संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ५७

द्वापरयुगसन्तानः - अध्यायः ५७

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं सर्ववैदिकसारकम् ।
सर्वसाधनसाध्यो वै भजनीयः परेश्वर ॥१॥
दानैस्तीर्थैस्तपोभिश्चाऽध्वरैः परोपकार्यकैः ।
रञ्जनीयः परमात्मा साधनीयो नरायणः ॥२॥
षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च ।
कृष्णनारायणभक्तचरणे संवसन्ति हि ॥३॥
प्रायश्चित्तान्यशेषाणि तपांसि च व्रतानि च ।
यानि तेषां समस्तानां कृष्णानुस्मरणं परम् ॥४॥
पापदहनवाञ्च्छानां जनानां योषितां तथा ।
प्रायश्चित्तं तु परमं श्रीहरेः स्मरणं मम ॥५॥
मुहूर्तमपि यद्ध्यानं श्रीहरेः परमात्मानः ।
स्वर्गदं तद् भवत्येव नित्यध्यानं तु मोक्षदम् ॥६॥
जाग्रत्स्वप्नसुषुप्तेषु नारायणपरायणाः ।
येषां यासां वृत्तयश्च तास्ते मुक्ता न संशयः ॥७॥
उत्तिष्ठन् निपतन् गच्छन् प्रलपन् विविशंस्तथा ।
भुञ्जन् पिबँश्च मां कृष्णं यः स्मरेन्मुक्त एव सः ॥८॥
स्वे स्वे कर्मणि सर्वत्र वृत्तिः कार्याऽच्युताश्रया ।
तेन कर्म हि तत्सर्वं निर्गुणं मोक्षदं भवेत् ॥९॥
ध्यानं धर्मः परः प्रोक्तस्तपः परं व्रतं परम् ।
शौचं परं हरेर्ध्यानं ध्यानमग्नस्ततो भवेत् ॥१०॥
नास्ति विष्णोः परं ध्येयं गेयं प्राप्यं परं ततः ।
तस्माद् विष्णोर्हरेः कार्यं ध्यानं प्रचिन्तनं हृदि ॥११॥
यद् दुर्लभं परं चास्ते मनसो नापि गोचरम् ।
तदप्यत्र हरिर्ध्यातः प्रसन्नः सन् ददाति वै ॥१२॥
प्रमादादपि कृष्णस्य ध्यानं स्मृतिर्नमस्कृतिः ।
कृता सती परब्रह्मपदं ददाति शाश्वतम् ॥१३॥
ध्यानेन सदृशं चान्यन्नास्ति वै पापशोधकम् ।
आगामिदेहबीजस्य दाहकं स्मरणं हरेः ॥१४॥
विनिष्पन्ना ध्यानसिद्धिः समाधिं चादधाति वै ॥
हरौ समाधिमापन्नो मोक्षमत्र समश्नुते ॥१५॥
निजचित्ते स्थिते विष्णौ भक्तानां किल्बिषाणि वै ।
दह्यन्ति मूलतश्चात्मा मुक्तब्रह्म प्रजायते ॥१६॥
अग्नियोगात् कनकं वै निर्मलं सम्प्रजायते ।
हरेर्योगाद्धि भक्तात्मा ब्रह्मधामा प्रजायते ॥१७॥
गंगास्नानसहस्रेषु पुष्करस्नानकोटिषु ।
यत्पापं लीनतां याति स्मृते नश्यति तद्धरौ ॥१८॥
प्राणायामसहस्रैस्तु यत्पापं लीयते हि तत् ।
ध्यानेन क्षणमात्रेण हरेर्ध्यातुर्विनश्यति ॥१९॥
पापं कालस्तथा माया चान्तको यमसेवकाः ।
मृत्युश्चापि न तस्यास्ति यस्यास्ति पुरुषोत्तमः ॥२०॥
सा तिथिस्तदहोरात्रं स योगः स च चन्द्रमाः ।
शकुनं लग्नमेतद्वै शुभं यत्र स्मृतो हरिः ॥२१॥
सा हानिः स च रोगोऽस्ति सैव क्षतिर्दरिद्रता ।
यत्र क्षणे गृहे कृष्णो हरिः स्मृतो न केशवः ॥२२॥
यस्य गेहे हरिश्चास्ते तस्य सत्ययुगः सदा ।
यस्य नास्ति हरिर्गेहे तस्य चान्ये युगा गृहे ॥२३॥
हृदये यस्य नो कृष्णश्चिन्तने नो हरिस्तथा ।
प्रतिमा न गृहे यस्य श्मशानं मानसं गृहम् ॥२४॥
यस्याऽग्रतस्तथा पृष्ठे चान्तरे करणेषु च ।
गोविन्दः सम्प्रभात्येवाऽक्षरं धामाऽभितोऽस्य वै ॥२५॥
वासुदेवे मनो यस्य पानभोजनकर्मसु ।
अक्षरं धाम तस्यास्ति दृढं गम्यं हि शाश्वतम् ॥२६॥
गार्हस्थ्यकर्मकर्ताऽपि व्यवहारावृतोऽपि च ।
छिनत्ति पौरुषीं मायां केशवार्पिततत्क्रियः ॥२७॥
विघ्ना दूरं प्रयान्त्येव कालः शिखां त्यजत्यपि ।
मृत्युर्दृष्टिं न चायाति श्रीहरौ हृदयस्थिते ॥२८॥
ध्यायेन्नारायणं विष्णुं कृष्णं तं सर्वकर्मसु ।
लाभस्तस्य जयस्तस्य यद्धृदिस्थो जनार्दनः ॥२९॥
कीटपक्षिगणानां श्रीहरेः प्रसन्नतायुजाम् ।
ब्रह्मलोकगतिश्चास्ति किं पुनः सेविनां हरेः ॥३०॥
नारायणतरुच्छाया नातिशीता न तापदा ।
याम्यद्वारप्रशमनी सेवनीया सुखार्थिभिः ॥३१॥
वदतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः ।
न विस्मरेद्धरिं यो वै सिद्धयोगी मतो हि सः ॥३२॥
ध्येयः सदा गुरौ मूर्तौ साध्व्या कान्ते रवौ हरिः ।
युवा भूषाम्बरधारी कोटिकामाऽतिसुन्दरः ॥३३॥
नहि ध्यानेन सदृशं पवित्रं पापनाशकम् ।
श्वपचोऽपि भवेच्छुद्धः श्वपचाऽन्नाद इत्यपि ॥३४॥
विष्णुभक्तिर्यस्य जीवे विष्णुर्यदात्मनि स्थितः ।
स तारयति संसाराच्छरणागतकोटिकान् ॥३५॥
तज्ज्ञानं यत्र लक्ष्मीशः सा कथा यत्र माधवः ।
तत्कर्म यत्केशवार्थे सा सेवा या श्रियः पतेः ॥३६॥
सा जिह्वा या हरिं स्तौति तच्चित्तं चिन्तयेत्प्रभुम् ।
तौ करौ यौ हरेः सेवापरायणौ सतां तथा ॥३७॥
मस्तकस्य फलं कृष्णप्रणामो धीफलं स्मृतिः ।
हरेः पूजा पाणिफलं मनःफलं मतिर्हरौ ॥१८॥
वचःफलं हरे स्तोत्रं चक्षुःफलं दृशिर्हरेः ।
त्वक्फलं स्पर्शनं विष्णोर्देहफलं प्रसेवनम् ॥३९॥
सर्वार्पणं फलं स्मृद्धेर्मोक्षः फलं तु जीविनः ।
लोकालोकसमो राशिः पापस्यापि विनश्यति ॥४०॥
श्रीहरेः स्मरणादेव पुण्यात्मा जायते जनः ।
यत्किञ्चित्कुरुते कर्म साध्वसाधु शुभाशुभम् ॥४१॥
कामिकं चाकामिकं वा स्वार्थं परार्थमित्यपि ।
सर्वं नारायणे न्यस्य कर्ता तस्य न लिप्यते ॥४२॥
राष्ट्रस्य शरणं राजा पितरो बालकस्य च ।
धर्मस्तु सर्वमर्त्यानां सर्वेषां शरणं हरिः ॥४३॥
ये नमन्ति स्मरन्तीशं पूजयन्ति च मां सदा ।
त एव तीर्थरूपा मेऽभिन्ना मोक्षप्रदायकाः ॥४४॥
शूद्रं वा भगवद्भक्तं निषादं श्वपचं च वा ।
गणिकां घातकं वापि श्रेष्ठं मन्ये हि पद्मजे ॥४५॥
आदीप्तं पर्वतं दृष्ट्वा पलायन्ते मृगादयः ।
मया दीप्तं जनं दृष्ट्वा पलायन्तेऽघराशयः ॥४६॥
यस्य यावाँस्तु विश्वासस्तस्य सिद्धिर्हि तावती ।
अनुग्रहो विशेषोऽत्राऽसीमफलप्रदो भवेत् ॥४७॥
प्रसन्नताया नान्तोऽस्ति फलान्तोऽपि न विद्यते ।
तत्र यावच्च यावाँश्च नियमो नास्ति वै हरौ ॥४८॥
प्रसन्नो भगवान् सम्राट् जलमात्रेण तुष्यति ।
ददात्यमृतसामुद्रं स्वामी कः स्वामिनोऽस्ति वै ॥४९॥
राज्ञे तु चूम्बनं दत्वा लभतेऽर्धासनं सखी ।
हरये वै तथा दत्वा लभते मेऽक्षरं पदम् ॥५०॥
एवं नारायणीश्रि! त्वं सर्ववधूभिरीश्वरी ।
समर्पिताऽसि सहिता सोऽहं सा त्वं हरिः स्वयम् ॥५१॥
हरिकृष्णप्रसादेन यदि कश्चिद् भजत्यपि ।
न निस्तरति संसारं देवानामपि दुस्तरम् ॥५२॥
ध्यायेदाराधयेद् विष्णुं सदा निजात्मसंस्थितम् ।
अनादिश्रीकृष्णप्रभुं तेन मुच्येत बन्धनात् ॥५३॥
सर्वदेहिविधातारं सर्वज्ञानमनोरतिम् ।
सर्वगं सद्गुरुं विष्णुं सदा ध्यायन् प्रमुच्यते ॥५४॥
धामातीतं धामसंस्थं सर्वावतारकारणम् ।
अवतारिस्वरूपं मां ध्यायन् शीघ्रं प्रमुच्यते ॥५५॥
कृष्णमनादिकृष्णं च नारायणं नरायणम् ।
वासुदेवाद्यात्मकं मां ध्यायन् शीघ्रं प्रमुच्यते ॥५६॥
भूमानं प्रकृतेः पारं पूरुषं पुरुषोत्तमम् ।
सर्वेश्वरेश्वरं कान्तं मां ध्यायन् संप्रमुच्यते ॥५७॥
हिरण्मयं महाविष्णुं वैराजं विष्णुमित्यपि ।
अन्तरात्मस्वरूपं मां ध्यायन् सद्यः प्रमुच्यते ॥५८॥
मुक्तैर्मुक्तानिकाभिश्चेश्वरैरीश्वरिकादिभिः ।
अवतारैः सुरैश्चापि ध्यातं ध्यात्वा प्रमुच्यते ॥५९॥
संसारबन्धनान्मुक्तिमिच्छन् यः कोऽपि देहवान् ।
स्तुत्वा ध्यात्वा पूजयित्वा मां हरिं सम्प्रमुच्यते ॥६०॥
लक्ष्मि! नित्यं बलं प्राप्यं मम सर्वावतारिणः ।
अक्षरेशं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥६१॥
शंखचक्रगदापद्मधारिणं परमेश्वरम् ।
अन्तःस्थितं प्रपन्नाऽस्मि किं मां मृत्यु करिष्यति ॥६२॥
मीनशूलध्वजधनुःस्वस्तिचक्रशरान्वितम् ।
श्रीवत्सांकं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६३॥
कम्भराश्रीसुतं कृष्णनारायणं प्रियं पतिम् ।
गोपालजं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६४॥
ब्रह्मप्रियापतिं हरिप्रियापतिं सतीपतिम् ।
श्रीपतिं संप्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६५॥
राधारमापतिं लक्ष्मीरमापद्मावतीपतिम् ।
माणिकीशं प्रप्रन्नाऽस्मि किं मां मृत्युः करिष्यति ॥६६॥
कमलादुःखहालक्ष्मीपतिं नारायणीपतिम् ।
शिवजेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६७॥
दिव्यादेवीपतिं कीरापतिं कामोदकापतिम् ।
सुशीलेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६८॥
लीलावतीखशीनाथं हुण्डिकागणिकापतिम् ।
हंसिकेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६९॥
अशोकसुन्दरीनाथं विकलेन्दुमतीपतिम् ।
भिल्लीशं संप्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७०॥
रक्षाप्रज्ञाशमीश्रद्धानाथं मुक्तपतिं हरिम् ।
मम कान्तं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥७१॥
कृष्णं रामं रामकृष्णं नारसिंहं जनार्दनम् ।
राजराजं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥७२॥
वाराहं वामनं विष्णुं माधवं केशवं पतिम् ।
कान्तकान्तं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥७३॥
कपिलं च हरिं वासुदेवं जनार्दनं शिवम् ।
अक्षरेशं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥७४॥
अनन्तशिरसं कृष्णं सनातनं परं पतिम् ।
ब्रह्मयोनिं प्रपन्नाऽस्मि किं मे मृत्युः करिष्यति ॥७५॥
प्रेमरसं हरेर्नित्यं पिबामि पार्श्ववर्तिनी ।
हरेः पादं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७६॥
हरेस्ताम्बूलजं मिष्टं रसं सुगन्धसंभृतम् ।
पिबामि तं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७७॥
अमृताख्यं प्रसादं च नित्यमास्वादयामि च ।
ओष्ठरसं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७८॥
श्रीहरेः शयनं प्राप्ता महानन्दं वहामि च ।
आन्तरस्थं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥७९॥
आक्षरं बलमाप्ताऽस्मि नित्यं सुखं गताऽस्मि च ।
एकात्मानं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥८०॥
तादात्म्यसुखमापन्ना रहस्यानन्दभोगिनी ।
तद्भावं च प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥८१॥
मृत्योः पिता महाकालो येन सृष्टोऽस्मि यद्वशः ।
तं प्रभुं सम्प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥८२॥
इत्येवं श्रीहरेर्मे वै मदमाप्ता प्रिया मम ।
निर्भया सेवते मां चाश्नुते सर्वं सुखं मम ॥८३॥
सा धन्या सा सफलार्था सा च सर्वसुखस्थिता ।
सफलं जीवितं तस्याः स्तौति या पुरुषोत्तमम् ॥८४॥
ओं नमोऽक्षरवासाय मुक्तसेव्याय ते नमः ।
ओं नमश्चेश्वरेशायाऽवतारेशाय ते नमः ॥८५॥
ओं नमो मुक्तपतये सतां च पतये नमः ।
ओं नमोऽक्षरपतये मुक्तानीपतये नमः ॥८६॥
नमस्ते परमानन्द नमस्ते परमाऽक्षर ।
नमस्ते नित्यसर्वज्ञ नमस्ते ज्ञानमुक्तिद ॥८७॥
नमस्ते चात्मवासाय नमस्ते पुरुषोत्तम ।
सर्वान्तरात्मरूपाय नारायणाय ते नमः ॥८८॥
नमस्ते कम्भरापुत्र गोपालजाय ते नमः ।
नमस्ते श्रीपते कृष्णनारायण च ते नमः ॥८९॥
नमस्ते कुंकुमवापीनिवासायाऽब्धिशायिने ।
ब्रह्मप्रियाधिपतये हरिप्रियाप्रियाय च ॥९०॥
जय सत्यजगत्साक्षिन् जय सर्वपुमर्थद् ।
जय वेदान्तवेद्यस्त्वं जय कान्त मनोहर ॥९१॥
जय सूक्ष्मचिदानन्द जय चित्तनिरञ्जन ।
जय नाथ जय सर्व जय शान्तसनातन ॥९२॥
त्वं गुरुस्त्वं हरे कान्तत्वं स्वामी त्वं ममाधिपः ।
धर्मज्ञानादयस्त्वं मे त्वं मे विष्णुः प्रमोक्षदः ॥९३॥
त्वं प्रभुस्त्वं समुद्धर्ता त्वं पाता त्वं प्रलुम्पकः ।
त्वं श्रीः पुष्टिस्त्वं च लक्ष्मीस्त्वं प्रभा त्वं च माणिकी ॥९४॥
त्वं क्षेत्रज्ञः परेशश्च त्वं यज्ञस्त्वं हुताशनः ।
तव रूपमिदं सर्वं परब्रह्म त्वमीश्वरः ॥९५॥
अवतारात्मकमूर्तिं ते भजन्ति दिवौकसः ।
भजने पूजने पाने भोजने पुरुषोत्तम ॥९६॥
क्षन्तुमर्हसि देवेश यत्कृतं न कृतं मया ।
न शक्नोमि सदा कर्तुं पूजां सम्यक् क्षमस्व माम् ॥९७॥
यत् कृतं जपहोमादि ह्यसाध्यं पुरुषोत्तम ।
न्यूनं पूर्णं मम मत्वा निजां मां स्वीकुरु प्रभो ॥९८॥
दिवारात्रौ च सन्ध्यायां सर्वावस्थासु मे प्रभो ।
अचला वै त्वयि भक्तिस्तवांघ्रियुगले स्थितिः ॥९९॥
इति स्तोत्रेण मां नाथं भक्त्येडिष्व नरायणि ।
यदिच्छसि ममानन्दं भज भक्त्या जगद्गुरुम् ॥१००॥
प्रातर्जपेदिदं स्तोत्रं स्मरन्तं पुरुषोत्तमम् ।
स्वर्गं मोक्षं सम्पदं च सर्वान् कामानवाप्नुयात् ॥१०१॥
पुत्रार्थी लभते पुत्रान् बद्धो मुच्येत बन्धनात् ।
कन्यार्थिनी लभेत् कन्यां कन्या शुभं पतिं लभेत् ॥१०२॥
रोगाद् विमुच्यते रोगी निर्धनो लभते धनम् ।
जातिस्मरत्वं मेधावी विद्यार्थी ज्ञानमर्जयेत् ॥१०३॥
जघन्यश्चापि मूर्धन्यस्त्वसाधुः साधुसत्तमः ।
शठोऽपि सत्यवाक् स्याच्च यः स्तौति पुरुषोत्तमम् ॥१०४॥
सर्वधर्मबहिष्कृता अपि ते साधवो मताः ।
येषां प्रवर्तनं सर्वं हरिमुद्दिश्य जायते ॥१०५॥
नाऽऽशौचं विद्यते तस्या यस्या भक्तिः परेश्वरे ।
मनो वाग् वर्ष्म सर्वस्वं मया क्षिप्तौ हरौ त्विह ॥१०६॥
आराध्य सर्वदा कृष्णनारायणं सुखप्रदम् ।
नरो नारी च वा षण्ढः प्राप्नोतीह सुवाञ्छितम् ॥१०७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां ध्येयस्य श्रीहरेः सर्वार्पणस्तोत्रादिप्रदर्शननामा सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP