संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ९०

द्वापरयुगसन्तानः - अध्यायः ९०

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं येषां स्वर्गं हि शाश्वतम् ।
दानधर्मयुता नित्यं देवभक्ताः शुभाशयाः ॥१॥
तपःसत्यपराः शुद्धा यान्ति स्वर्गं निरामयम् ।
गुरुशुश्रूषावदाता विद्याशीलसुशोभनाः ॥२॥
प्रतिग्रहाघरुचयो यान्ति स्वर्गं निरामयम् ।
स्वार्थात् कीर्तेर्भयाद् व्याधेः कष्टाद् दारिद्र्यदूषणात् ॥३॥
ज्ञानाल्लोभादाश्रयाच्च स्नेहात् सम्बन्धयोजनात् ।
सहवासाद्भक्तिमन्तो यान्ति स्वर्गं निरामयम् ॥४॥
क्षमाधैर्यतितिक्षाढ्याः सत्कार्येषु सदोत्थिताः ।
पूजाद्याचारसम्पन्ना यान्ति स्वर्गं निरामयम् ॥५॥
मद्यमांसव्यवायादिनिवृत्ताश्चौर्यवर्जिताः ।
देवप्रसादभोक्तारो यान्ति स्वर्गं निरामयम् ॥६॥
धर्मशालाप्रकर्तारो देशोद्धारादिकारिणः ।
द्रुमोद्यानाश्रमपाश्च यान्ति स्वर्गं निरामयम् ॥७॥
ग्रामनगरपातारः प्रजारक्षाविधायकाः ।
आपत्सहायदाः सर्वे यान्ति स्वर्गं निरामयम् ॥८॥
भूषाम्बरप्रदातारश्चान्नपानप्रदास्तथा ।
कुटुम्बसेवकाः सर्वे यान्ति स्वर्गं निरामयम् ॥९॥
हिंसाद्रोहादिनिवृत्ताः सोढारश्चापदां सदा ।
शरणस्य प्रदाः सर्वे यान्ति स्वर्गं निरामयम् ॥१०॥
आश्रयदास्तथापेक्ष्यपर्यंकशयनप्रदाः ।
यानवाहनदातारो यान्ति स्वर्गं निरामयम् ॥११॥
ग्रामक्षेत्रादिदातारो गृहगोवृषदास्तथा ।
पात्रोपकरणप्रादा यान्ति स्वर्गं निरामयम् ॥१२॥
वृद्धं गुरुं सुरं कान्तं मातरं पितरं हरिम् ।
शुश्रूषयन्ति साध्वीं च यान्ति स्वर्गं निरामयम् ॥१३॥
स्नेहवन्तो यथायोग्यं हितकाराः कुटुम्बिनाम् ।
परार्थसाधकाः सुज्ञा यान्ति स्वर्गं निरामयम् ॥१४॥
धर्माढ्या माधवबला जिततृष्णा जितेच्छवः ।
आराधनरता धीरा यान्ति स्वर्गं निरामयम् ॥१५॥
अपराधिदयावन्तो वत्सला मार्दवान्विताः ।
अदण्डरोषाः शास्त्रज्ञा यान्ति स्वर्गं निरामयम् ॥१६॥
आतिथेयाः शरण्याश्च सहस्रदाः सुसाधवः ।
अनेकत्राणकर्तारो यान्ति स्वर्गं निरामयम् ॥१७॥
स्वर्णरूप्यकरत्नानां दातारो वाससां तथा ।
मौक्तिकानां प्रदातारो यान्ति स्वर्गं निरामयम् ॥१८॥
महोत्सवेषु द्रव्याणां वस्तूनां चार्पकास्तथा ।
यौतकादिप्रदातारो यान्ति स्वर्गं निरामयम् ॥१९॥
वैवाहिकानां वस्तूनां दीक्षांगानां तथा प्रदाः ।
दासदासीप्रदाश्चापि यान्ति स्वर्गं निरामयम् ॥२०॥
प्रपाऽऽरामसभाकूपसरसां च विधायकाः ।
दीर्घिकासत्रकर्तारो यान्ति स्वर्गं निरामयम् ॥२१॥
क्षेत्रवसतिसौधानां गह्वरसरितां तथा ।
जलाशयानां दातारो यान्ति स्वर्गं निरामयम् ॥२२॥
कणानां द्विदलानां च धान्यानां दायिनस्तथा ।
रसानां च प्रदातारो यान्ति स्वर्गं निरामयम् ॥२३॥
मिष्टान्नानां फलानां च कन्दानां पत्रिणां तथा ।
शाकानां च प्रदातारो यान्ति स्वर्गं निरामयम् ॥२४॥
दुःखानां हारका ये च तापसन्तापनाशकाः ।
विपद्विनाशका लक्ष्मि यान्ति स्वर्गं निरामयम् ॥२५॥
यत्र क्वापि कुले जाता अपि स्नेहस्वभाविनः ।
वंशविस्तारवन्तश्च पुत्रपौत्रसुतान्विताः ॥२६॥
दयावन्तः साधुशीला लज्जामर्यादया स्थिताः ।
अमृषाहृदयाः शान्ता यान्ति स्वर्गं निरामयम् ॥२७॥
पराऽनिष्टाऽप्रकर्तारो निन्दाद्वेषाऽस्पृशो जनाः ।
सन्तुष्ट्या गुरुसेवाढ्या यान्ति स्वर्गं निरामयम् ॥२८॥
आशीर्वादगृहीतारः पुण्यकार्यनिषेविणः ।
पुण्यसाहाय्यकर्तारो यान्ति स्वर्गं निरामयम् ॥२९॥
प्रतिष्ठायामलुब्धाः स्वगौरवे स्नेहवर्जिताः ।
निर्माना दासवद्भावा यान्ति स्वर्गं निरामयम् ॥३०॥
निरपेक्षा धनानां च महासन्तोषसंभृताः ।
अपरिग्रहसर्वस्वा यान्ति स्वर्गं निरामयम् ॥३१॥
परिग्रहे सदा चाप्यकृतलम्बकराऽननाः ।
लुञ्चाभक्ष्यादिशून्याश्च यान्ति स्वर्गं निरामयम् ॥३२॥
सर्वघातादिशून्याश्च तथाऽत्मघातवर्जिताः ।
ब्रह्मघातादिशून्याश्च यान्ति स्वर्गं निरामयम् ॥३३॥
सहधर्मस्थिता नित्यं गृहस्था धर्मिकर्मिणः ।
भक्तिदानपराः शुद्धा यान्ति स्वर्गं निरामयम् ॥३४॥
शीलव्रतिनः सततं वनव्रतिन एव च ।
सन्न्यासव्रतशीलाश्च यान्ति स्वर्ग्रं निरामयम् ॥३५॥
कृतस्याऽऽघातकाश्चापि विश्वासस्याऽप्यघातकाः ।
ईष्टस्याऽघातकाः पुण्या यान्ति स्वर्गं निरामयम् ॥३६॥
लोकोपकारकाराश्च मोक्षोपकारकारकाः ।
हितोपकारकाराश्च यान्ति स्वर्गं निरामयम् ॥३७॥
शास्त्रोपकारकाराश्च कलोपकारकारकाः ।
उद्योगोपकारकारा यान्ति स्वर्गं निरामयम् ॥३८॥
नवीनयोजनावन्तो देशविघ्ननिवारकाः ।
प्रजासौख्यप्रकर्तारो यान्ति स्वर्गं निरामयम् ॥३९॥
अघाता ये सदा सन्ति चाऽहिंसाव्रतशीलिनः ।
देवाश्रिताश्चात्मतृप्ता यान्ति स्वर्गं निरामयम् ॥४०॥
अघातयित्वा ये सन्ति घातकाख्या जनास्त्विह ।
तेषां संगं न कुर्वन्ति यान्ति स्वर्गं निरामयम् ॥४१॥
श्रीनारायणीश्रीरुवाच-
अघातयित्वाऽपि च ये घातकाः सन्ति मानवाः ।
ताँस्तान् वेदितुमिच्छामि प्रदर्शय हरेऽत्र मे ॥४२॥
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि कथयामि तादृशान् मानवानपि ।
अहिंसयित्वाऽपि जना हिंसकाः संभवन्ति तान् ॥४३॥
घातवदुःखदो यः स्याद् घातकः स तु कीर्तितः ।
घातवत् फलदश्चापि घातकः सम्प्रकीर्त्यते ॥४४॥
भिक्षुकं स्वयमाहूय भिक्षार्थे तिथिवर्जितम् ।
ब्रूयान्नास्तीति यः काले विद्याद् भिक्षुहणं तु तम् ॥४५॥
न्यायस्थितं तु यो राजा दण्ड्यं मत्वा ततः परम् ।
वृत्तिं हरति तस्मात् स जीवहा वृत्तिहारकः ॥४६॥
तृषितानां गवां विघ्नं तथान्येषां करोति यः ।
जलहा गोघ्न एवापि प्राणहा स भवेदिह ॥४७॥
यश्च शास्त्रं नियमाँश्च शासनं चोपदेशनम् ।
हन्ति चाज्ञो दूषयति न्यायहा शास्त्रकारहा ॥४८॥
निजपुत्रीं युवतीं च समये सदृशे वरे ।
न प्रयच्छति कन्याहा धर्महा स भवेदिह ॥४९॥
अधर्मिष्ठश्च यः साधुद्विजपूज्यादिदेहिषु ।
मर्मभेदं क्रियाच्छोकं पूज्यहा स मतो भवेत् ॥५०॥
पंगोरन्धस्य मूर्खस्य नार्याश्चाऽनाथदेहिनः ।
सर्वस्वहर्ता भवति जीवहा सर्वहा तथा ॥५१॥
ग्रामारण्यवनादौ चाऽश्रमक्षेत्रगृहादिषु ।
अग्निदाता सर्वहा वै ग्रामहा ब्रह्महा मतः ॥५२॥
विषदश्चाऽस्त्रनिक्षेप्ता रोधयिता च मर्दकः ।
पाशदो भयमार्गदर्शकोऽनिष्टौषधिप्रदः ॥५३॥
अभिचारप्रदो मिथ्याकलंकदो यशःप्रहा ।
राज्यहा च कलायन्त्रसाधनाद्यपहारकः ॥५४॥
अङ्गुष्ठहा ऋतुहा च धर्महा यज्ञहा तथा ।
लग्नहा पाठहा पूजाघातको भक्तिघातकः ॥५५॥
गर्भहा नेत्रहा हस्तघातको लिंगहा तथा ।
बीजहा मुष्कहा जीव्यपशुहारक इष्टहा ॥५६॥
गुरूणां धिक्प्रवक्ता च सर्वे ते प्राणघातिनः ।
मोक्षहा चात्महा प्रोक्तो नास्तिको ब्रह्महा मतः ॥५७॥
शीलहा धर्महा प्रोक्तः पापकृत् स्वर्गहा मतः ।
सतीत्वदूषको नारीघ्नश्चोक्तो धर्महा अपि ॥५८॥
ब्रह्मणः श्रीहरेर्भीतिं त्यक्त्वा मे परमात्मनः ।
हनो भवन्ति ते तस्मात् सर्वेऽपि ब्रह्मघातिनः ॥५९॥
निरया याम्यलोका वै तेषां तु शाश्वतीः समाः ।
प्रेतभावास्तथा गर्भवासास्तिर्यग्भवादयः ॥६०॥
नारकास्ते नरकस्था यत्र क्वापि भवन्ति वै ।
सर्वदा दुःखभोक्तारः सुखलेशविवर्जिताः ॥६१॥
नहि तेषामयं लोकः स्वर्गं नैव कुतोऽक्षरम् ।
किन्तु मद्भक्तिमासाद्य तरन्ति कृपया चिरात् ॥६२॥
श्रीनारायणीश्रीरुवाच-
ननु पापकराणां ते कृपा वै जायते कथम् ।
तत्रापि घातकानां वै क्रूराणां लोकनाशिनाम् ॥६३॥
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं यथा मे जायते कृपा ।
क्रमं ते विशदं चात्र वक्ष्यामि येन मोक्षणम् ॥६४॥
घातकानां तीव्रवेगवतां शापा भवन्ति वै ।
प्राणिनां शापनिःश्वासैः पुण्यहानिर्द्रुतं भवेत् ॥६५॥
शीघ्रं च दुःखभोगानामानन्त्यमुपतिष्ठति ।
गृहं द्वारा सुताः पुत्र्यः कुटुम्बं पशवो धनम् ॥६६॥
अचिरादेव नश्यन्ति दारिद्र्यं जायतेऽसहम् ।
रोगा भयंकराश्चापि सर्वनाशोऽपि जायते ॥६७॥
अन्नसलिलवस्त्राणां प्राप्तिः सर्वा विलीयते ।
भिक्षुकाः किंकरा यद्वत् कदर्यास्ते भ्रमन्ति च ॥६८॥
धिक्काराऽमंगलाः स्थानहीना विवासितास्ततः ।
श्ववल्लोके विभ्रमन्ति दुःखदारिद्र्यधर्षिताः ॥६९॥
दुःखान्येतानि संभुक्त्वा चिरं धैर्यविवर्जिताः ।
तितिक्षारहिता दुःखदण्डैर्मार्दवमागताः ॥७०॥
शोचन्ति सुतरां क्वापि भाग्यं दैवं हरिं तथा ।
हृदये शरणं यान्ति दुःखनिवारकं प्रति ॥७१॥
 'इदं दुःखमसह्यं मे लीयतां नाऽऽचरे पुनः ।
अहो नारायण! दुःखं मम नाशय चाऽसहम् ॥७२॥
शरणं ते पतितोऽस्मि चासह्यं त्वं निवारय ।
दानं पुण्यं तीर्थयात्रां करिष्ये सत्क्रियां शुभाम् ॥७३॥
जपं सेवां सतां वापि करिष्ये मानतां हरेः ।
व्रतं तपो गुरोश्चापि प्रायश्चित्तं करोमि च' ॥७४॥
इत्येवं शुभसंकल्पाः प्रजायन्तेऽवशस्य वै ।
राजदण्डैर्लोकदण्डैर्देवदण्डैर्विपद्गणैः ॥७५॥
दुःखदण्डैर्याम्यदण्दैर्महाकष्टातिकष्टकैः ।
प्रजायन्ते शुभा बुद्धिस्ततो याति हृदा हरिम् ॥७६॥
धर्मं पुण्यं व्रतं भक्तिं जपं दानं शुभं प्रति ।
एवं शुभप्रसंगेन शुभक्रियाविधायिना ॥७७॥
मनाक्पुण्यं प्राप्यते वै पापध्वंसो मनाङ् मनाक् ।
शनैः पुण्यक्रियाभिश्च सुयोगाः संभवन्ति च ॥७८॥
सतां सेवा तीर्थसेवा परोपकार आर्जवम् ।
भजनं घातपापेभ्यो भयं मे स्मरणं तथा ॥७९॥
एवं चिरेण करणैर्याति मे शरणं सताम् ।
साधवो मम भक्ताश्च मन्त्रदानं च मालिकाम् ॥८०॥
नामकीर्तनभक्तिं च सत्संगं कारयन्ति तम् ।
एवं पुण्योदये चित्ते नैर्मल्ये च मुमुक्षुता ॥८१॥
जायते लीयते बुभुक्षता सम्पद्यते श्रितः ।
शिष्यः स वैष्णवः स्याच्च जिज्ञासति हरिं गुरुम् ॥८२॥
कथासत्संगसेवाभिर्वर्धते भजनेऽनिशम् ।
आराधनायाः सोपानं यथा यथाऽधिरोहति ॥८३॥
तथा तथोपासना मे वर्धते प्रबला सुखा ।
एवं दग्धाऽघ एव स्यात् पुण्यशेवधिरित्यपि ॥८४॥
ततो दास्यं मम चाप्तस्ततश्चात्मनिवेदिताम् ।
ततः कृपा मे भवति जायते पंक्तिपावनः ॥८५॥
साधुर्वा जायते भक्तो मुक्तो वा जायते शुभः ।
परधामाऽर्ह एवाऽपि जायते च महेश्वरः ॥८६॥
एवं लक्ष्मि! नरो नारायणो भवति सा कृपा ।
कारणं तत्र बोद्धव्या मोक्षदा मन्नियोजिता ॥८७॥
पापाः पापतमाश्चापि तरन्त्येव चिरेण ह ।
यातनादुःखभोगाश्चाऽसह्यास्ते गुरुसदृशाः ॥८८॥
दण्डा निवर्तने लोके भवन्ति हेतवः क्वचित् ।
एवमार्त्ताः प्रायशो मां भजन्ति बहुदुःखिताः ॥८९॥
अर्थार्थिनश्च वै तद्वत् तरन्त्यपि न संशयः ।
साधवस्तारकाः शीघ्रं चेन् मिलन्ति कृपावशाः ॥९०॥
तेभ्यो दत्वा मनःप्राणाँस्तरन्ति पापिनोऽपि च ।
प्रातः सम्पूज्य साधूँश्च वृद्धान् प्रणम्य सर्वदा ॥९१॥
गुरून् समर्प्य विप्राँश्च तरन्ति पापकोटितः ।
अर्पयेद् वस्तुजातं च तोषयेत् साधुसत्तमान् ॥९२॥
मम भक्ताः शीलधर्मा निःस्पृहाः स्वादवर्जिताः ।
पुण्याब्धयः साधवो ये तेभ्यो दत्तं महाफलम् ॥९३॥
कामक्रोधादिरहिताः सर्वसहा जितेन्द्रियाः ।
तापसा हितमैत्राश्च तेभ्यो दत्तं महाफलम् ॥९४॥
अरागा ज्ञानविज्ञानपारगाः सत्यसद्व्रताः ।
मोक्षमार्गरताः सन्तस्तेभ्यो दत्तं महाफलम् ॥९५॥
येषां शिष्याः प्रतीक्षन्ते सुवृष्टिमिव कर्षुकाः ।
तेभ्यो दत्तं प्रजायेत सहस्रगुणितं त्विह ॥९६॥
शीलचारित्रयुक्ता ये कृशाऽऽयजीविकादयः ।
भिक्षुकाः साधवो विप्रास्तेषु दत्तं महाफलम् ॥९७॥
स्वभक्ताः स्वगृहावासाः स्वबलाः स्वाश्रया द्विजाः ।
पावनाश्चार्थिनश्चेत् स्युस्तेषु दत्तं महाफलम् ॥९८॥
यस्य सत्राणि विद्यन्ते बटवः साधवो गृहे ।
भुञ्जते यस्य तस्यापि सत्रे दत्तं महाफलम् ॥९९॥
हृतसर्वविधस्वाश्च भक्तिमात्रपरायणाः ।
अनाथाः साधवो ये स्युस्तेषु दत्तं महाफलम् ॥१००॥
पारायणस्थिता यज्ञस्थिता महोत्सवस्थिताः ।
तेभ्यः पूर्त्यर्थमेवापि दत्तं सर्वं महाफलम् ॥१०१॥
आपत्काले कृशप्राणाः कृशद्रव्याः कृशव्रताः ।
तथापि साधुशीला ये तेभ्यो दत्तं महाफलम् ॥१०२॥
त्यागवन्तश्च निःस्नेहा दम्भमानविवर्जिताः ।
साधवः साधुभूषा ये तेभ्यो दत्तं महाफलम् ॥१०३॥
जापका ब्रह्मसर्वस्वा भैक्षाचारास्तपस्विनः ।
सन्तो मृषागन्धशून्यास्तेभ्यो दत्तं महाफलम् ॥१०४॥
बालाऽपराधशून्याश्च चात्माऽपराधवर्जिताः ।
ब्रह्माऽपराधशून्या ये तेभ्यो दत्तं महाफलम् ॥१०५॥
सतां ये तु कृपापात्राण्यपि भक्ता हरेस्तथा ।
साध्वीसन्तोषपात्राणि तेभ्यो दत्तं महाफलम् ॥१०६॥
इत्येवं कमले! दत्त्वा साधुभ्यो दानमुत्तमम् ।
अन्नजलाम्बरयोग्यवस्त्वात्मकं तरेत् ततः ॥१०७॥
नौका वै साधवः सन्ति पापिनः प्रस्तराः खलु ।
साधुनौकास्तरन्त्येव तारयन्त्यपि चाऽऽश्रितान् ॥१०८॥
पठनाच्छ्रवणाच्चास्य घातपापप्रणाशनम् ।
साधुसेवाफलं प्राप्य स्वर्गं लभेत शाश्वतम् ॥१०९॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने स्वर्गगामिनः, अघातयित्वाऽपि घातकिनः, कृपया क्रमोद्धारः सत्सेवयोद्धारश्चेत्यादिनिरूपणनामा नवतितमोऽध्यायः ॥९०॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP