्त्वाह ऋणं पितृकृतं प्रिये ॥८६॥
यावन्नोत्तीर्यते तावत् पितॄणां दुःखमित्यपि ।
मम दुःखं च ते दुःखं पुन्नामनरकोद्भवम् ॥८७॥
वन्ध्यात्वस्याऽपवादं च निर्वंशत्वादिकिंकथाम् ।
अपाकर्तुमपि साध्वी गर्भं धर्तुं त्वमर्हसि ॥८८॥
श्रुत्वैवं साध्विका प्राह यद्येवं कान्त संशृणु ।
पुत्रा ये ये भवेयुस्ते प्रेषणीया हरिं प्रति ॥८९॥
भक्ताः स्युः साधवश्चैते मुक्तिं दास्यन्ति मे च ते ।
इत्येवं वाग्बन्धनेन धारयामि च दौर्हृदम् ॥९०॥
तथाऽस्त्विति पतिः प्राह ऋतुस्नाता च सेविता ।
दधार गर्भं पतितः सुषुवे कालतः सुतम् ॥९१॥
ववृधे च शनैर्बालो बोधितश्चाऽऽत्मविद् यथा ।
मात्रा विवेकवान् पुत्रः कृतोपवीतसंस्कृतिः ॥९२॥
निवेदितश्च मह्यं वै साधुत्वार्थं समर्पितः ।
मुक्त्यायनो मया नाम्ना कृतः साधुर्विरक्तिमान् ॥९३॥
शतानन्दः प्रसन्नोऽभूत् पुत्रं साधुं विलोक्य ह ।
अथ पत्नीं द्वितीयं च गर्भं दधार कालतः ॥९४॥
सुषुवे कालतश्चापि वर्धयामास भावतः ।
बोधयामास विज्ञानैर्ददौ मह्यं च तं सुतम् ॥९५॥
सोऽपि सन्दीक्षितो नाम्ना ब्रह्मायनः कृतो मया ।
कविर्जातो महान् साधुर्मोक्षमार्गपरायणः ॥९६॥
शतानन्दश्च तं वीक्ष्य प्रसन्नः समजायत ।
ददौ तृतीयगर्भं च पत्न्यै प्रसन्नमानसः ॥९७॥
सुषुवे सा च तं पुत्रं शिक्षयामास सेवनम् ।
ज्ञानं गानं ददौ मह्यं साधुदीक्षार्थमेव च ॥९८॥
मया तु दीक्षितो नाम्ना प्रेमायनः कृतः स च ।
गीतिकाकुशलः साधुः सोऽपि मोक्षपरोऽभवत् ॥९९॥
पुत्राः पञ्चशतान्येवं समजायन्त वै चिरात् ।
सर्वे ते साधवो जाता मम दीक्षापरायणाः ॥१००॥
दिव्या दिव्यविहाराश्च दिव्यक्रिया हि साधवः ।
तीर्थरूपाः समस्तास्ते शीलव्रतपरायणाः ॥१०१॥
जीवानां मोक्षदाः सर्वे ज्ञानध्यानपरायणाः ।
मम भक्तियुताः सौम्या साधवः साधुभूषणाः ॥१०२॥
विद्यावन्तः शीलवन्तो मम मूर्तिपरायणाः ।
अश्वपट्टसरःक्षेत्रे वसन्त्येते हि योगिनः ॥१०३॥
शतानन्दस्य पुत्रास्ते महाभागवतास्त्विमे ।
वर्तन्ते भक्तिकर्तारश्चाऽक्षरे क्षेत्रके मम ॥१०४॥
अथाऽन्ते श्रीशतानन्दः पत्नीं प्राह सुतं तु मे ।
देह्येकं वंशकर्तारं मा तं साधुं विधेहि वै ॥१०५॥
इत्युक्त्वा ब्राह्मणी विनोदिनी पुत्रं तु चान्तिमम् ।
विश्वायनं ददौ संशिक्षितं कान्ताय पद्मजे ॥१०६॥
विश्वायनोऽभवन्नित्यं गृहधर्मान्वितो हि सः ।
विवाहितो वंशकर्ता महर्षिर्लोमशाश्रमे ॥१०७॥
महाभागवतो दीक्षायुतो वेदांगपारगः ।
अथ विनोदिनी चेयं साध्वीदीक्षासुदीक्षिता ॥१०८॥
अमृताख्या ब्रह्मसखी वर्तते त्यागमाश्रिता ।
शतानन्दोऽपि साधुत्वे वर्तते चाश्रमे मम ॥१०९॥
मम सेवापरो दिव्यगतिमान् पद्मजे सदा ।
इत्येवं कथितं तेऽत्र विनोदिन्याः कथानकम् ॥११०॥
मोक्षार्थं समवर्तिन्याः सर्वपुत्रार्पणात्मकम् ।
पठनाच्छ्रवणाच्चास्य मोक्षमार्गो भवेद्ध्रुवः ॥१११॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधुसंगत्या गृध्राणां मोक्षो जीवटकीटस्य मोक्षो विनोदिन्याः पंचशतपुत्राणां साधुत्वं चेत्यादि-
निरूपणनामैकाऽशीतितमोऽध्यायः ॥८१॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP