संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ४६

द्वापरयुगसन्तानः - अध्यायः ४६

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं विशेषं भक्तियोजनम् ।
न मां रोधयति ख्यातिर्मखो धर्मस्तपो न च ॥१॥
न योगो न विवेकोऽपि न व्रतानि यमास्तथा ।
न तीर्थानि च छन्दांसि पूर्तानि नियमा न च ॥२॥
न दानं दक्षिणा नेष्टं विना भक्तिं कदाचन ।
ख्यात्यादिभिः प्राप्यते यत् प्राप्यते सर्वमेव तत् ॥३॥
भक्त्या तु स्वल्पया लक्ष्मि भक्तेः पदं ततः परम् ।
नैभिर्भक्तिपदं लभ्यं चाऽसमर्थैः प्रधिष्ण्यदैः ॥४॥
उद्धारिणी मम भक्तिर्विश्वपापाद्धि पावनी ।
उत्तारिणी भवाब्धेश्च संहारिणी च कर्मणाम् ॥५॥
सत्कारिणी श्रेयसां च दात्री हरेः पदस्य च ।
वसन्तपञ्चमी भक्तजनानां रंगदायिनी ॥६॥
कल्पलता स्नेहिलानां चिन्तामणिस्तु कामिनाम् ।
विद्युल्लताऽन्धभक्तानां दीपिका शास्त्रगामिनाम् ॥७॥
दीपावलिः सुकृतीनामुत्सवी वरशालिनाम् ।
विजया दशमी चेयं जयिनां दमिनां शुभा ॥८॥
नौका पारगतीच्छूनां विमानिकाऽम्बरार्थिनाम् ।
तापिनी शीतमग्नानां प्राणदाऽजाऽर्दिताऽर्थिनाम् ॥९॥
जीवनी विषदग्धानां प्रापिका श्रेयइच्छताम्।
निःश्रेणी चाऽक्षरधाम्नो माता दीक्षां प्रगृह्णताम् ॥१०॥
भक्तिर्मे निर्गुणा वेत्रधरा मे योगदा सदा ।
ब्रह्मधामप्रदा ब्रह्मानन्ददा चाऽनिवर्तिनी ॥११॥
श्रीः पार्वती कमलजा तुलसी च पद्मा
पद्मावती भृगुसुताऽपि च पद्मिनी च ।
राधा रमा च विरजा च सरस्वती च
दुर्गा रमा बदरी पद्मरती च लक्ष्मीः ॥१२॥
रेवा रतिश्च ललिता च जया च हंसी
भक्तिश्च माधवसुता ह्यथ माणिकी च ।
नारायणी च सुगुणेति च मञ्जुलेति
जापात्तरन्ति भवसागरमत्र नार्यः ॥१३॥
नारायणोऽक्षरपतिः पुरुषोत्तमश्च
कृष्णो हरिश्च परमेश्वर ईश्वरेशः ।
स्वामी प्रभुः परमधामपतिः परेशः
सर्वान्तरस्थ इह मानवरूपकृष्णः ॥१४॥
श्यामः सितः सकलभक्तपतिर्हृदिस्थो
ब्रह्मातिगोऽपि निजभक्तसमूहसंस्थः ।
ब्रह्मप्रियेश इति मे शुभनामजापा-
त्पारं प्रयान्ति तु नरा मम भक्तिभाजः ॥१५॥
सत्संगेन भवेदेव भक्त्यंकुरः सुपल्लवः ।
वर्धते चातिवेगेन सतीसंगेन सिञ्चितः ॥१६॥
तस्मात् सतीप्रसंगं वै देहेन मनसा गिरा ।
क्रियया सेवया सर्वार्पणेनापि क्रियात् सदा ॥१७॥
सेवाविधिं प्रवक्ष्यामि लक्ष्मि गृही तरेत्तथा ।
सेवया मां परब्रह्म प्राप्नुयाच्छ्रीपतिं हरिम् ॥१८॥
अनादिश्रीकृष्णनारायणध्यानपरायणम् ।
गुरुं सन्तं समाश्रित्य सिद्धा भवति मानुषी ॥१९॥
गुर्वी सतीं समाश्रित्य साध्वी भवति मानुषी ।
मानवा वै गुरुं प्राप्य तरन्ति तु भवाम्बुधिम् ॥२०॥
मम दीक्षान्वितः स्याद्वै गुरुश्चाचार्यसत्तमः ।
मम सेवाऽधिकारी च सेवाधिकारिणी च वा ॥२१॥
सेवाविधिं शिक्षयेद्वै श्रीकृष्णस्य मम प्रभोः ।
उत्तराभिमुखं रम्यं कारयेन्मम मन्दिरम् ॥२२॥
सहस्रकलशाऽऽढ्यं च कलशैक्येन चाधिकम् ।
तत्र गजासनं प्रोच्चं सपीठं कुम्भमण्डितम् ॥२३॥
अक्षराख्यं सच्चिदानन्दात्मकं स्वर्णनिर्मितम् ।
बहुसोपानशोभं च मणिरत्नादिभूषितम् ॥२४॥
महार्हरत्नैराच्छन्नं पृष्ठाम्बरविराजितम् ।
आवरणाऽम्बराऽग्रं च तूल्यासनादिशोभितम् ॥२५॥
मृदु पार्श्वकशिप्वादिसहितं हेमशोभितम् ।
उपबर्हणसंयुक्तं समुल्लोचादिछायितम् ॥२६॥
सचित्रकुण्डशोभाढ्यं सर्वतोभद्रमण्डलम् ।
तोरणैः राजितं रम्यैर्गवाक्षवारियन्त्रकैः ॥२७॥
चतुःशालविशालाग्रजालैः प्रकाशभासितम् ।
प्रांगणे च सभाश्रेष्ठमण्डपेन सुशोभितम् ॥२८॥
तुलस्या शोभितं रम्यं द्विपिद्वयविराजितम् ।
सिंहव्याघ्रगरुडाद्यैः शोभितं पुरतः शुभैः ॥२९॥
चक्रं सुदर्शनं शृंगोपरि द्वारेऽभिधायुतम् ।
मम नामानि लेख्यानि तोरणेषु समन्ततः ॥३०॥
शंखं पद्मं गदां शार्ङ्गमालेख्यानि च भित्तिषु ।
बाणा बाणधराः कोशाः पार्श्वयोः सर्वथा मताः ॥३१॥
मन्दिरस्य पृष्ठभागे शतचन्द्रं च नन्दकम् ।
हलं च मुशलं चापि चित्रितव्यं शुभात्मकम् ॥३२॥
गजासनस्य वै पृष्ठे पार्श्वे मे पट्टयोषितः ।
ततो ब्रह्मप्रियाश्चापि गोप्यो गावश्च दासिकाः ॥३३॥
मुक्ताः सन्तस्तथा साध्व्यः सत्यश्च साधवोऽमलाः ।
अवताराश्च गोपालाः सोपानेषु कपाटके ॥३४॥
देहल्यां कल्पवृक्षाश्च स्तम्भेषु च लतास्तथा ।
कुड्येषु गोमती गंगा स्वर्णरेखाऽश्वपट्टकम् ॥३५॥
कुंकुमवापिकाक्षेत्रं भद्रा यमी सरस्वती ।
आलेख्यं रासरमणं जन्मोत्सवो मखादयः ॥३६॥
दशावतारचित्राणि नरनारायणाश्रमः ।
पुण्यतीर्थानि कार्याणि रंगैर्मन्दिरमध्यतः ॥३७॥
शंखचक्रगदापद्मकरं किशोरमूर्तिकम् ।
सपादपञ्चषष्ट्यंगुलप्रमाणं च मां निजम् ॥३८॥
श्वेतचम्पकवर्णाभं कारयित्वाऽभिपूजयेत् ।
प्रतिष्ठाविधिनाऽऽस्थाप्य गुरुहस्तेन मन्दिरे ॥३९॥
भक्तः परमया भक्त्या पूजयेत्परमेश्वरम् ।
अनादिश्रीकृष्णनारायणं ब्रह्मप्रियापतिम् ॥४०॥
भक्ता भक्तोऽपि च सदाऽहर्निशं मत्परो भवेत् ।
मत्प्रसादे स्वरसनां घ्राणं मत्तलसीदले ॥४१॥
त्वचं मत्स्पर्शने कुर्यात् कर्णौ मच्छ्रवणे तथा ।
नेत्रे मद्दर्शने दद्यात् करपादादिकं तथा ॥४२॥
दद्यात् सेवाविधौ मे च ह्येवं सेवापरा भवेत् ।
भक्तां प्रेमभरां तां वै प्राहुर्भागवतोत्तमाम् ॥४३॥
अश्वमेधाऽयुतयज्ञा राजसूयाऽयुतान्यपि।
मम सेवाकलांशस्य तुल्यतां यान्ति नैव ह ॥४४॥
अनादिश्रीकृष्णनारायणाऽर्चाप्रदर्शनम् ।
सेवनं तस्य चैवास्ते फलदं नात्र संशयः ॥४५॥
कोटिपापानि नश्यन्ति गुर्वाचार्यस्य सेवनात् ।
देहान्ते दिव्यमुक्ता मे श्वेतचम्पककान्तयः ॥४६॥
गजं नीत्वा समायान्ति नेतुं धाम ममाऽक्षरम् ।
विमाने गरुडे चापि गजे कृत्वा नयन्ति ताम् ॥४७॥
ब्राह्मे मुहूर्ते चोत्थाय मम नाम स्मरेत् सती ।
गुरुं मां च ततो नत्वा मुखक्षालनमाचरेत् ॥४८॥
उपविश्याऽऽसने शीघ्रं श्वासं विजित्य वै ततः ।
हस्तावुत्संग आधाय ध्यायेन्मां भक्तवल्लभम् ॥४९॥
शंखचक्रगदापद्मधरं चाशीःपरायणम् ।
स्वस्तिकासनमासीनं ध्यायेत् सुशान्तमच्युतम् ॥५०॥
ब्रह्मप्रियाऽभिसहितं पट्टांगनाभिसेवितम् ।
सर्वांगसुन्दरं रम्यं सर्वभूषाविभूषितम् ॥५१॥
किशोरं श्वेतरूपं च तेजःपरिधिभाषितम् ।
ध्यात्वैवं मां ततो यायाद् देहशुद्ध्यर्थमन्यतः ॥५२॥
अशौचायास्तु विफलाः क्रिया भवन्त्यतः सदा ।
देहशुद्धिं जलाद्यैश्च स्नानाद्यैराचरेत् प्रिये ॥५३॥
सत्त्वशुद्धिविहीनाया भक्तिर्मे नैव पुष्यति ।
मुखशुद्धिविहीनाया जपमन्त्रा निरर्थकाः ॥५४॥
आयुर्बलं यशो वर्चः प्रजाः पशून् वसूनि च ।
ब्रह्म प्रज्ञां च मेधां च ददाति शुद्धिरुत्तमा ॥५५॥
सूर्यं नमेन्नमेद् वृद्धान् वृद्धाः सतीर्नमेत्तथा ।
साध्वीर्नमेत् प्रसेवेत साध्वीः साधुजनानपि ॥५६॥
प्रणयेद्धरिभक्ताँश्च देवायतनप्रभृतीन् ।
नामानि चापि गृह्णीयात् पावनानि स्मरेत्तथा ॥५७॥
साकेता मधुनगरी माया काशी ह्यवन्तिनी ।
काञ्ची सुवर्णनगरी पुरी च पुरुषोत्तमी ॥५८॥
कुंकुमवापिका चैता मोक्षदाः प्रणमेत्तथा ।
शालग्रामो गण्डकीगः शंभलो हरिमन्दिरे ॥५९॥
नन्दिग्रामः कोसलस्थोऽक्षरग्रामान् स्मरेत्तथा ।
दण्डकं सैन्धवारण्यं जम्बूभागं च पुष्करम् ॥६०॥
उत्पलावर्त्तमारण्यं नैमिषं कुरुजांगलम् ।
अर्बुदं हेमवन्तं च व्याघ्रारण्यं स्मरेत्तथा ॥६१॥
तिलकं भालके कुर्याद् रक्तकुंकुमराजितम् ।
चन्द्रकं कौंकुमं कुर्यान्मध्ये भाले सती तथा ॥६२॥
मन्दिरं प्रति गत्वा च घण्टानादं समाचरेत् ।
कीर्तनं भजनं कुर्यात् स्मरन्ती परमेश्वरम् ॥६३॥
जयारावं तालिकां च वादयन्ती नमेत्प्रभुम् ।
प्रदीपं घृतसौगन्ध्यवासितं च प्रदीपयेत् ॥६४॥
उत्तिष्ठोत्तिष्ठ भगवन् योगनिद्रां त्यज प्रभो ।
सेवायामागता चाऽस्मीत्येवमुत्थापयेद्धरिम् ॥६५॥
पादसंवाहनं कुर्यादंगसेवां समाचरेत् ।
दन्तधावनमर्पय्य स्नापयेद् गन्धवारिभिः ॥६६॥
गन्धसाराद्यर्पयेन्मे ततो वस्त्राणि चार्पयेत् ।
चन्दनाद्यैरर्चयेन्मां मंगलाऽऽर्तिक्यमाचरेत् ॥६७॥
भ्रामयेन्नववारं मे मुखोपरि प्रदीपितम् ।
पञ्चवर्त्त्यं जलं वस्त्रं भ्रामयित्वा जयं वदेत् ॥६८॥
निवेद्य बहुपक्वान्नं दुग्धं च शर्करान्वितम् ।
शृंगारं भावतः कृत्वा वस्त्रभूषणमंगलैः ॥६९॥
आर्तिक्यं हारतोराद्यैः शृंगार्यैव समाचरेत् ।
पुरीलड्डुनवनीतदधिदुग्धानि चार्पयेत् ॥७०॥
पञ्चभोगान्, ततो नत्वा ताम्बूलं जलमर्पयेत् ।
अथ नैजं चरेत् कार्यं व्यावहारिकमुत्सुका ॥७१॥
मध्याह्ने च महाभोगान् नानारसान् समर्पयेत् ।
राजभोगार्तिकं कृत्वा कारयेच्छयनं मम ॥७२॥
प्रसादं तुलसीयुक्तं भुञ्जीत सततं सती ।
चतुर्घट्यवशेषे तु दिने उत्थापयेत्तु माम् ॥७३॥
वाद्यनादेन भावेन फलभोगं समर्पयेत् ।
ततः सेवां मम कुर्यात् कुर्योन्नैजं क्रियादिकम् ॥७४॥
ततः सन्धार्तिकं कुर्याद् दुग्धादीनि निवेदयेत् ।
प्रदोषे पुनरार्तिक्यं भोगं दत्त्वेष्टमेव मे ॥७५॥
शयनं कारयेद् रम्ये राजसेवां समाचरेत् ।
सर्वार्पणं विधायैव महानन्दं लभेत् सती ॥७६॥
एवं कृष्णपरा साध्वी सेवासंलग्नमानसा ।
अनादिश्रीकृष्णनारायणदास्यपरायणा ॥७७॥
तारयित्वा कुलशतं याति धामाऽक्षरं मम ।
मम जन्माष्टमी कार्या राधाष्टमी शुभा तथा ॥७८॥
लक्ष्मीनवमी कार्या च व्रतोत्सवप्रपूजनैः ।
रामादित्यनवमी च वामनद्वादशी तथा ॥७९॥
अन्नकूटोत्सवश्चापि तथाऽनन्तचतुर्दशी ।
चतुर्दशी नृसिंहस्य तथा जन्मदिनानि मे ॥८०॥
शुक्ला रमासप्तमी च कार्तिके व्रतरूपिणी ।
कर्तव्या पुण्यवतीपूर्णिमा चैत्रस्य सोत्सवा ॥८१॥
पञ्चवर्णसमायुक्ते स्थण्डिले कारयेच्छुभम् ।
सप्तधान्यैः सर्वतोभद्राख्यं शोभनमण्डलम् ।
द्वात्रिंशद्दलसंयुक्तं कर्णिकाकैसरोज्ज्वलम् ॥८२॥
कर्णिकायां न्यसेन्मां च स्वर्णसिंहासने सती ।
रमां राधा श्रियं भूं च विरजां माणिकीं रतिम् ॥८३॥
पद्मावतीं च लक्ष्मीं चामृतां च मंगलां तथा ।
दुर्गां सरस्वतीं हंसीं मंजुलां सद्गुणां जयाम् ।
चम्पां कस्तूरिकां हैमीं शान्तां मुक्तां च देविकाम् ॥८४॥
स्थापयेत् तत्सतीमध्ये मां स्वयं भक्तवल्लभम् ।
राधारमासखीश्चान्याः पार्षदान् स्थापयेच्च मे ॥८५॥
शंखं चक्रं गदां पद्मं शार्ङ्गं बाणांश्च नन्दकम् ।
मुसलं च हलं दण्डं कौस्तुभं स्वस्तिकं तथा ॥८६॥
वनमालां श्रीवत्सं च पीताम्बरं च वेत्रिकाम् ।
स्थापयेद् गरुडं चापि तालं च रथशोभितम् ॥८७॥
सुमतिं दारुकं चापि कुमुदं कुमुदाक्षकम् ।
नन्दं सुनन्दं चण्डं च प्रचण्डं च बलं तथा ॥८८॥
प्रबलं वल्लभं चापि शुकं भागवतं तथा ।
स्वप्रकाशं च हेमन्तं भगवन्तं दिशांपतीन् ॥८९॥
विश्वक्सेनं चाक्षरं च शिवं विष्णुं विनायकम् ।
ग्रहान् देवान् मातृकाश्च ब्रह्मप्रियादिमण्डलम् ॥९०॥
वीतिहोत्रं तथा सर्वानवतारान् समन्यसेत् ।
ततः सम्पूजयेद् भक्त्या सती त्वावाहनादिभिः ॥९१॥
आवाहनं चासनं च पाद्यमर्घ्यं सुगन्धि च ।
पञ्चामृतं जलस्नानं भूषाम्बरं च चन्दनम् ॥९२॥
मधुपर्कं धूपदीपौ गन्धं यज्ञोपवीतकम् ।
पुष्पाऽक्षतान् द्रवान् रम्यान् कुंकुमं जलमुत्तमम् ॥९३॥
आचमनं च नैवेद्यं ताम्बूलं दक्षिणां तथा ।
प्रदक्षिणं प्रार्थनां च दण्डवच्च क्षमापनम् ॥९४॥
नीराजनं नमस्कारं पुष्पाञ्जलिं ततोऽर्पयेत् ।
ततः सर्वाधिदेवान् वै देवीश्च पार्षदादिकान् ॥९५॥
पूजयेत् परया भक्त्या भक्ता नारी सतीव्रता ।
घण्टावाद्यरणद्घंटाकांस्यवीणादिकीचकैः ॥९६॥
करतालमृदंगाद्यैः कीर्तनं नर्तनं क्रियात् ।
नृत्येयुः श्रीहरेरग्रे ये भक्ताः प्रेमविह्वलाः ॥९७॥
जयशब्दयुताश्चापि सत्कथाख्यानतत्पराः ।
सर्वा नृत्यं प्रकुर्युश्च परीहारं ततश्च ताः ॥९८॥
शयनं कारयेयुश्च मां सत्यो भक्तितत्पराः ।
एवं सेवाप्रधानाया वध्वा नार्याश्च योषितः ॥९९॥
सदांऽकेऽहं निवसामि वसामि हृदये तथा ।
साऽपि नाके पदं धृत्वा मम धाम प्रयाति वै ॥१००॥
या कापि कोऽपि मे पूजां करिष्यति जगत्त्रये ।
तास्ते यास्यन्ति मे धामाऽक्षरं चतुःपदार्थदम् ॥१०१॥
अपि मां पूजयेद् भक्त्या संस्मरेत् सेवयेच्च वा ।
भोजयेद् रामयेच्चापि शृंगारयेत् प्ररंजयेत् ॥१०२॥
सहवासकरी भूत्वा शयने स्वापयेच्च माम् ।
मर्दयेद् वाहयेन्मां च हास्तयेद् रासयेदपि ॥१०३॥
सर्वां प्रेममयीं भक्तिं कुर्याच्च कारयेदपि ।
सा वै प्रिया मे सहगा ब्रह्मप्रिया भविष्यति ॥१०४॥
नरो वा ब्रह्ममुक्तः स्यात्तथाऽऽत्मवेदनो हि यः ।
दिव्यो वै पार्षदः शश्वत्मत्समो नात्र संशयः ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां श्रीपुरुषोत्तमयोगनिरूपणनामा षट्चत्वारिंशोऽध्यायः ॥४६॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP