संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १३२

द्वापरयुगसन्तानः - अध्यायः १३२

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं सप्तसागरदानकम् ।
महादानमिदं सर्वपापघ्नं स्वर्गधामदम् ॥१॥
पवित्रं दिनमासाद्य कारयेन्मण्डपं शुभम् ।
वेदीं च कारयेद् रम्यां दानवस्तूनि चाहरेत् ॥२॥
स्वस्तिशब्दान् पुण्यदिनं वाचयेद् वेदकोविदैः ।
आसनेषु मण्डपे चावाहयेल्लोकपालकान् ॥२॥
परमेशं हरिं मां च श्रीरमामुदधेः सुताम् ।
सप्तकुण्डानि रम्याणि कारयेन्मण्डपे खलु ॥४॥
काञ्चनानि सप्तपलादूर्ध्वाणि शोभनानि च ।
आसहस्रपलात्मानि स्थालीतुल्यानि तत्र च ॥५॥
प्रथमं पूरयेत् कुण्डं लवणेन तु कांचनम् ।
द्वितीयं पयसा तद्वत् तृतीयं तु घृतेन वै ॥६॥
चतुर्थं तु गुडेनैव दध्ना तु पंचमं तथा ।
षष्ठं शर्करया चापि सप्तमं मिष्टवारिभिः ॥७॥
एते सप्तसमुद्रा वै पूजनीया विशेषतः ।
ब्रह्माणं काञ्चनं चाद्ये समुद्रे स्थापयेच्छुभम् ॥८॥
द्वितीये केशवं मां च तृतीये तु हरं तथा ।
चतुर्थे भास्करं चापि पञ्चमे चन्द्रमित्यपि ॥९॥
षष्ठे लक्ष्मीं मम पत्नीं सप्तमे पार्वतीं सतीम् ।
स्थापयेद् दासदांसीश्च रत्नहीरकमौक्तिकान् ॥१०॥
सर्वधान्यान्युत्तमानि दानवस्तूनि यानि च ।
होमं वारुणमन्त्रैश्च कृत्वा सम्पूजयेत् सुरान् ॥११॥
त्रिःप्रदक्षिणमावृत्य प्रार्थयेन्मां ससागरम् ।
सर्वरसान् समुत्पाद्य भवन्तः सागराः सदा ॥१२॥
सर्वसृष्टिं सुखयन्ति तथा कुरुत मां सुखम् ।
भवतां वारिभिः सर्वपापानि यान्ति संक्षयम् ॥१३॥
सम्पदश्च प्रवर्धन्ते ममापि कुरुत श्रियम् ।
दत्ता दाने भवन्तश्च वर्धयन्तु मम श्रियम् ॥१४॥
मम कोशाः स्वर्णरूप्यमयाः स्युः सागरा इव ।
मम सौख्यं चाऽक्षयं च भवत्वत्र परत्र च ॥१५॥
भवन्तोऽत्राऽर्पिताः सन्तु मदर्थं दिव्यदेहिनः ।
भुक्तिमुक्तिप्रदाः सर्वे महासाम्राज्यदायिनः ॥१६॥
स्वर्गसत्यप्रदाश्चान्ते भौमवैराजलोकदाः ।
श्रीपुराऽमृतधामाऽव्याकृतदाश्चाऽक्षरप्रदाः ॥१७॥
राधापुत्रा भवन्तो वै गोलोकं नो ददत्वपि ।
आनन्दानां सागरांश्च ददत्वेव च मे सदा ॥१८॥
पितॄणां तृप्तिदश्चापि भवन्तूद्धारकारिणः ।
सर्ववंशप्रवंशानां भवन्तु सुखदायिनः ॥१९॥
इत्यभ्यर्थ्य प्रदेयास्ते काञ्चनाः सप्तसागराः ।
गुरवे साधवे चापि हरये स्वामिने तथा ॥२०॥
दीनाऽन्धकृपणेभ्यस्तु देयानि विविधानि च ।
अन्नरत्नाम्बरपात्रधनानि च यथायथम् ॥२१॥
भोजयेद् विप्रसाधूँश्च सतीः साध्वीश्च योषितः ।
बालांश्च बालिकाश्चापि दद्याद् दानानि सर्वशः ॥२२॥
इत्येवं दानकृल्लक्ष्मि याति वैराजधाम ह ।
श्रीपुरं चामृतं धाम गोलोकं चाक्षरं ततः ॥२३॥
ब्रह्मलोकं परं लोकं प्रयति शाश्वतं पदम् ।
स्वर्णवर्णविमानेन चाप्सरोभिः प्रसेवितः ॥२४॥
पार्षदैर्मानितो याति पदं मे शाश्वतं प्रियम् ।
तत्रानन्दमहाब्धौ च मोदते सुमहीयते ॥२५॥
शृणु लक्ष्मि! तथा चान्यन्महादानमनुत्तमम् ।
रत्नधेन्वात्मकं धेनुलोकप्रदं सुखप्रदम् ॥२६॥
पवित्रदिनमासाद्य मण्डपं कारयेच्छुभम् ।
वेदीं कुण्डं कारयेच्च रत्नानि सन्न्यसेत्तथा ॥२७॥
दानवस्तूनि सर्वाणि तथा रत्नानि सन्न्यसेत् ।
गोप्रदानार्थयोग्यानि कृष्णाजिने न्यसेद् बुधः ॥२८॥
लवणे द्रोणपुञ्जे च मृगचर्मणि वै तदा ।
रत्नधेनुं स्थापयेच्च सवत्सां चाप्यलंकृताम् ॥२९॥
राजा कुर्यान्महतीं वै धेनुं सर्वार्थकामदाम् ।
स्थापयेत् पद्मरागाणामेकाशीतिं मुखे तु गोः ॥३०॥
पुष्परागशतं चापि घोणायां परिकल्पयेत्।
ललाटे हेमतिलकं मुक्ताफलशतं दृशोः ॥३१॥
भ्रुद्वये विद्रुमशत शुक्ती च कर्णयोस्तथा ।
कानकानि तु शृंगाणि शिरो वज्रमणिकृतम् ॥३२॥
ग्रीवायां पटकं चापि गोमेदादिशतोद्भवम् ।
इन्द्रनीलशतं पृष्ठे पार्श्वे वैदूर्यशोभिते ॥३३॥
स्फाटिकैरुदरं चापि सौगन्धिशतकैः कटिम् ।
खुरान् राजतरूपाँश्च पुच्छं मुक्तावलीकृतम् ॥३४॥
सूर्यकान्तेन्दुकान्तौ च घ्राणे कर्पूरचन्दने ।
कौंकुमानि च रोमाणि रौप्यनाभिं च कारयेत् ॥३५॥
गारुत्मतशतं पुच्छमूले स्तनेषु सन्मणीन् ।
तथाऽन्यान्यपि रत्नानि यथाशक्ति प्रकल्पयेत् ॥३६॥
जिह्वां च शर्करारूपां गुडं गोमयरूपिणम् ।
घृतं मूत्रस्वरूपं च दधिदुग्धे स्वरूपतः ॥३७॥
पुच्छाग्रे चामरं चापि ताम्रदोहं समीपतः ।
कुण्डलानि च हैमानि भूषणानि यथाधनम् ॥३८॥
घासग्रासान् धान्यकाँश्च रक्षयेत्तत्र सन्निधौ ।
चतुर्थांशेन वत्सीं च सर्वधान्यानि सन्न्यसेत् ॥३९॥
इक्षुपादान् कारयेच्च पञ्चवर्णां तु झुल्लरीम् ।
नानाफलानि रम्याणि मण्डपे सन्न्यसेत्तथा ॥४०॥
होमं कृत्वाऽनले देवाऽऽवाहनं कारयेत्तथा ।
पूजयेद् विधिना मां च देवान् धेनुं प्रदक्षिणम् ॥४१॥
कृत्वाऽर्थयेद् दानकर्ता नत्वा विप्रान् हरिं च गाम् ।
त्वं देवि सर्वदेवानां वासरूपाऽसि तारिणी ॥४२॥
कामधेनुसमस्तानां प्रतिमायै च ते नमः ।
सर्वकामप्रदे मातर्गोलोकवासिनि प्रिये ॥४३॥
पापहे पुण्यदे मोक्षप्रदे मातश्च ते नमः ।
मामस्मात्सागराल्लक्ष्मीरूपे तारय सर्वथा ॥४४॥
सर्वसम्पत्प्रदे कृष्णप्रिये तारय सागरात् ।
स्वर्गं देहि च वैराजं श्रीपुरं चामृतं तथा ॥४५॥
गोलोकं चाऽक्षरं धाम प्रदेहि कमले हि मे ।
इति सम्प्रार्थ्य दातव्या गुरवे साधवे हि सा ॥४६॥
विप्राय योग्यपात्राय दातव्या वैष्णवाय च ।
अन्यरत्नानि धान्यानि देयवस्तूनि यानि च ॥४७॥
तानि सर्वाणि देयानि भिक्षुकेभ्योऽतिभावतः ।
भोजनीयाः साधवश्च विप्राश्च बालबालिकाः ॥४८॥
एवं दानप्रदाना स्यात् स्वर्गभाक् मोक्षभाक् तथा ।
भुक्तिमुक्तिमहामुक्तिसम्पन्नो जायते सदा ॥४९॥
पितृणां तारकश्चापि कुटुम्बिनां च तारकः ।
सर्वपुण्यसुपात्रं वै ब्रह्मानन्दमयो भवेत् ॥५०॥
अथान्यत्ते प्रवक्ष्यामि महादानं तथा रमे ।
महाभूतकलशाख्यं परं सर्वार्थसाधकम् ॥५९१॥
पवित्रतिथिमासाद्य कृत्वा मण्डपमुत्तमम् ।
स्वस्तिवाचश्च पुण्याहवाचनं कारयेत्ततः ॥५२॥
कुण्डस्य सन्निधावाज्यव्रीह्यादीन् समुपन्यसेत् ।
दानसम्भारभूषाद्याच्छादनान्नफलादिकम् ॥५३॥
संस्थाप्य लोकपालानां ममावाहनमाचरेत् ।
पूजयेद् विधिना सर्वान् स्वर्णघटं च विन्यसेत् ॥५४॥
महारत्नादिसंयुक्तं पञ्चपल्लवशोभितम् ।
प्रादेशादङ्गुलशतप्रमाणमानशोभितम् ॥५५॥
क्षीराऽऽज्यपूरितं कल्पाम्बरपुष्पादिसंयुतम् ।
स्थापयेत् पूजयेच्चापि तत्र तीर्थानि चाहरेत्। ॥५६॥
पृथ्वीं वाराहसहितां कमलाद्यैरलंकृताम् ।
स्थापयेन्मण्डपे तत्र विनायकं प्रपूजयेत् ॥५७॥
इन्द्रमग्निं यमं रक्षो वरुणं चानिलं तथा ।
कुबेरं च महेशानं पूजयेद्धान्यपुञ्जके ॥५८॥
अक्षसूत्रयुतं तत्र ऋग्वेदं पूजयेत् तथा ।
पद्मयुक्तं यजुर्वेदं सामवेदं विणायुतम् ॥५९॥
अथर्वाणं स्रुक्स्रुवाढ्यं पद्माढ्यं पूजयेत्तथा ।
ब्रह्माणं रुद्रमेवापि विष्णुं सम्पूजयेत्ततः ॥६०॥
माणिक्यासहितं मां श्रीकृष्णनारायणं प्रभुम् ।
पूजयेद् भक्तिभावेन ततश्चारात्रिकं चरेत् ॥६१॥
सर्वधान्यानि भूषाश्च रत्नानि विविधानि च ।
उपानत्पादुकाछत्रचामरासनदर्पणम् ॥६२॥
शय्यां कुंभान् दीपिकां च द्रव्याणि विविधानि च ।
दानार्थकानि सर्वाणि कृत्वा मां त्रिःप्रदक्षिणम् ॥६३॥
दद्याद् दाने तु विधिना प्रार्थयेत् कलशं तदा ।
नमो ब्रह्माण्डरूपाय कृष्णवासाय वेधसे ॥६४॥
रुद्ररूपाय शान्ताय विष्णवे कलशाय ते ।
नमः सर्वाधिवासाय मोक्षदाय नमो नमः ॥६५॥
नमोऽमृताधिवासाय सुवर्णस्वर्गदाय च ।
श्रीपुराऽक्षरदात्रे ते स्वर्णकलश ते नमः ॥६६॥
सर्वदेवनिवासोऽसि सर्वदेवीसमाश्रितः ।
सर्वर्द्धिभूतिसम्पद्भिर्युक्तोऽस्य ते नमो नमः ॥६७॥
पञ्चभूतात्मरूपोऽसि ददामि दानरूपिणम् ।
साम्राज्यं मे प्रदेह्यत्र परत्र मोक्षणं ततः ॥६८॥
इति प्रार्थ्य च गुरवे साधवे योगिने तथा ।
हरये मे प्रदातव्यो घटः स्वर्णमयः शुभः ॥६९॥
अन्यानि सर्वदानादि देयानि च यथोचितम् ।
भोजनानि प्रदेयानि सर्वेभ्यो मण्डपान्तिके ॥७०॥
महोत्सवं प्रकुर्याद् य एवं घटार्पणात्मकम् ।
तस्य राज्यं महाराज्यं भुवि स्वर्गे भवेद् ध्रुवम् ॥७१॥
सत्ये वैराजके लोके वैष्णवे श्रीपुरेऽमृते ।
वैकुण्ठेऽव्याकृते धाम्नि गोलोके चाऽक्षरेऽपि च ॥७२॥
महामुक्तिं प्रपद्येत भोगान् भुक्त्वोत्तमोत्तरान् ।
पितॄन् सर्वान् मोचयेच्च भवेत् विमानगः सदा ॥७३॥
स्वल्पस्यापि कलशस्य दानं कुर्याद् यथाधनम् ।
महाघटस्य हण्डस्य द्रोण्या गोल्याः समर्पणम् ॥७४॥
कुसुलायाः प्रदानं च कोशस्यापि प्रदानकम् ।
कुर्यात्तेन भवेद् भुक्तिर्मुक्तिश्चापि सुखप्रदा ॥७५॥
पठनाच्छ्रवणाच्चापि स्मरणाच्चानुमोदनात् ।
घटदानफलं स्याद्वै सर्वपापप्रणाशनम् ॥७६॥
अथाऽन्यत्ते प्रवक्ष्यामि दानं लक्ष्मि निबोध मे ।
लक्ष्मीदानं महादानं कर्तव्यं भूतिमिच्छता ॥७७॥
मण्डपं कारयेच्छ्रेष्ठं मणिरत्नादिभूषितम् ।
सर्वपल्लवकदलीस्तम्भतोरणशोभितम् ॥७८॥
चित्राम्बराऽऽदर्शयुक्तं स्वर्णकलशशोभितम् ।
सध्वजं वेदिकायुक्तं कुण्डासनविराजितम् ॥७९॥
धान्यभूषाम्बररत्नमणिमाणिक्यराजितम् ।
देयवस्तूपसम्पन्नं ऋत्विगादिकृतस्थलम् ॥८०॥
जलकुंभयुतं पूत्रायोग्यसामग्रिकान्वितम् ।
तत्र मध्ये सुवर्णस्याऽऽसने लक्ष्मीं महासतीम् ॥८१॥
कानकीं स्थापयेद् रम्यां यथाधनं विनिर्मिताम् ।
सर्वालंकारसंयुक्तां सर्वशृंगारशोभिताम् ॥८२॥
सर्वभूषाम्बरयुक्तां नारायणसमन्विताम् ।
स्वर्णनारायणमूर्तिं चतुर्भुजां सभूषणाम् ॥८३॥
वरयोग्यां स्थापयेच्च स्वस्तिवाचनमाचरेत् ।
नारायणं तथा लक्ष्मीं पूजयेच्च विधानतः ॥८४॥
स्नानाद्यारभ्य कुर्याद्वै पुष्पाञ्जल्यन्तमर्हणम् ।
विवाहविधिना सर्वं विधिं कुर्याद् यथोचितम् ॥८५॥
वरमालां हरेः कण्ठे निधापयेच्छ्रियाः करैः ।
नैवेद्यं च जलं ताम्बूलकमारार्त्रिकं चरेत् ॥८६॥
कृत्वा प्रदक्षिणं जुहुयाद्घृतादिसुपायसम् ।
ततो दानं महालक्ष्म्या दद्यान्नारायणाय वै ॥८७॥
प्रार्थयेद् विधिना लक्ष्मीं नारायणं परं प्रभुम् ।
युवां मातापितरौ स्थः, रक्षकौ पालकौ प्रभू ॥८८॥
लक्ष्मीदानेन भगवन् मम सम्पद् विवर्धताम् ।
पापानां सर्वभागानां लयो भवतु वै ध्रुवम् ॥८९॥
महाराज्यं च वैराज्यं पदं मेऽस्तु तवाऽर्पणात् ।
पितॄणां मम मोक्षोऽस्तु वंशवृद्धिस्तथाऽस्तु मे ॥९०॥
वैकुण्ठधामलाभो मे ततो मेऽस्त्वाक्षरं पदम् ।
सर्वविधाः श्रियः सन्तु मद्गृहे ते कृपावशात् ॥९१॥
इति सम्प्रार्थ्य दातव्या लक्ष्मीर्नारायणाय वै ।
लक्ष्मीनारायणमूर्तिस्ततो देया सतेऽर्थिने ॥९२॥
गुरवे साधवे देया मन्दिराय शुभार्थिने ।
अन्यरत्नादिकं सर्वं दातव्यं भिक्षुवर्गिणे ॥९३॥
साधून् विप्रान् भोजयेच्च बालान् दीनान् सुबालिकाः ।
अनाथान्धान् द्विजान् भक्तान् योगिनो भोजयेद् वधूः ॥९४॥
अन्नदानादिकं कुर्याद् वस्त्रदानादिकं अपि ।
धनदानादिकं कुर्याद् यथाश्रद्धं यथाधनम् ॥९५॥
एवं लक्ष्मीप्रदानेन लक्ष्मीदानफलं भवेत् ।
कन्यादानफलं चापि पत्नीदानफलं व्रजेत् ॥९६॥
व्रतयज्ञफलं चापि सत्रेष्टापूर्तिजं फलम् ।
सर्वदानफलं चापि चातुर्मास्यफलं व्रजेत् ॥९७॥
साम्राज्यं चेह लोकेऽपि भुक्त्वा लक्ष्मीप्रसादतः ।
स्वर्गराज्यं सत्यराज्यं वैराजं पदमाप्नुयात् ॥९८॥
ततः श्रीपुरराज्यं च भुक्त्वा गोलोकमाप्नुयात् ।
वैकुण्ठं च परं भुक्त्वा ततो यात्यक्षरं पदम् ॥९९॥
ब्रह्मानन्दह्रदे मग्नो ब्रह्मलोके महीयते ।
भुक्तिं मुक्तिं यथेष्टां वै लभते दानकृत्तथा ॥१००॥
एवमुक्तानि ते लक्ष्मि महादानानि यानि वै ।
तथाऽन्यानि भवन्त्यत्र दानानि विविधान्यपि ॥१०१॥
सूर्यदानं चन्द्रदानं महेन्द्रदानमित्यपि ।
ब्रह्मदानं विष्णुदानं शंभुदानं तथा परम् ॥१०२॥
कुबेरदानमेवापि यमदानं शुभास्पदम् ।
प्राणदानं चेन्द्रियादिदानं स्वर्णप्रतिकृतिम् ॥१०३॥
दद्यात् तत्रैव सर्वत्र यन्त्रदानं यथोचितम् ।
आक्षरब्रह्मदानं च गोलोकदानमित्यपि ॥१०४॥
वैकुण्ठदानमेवापि श्रीपुरस्याऽर्पणं तथा ।
एवमन्यानि दानानि यानि स्वेष्टानि सन्ति च ॥१०५॥
तानि दद्यात् समग्राणि लब्ध्यर्थं वै भवान्तरे ।
मोक्षार्थं वा प्रदद्याच्च भक्तिदानं महोत्तमम् ॥१०६॥
पठनाच्छ्रवणादस्य स्मरणाच्चानुमोदनात् ।
दानपुण्यं भवेत् सर्वं यथाश्रद्धं यथाशुचि ॥१०७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सप्तसागरमहादानस्य रत्नधेनुमहादानस्य महाभूतकलशदानस्य लक्ष्मीमहादानस्य तथाऽन्यमहादानानां विधिनिरूपणनामा द्वात्रिंशाधिकशततमोऽध्यायः ॥१३२॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP