संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ११८

द्वापरयुगसन्तानः - अध्यायः ११८

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
भगवन् देवदेवेशेश्वरेश्वरेश्वरेश्वर ।
भण्डनाशोत्तरं तुर्यप्रातः ततोऽभवच्च किम् ॥१॥
श्रीपुरुषोत्तम उवाच-
युद्धोत्तरं श्रमं सर्वदेवीनां ललितारमा ।
अपानुदन्महालक्ष्मीः सुधामृतविलोकनैः ॥२॥
मानदानैः पारितोषिकादिदानैर्महार्हणैः ।
भोजनानि सुदिव्यानि महालक्ष्मीर्ददौ तदा ॥३॥
शृंगाराणि समस्तानि दिव्यानि प्रददौ तदा ।
कृत्वा सर्वाः स्वहृदये कोट्यर्बुदाब्जमूर्तिका ॥४॥
समकाले स्नेहभरा समाश्लिक्षत् महारमा ।
मम पुत्र्य इतिप्राह मुक्तान्यो ब्राह्म्य ईशिकाः ॥५॥
सर्वाभ्यः प्रददाम्येवाऽक्षरं धाम हि शाश्वतम् ।
अनादिश्रीकृष्णनारायणस्य शाश्वतीप्रियाः ॥६॥
सन्तु सदानन्दवेत्र्यो महिष्यश्चेति शार्ङ्गिणः ।
जगाद ताभ्यः सर्वाभ्यश्चन्द्रकाँश्च ललाटके ॥७॥
व्यधान्माला ददौ ताभ्य मम कण्ष्ठेऽर्पणाय सा ।
सर्वाभिस्तत्र कण्ठे मे मालाऽर्पितास्तदा प्रियाः! ॥८॥
कोट्यर्बुदाब्जकन्यास्ता ब्राह्म्यो देव्यो मदंशिकाः ।
जाता मम प्रियाः सर्वा या इदानीं भवन्ति मे ॥९॥
सान्निध्ये तव वै लक्ष्मि विवाहिता मया तदा ।
कुंकुमवापिकाक्षेत्रे वर्तन्ते यास्तव प्रियाः ॥१०॥
सपत्न्यस्ते स्वसारो वै मदर्थं भिन्नभूभवाः ।
ममाऽऽज्ञप्ता हि मानुष्यो दैव्यः पैत्र्यस्तथाऽपराः ॥११॥
अनेकदेहसम्पन्ना मत्पत्न्यः सन्ति ता इमाः ।
शृणु लक्ष्मि चतुर्थे वै मध्याह्ने देवतागणाः ॥१२।
ब्रह्मा विष्णुश्च रुद्रश्च महेन्द्रश्च बृहस्पतिः ।
आदित्या वसवो रुद्रा मरुतः साध्यदेवताः ॥१३॥
सिद्धाः किंपुरुषा यक्षा दिक्पाला लोकपालकाः ।
भक्ता दैत्या दानवा ये नागाश्च वैष्णवास्तु ये ॥१४॥
देवपक्षा आसुरा ये तामसा राजसाश्च ये ।
सर्वे श्रीविजयं श्रुत्वा वीक्ष्य देवसुखं तथा ॥१५॥
सभायां संहतास्तत्र सर्वस्त्रीजातिशोभिताः ।
तुष्टवुः सहगन्धर्वाऽप्सरसश्च महारमाम् ॥१६॥
नमो नमस्ते परमेश्वरस्त्रीमूर्द्धन्यमूर्तेऽर्धहरिस्वरूपे ।
महाक्षरे चाक्षरधामवासे त्रिसृष्टिमातः सुनमो नमस्ते ॥१७॥
नमोऽवतारादिसमग्रवासे नमः समस्तेश्वरकोटिवासे ।
नमः समग्रेश्वरिकानिवासे मुक्तानिकामुक्तगणाधिवासे ॥१८॥
तुभ्यं नमः कृष्णनरायणाङ्गे सिद्धर्षिसत्पित्रसुदे नमस्ते ।
सुरेश्वरीवृन्दसुसेविते ते श्रीमानवीरूपिणि ते नमोऽस्तु ॥१९॥
'श्रीकम्भरे श्रीललितेसनाथे सन्तोषिकामातरथो नमस्ते ।
गजाननेऽनन्तरमानुरूपे मातर्नमस्ते हरिणीस्वरूपे ॥२०॥
सर्वेश्वरि सर्वरमाधिनाथे श्रीमाणिकीपाशवतीप्रमोदे ।
लक्ष्मीमहासागरभाविके ते ब्रह्मप्रियास्थे सततं नमस्ते ॥२१॥
कामाधिनाथेऽर्थितदानदक्षे चिन्तामणे चित्रजगत्प्रसूते ।
मोक्षप्रदे भास्करचन्द्रनेत्रे मन्दस्मिते योगिनि ते नमोऽस्तु॥२२॥
नमो नमो भण्डमहासुरघ्ने समस्तदैत्यान्तककर्त्रि मातः ।
मुद्राधिनाथे च सुयन्त्ररूपे सर्वश्रुतिप्रोद्भविके नमस्ते ॥२३॥
कृष्णे परे चक्रसुषट्कसंस्थे षडूर्मिहर्त्रि श्रमनाशिके ते ।
षड्भावशून्येऽष्टगुणाश्रये ते मातर्नमो मुख्यसमस्तराज्ञि ॥२४॥
कान्ताधिनाथे कमले सुनिर्मले
कलाधिनाथे भुवनेश्वरि प्रिये ।
रसायने सर्वरसाधिवासिनि
दिव्यस्वरूपे च नमोऽस्त्वभीक्ष्णशः ॥२५॥
सदाणिमाद्यष्टकसेवनीये गोपालकृष्णात्मकमञ्चवासे ।
देवाधिदेवप्रमदे सवित्रि लोकस्य मातः प्रणमो नमस्ते ॥२६॥
व्रह्मप्रियेब्रह्मरमे हरिश्रि ब्रह्मात्मिके श्रीललिते नमस्ते ।
ब्रह्मामृतस्रोतसि जन्महन्त्रि ब्रह्मेश्वरि श्रीललिते नमस्ते ॥२७॥
शुभाश्रये शुभप्रदेऽक्षराख्ये हतारिवर्गे ललिते नमस्ते ।
सर्वाधिके सर्वगते समस्तसिद्धिप्रदे श्रीललिते नमस्ते ॥२८॥
सर्वाऽमराऽऽकांक्षितपूरयित्रि
वरप्रदे श्रीललिते नमस्ते॥
बिन्दुस्थिते बिन्दुसुरूपिणि श्री-
बृहत्कुचाऽम्भोजविलोलहारे ॥२९॥
फलप्रदे कम्पलतेऽर्कशोभे सरोजवक्त्रे ललिते नमस्ते ।
सारैकभूमे पुरुषोत्तमि श्रीभूपद्मिकाऽजाकमलात्मिके ते ॥३०॥
कृपानिधाने सुरकार्यशालिनि
श्रीवैष्णवि श्रीसकलावतारिणि ।
सारंगशावाक्षि मनोहरे प्रसु
मातर्नमस्ते ललितेऽतिसुन्दरि ॥३१॥
श्रीमन्महालक्ष्मि समृद्धिदायिनि
विपन्निवारेऽतिसनातनि प्रमे ।
त्वया समस्तं भुवनं सुरक्षितं
भण्डासुरादीन् विनिहत्य संगरे ॥३२॥
श्रीशंभुना भस्मित एव मन्मथो
भस्मोत्थभण्डोऽपि हतः पुनस्त्वया ।
कामस्य भस्माऽपि सुभस्मिता यतो
निष्कामता नीरतिता प्रदर्शिता ॥३३॥
स्थूलं शरीरं मदनस्य शंभुना
दग्धं च सूक्ष्मं तु ततः पुनस्त्वया ।
एवं शरीरोभयवर्जितं पतिं
विलोक्य तज्जीवनमार्थयद् रतिः ॥३४॥
तदा पुनः कारणवर्ष्म कल्पना-
त्मकं यदासीद् बहुवासनात्मकम् ।
तस्माददृश्यं रमणस्य वर्ष्म वै
व्याप्तं बृहत्कृत्य ददौ रतिस्त्रियै ॥३५॥
रतिर्निजं कान्तमनुत्तमं पुनः
समस्तलोकस्थितिकं हृदि स्थितम् ।
अदृश्यरूपं प्रसमीक्ष्य रञ्जिता
प्रसन्नतापूर्वकमाश्लिषत् पतिम् ॥३६॥
अवर्ष्मरूपो ह्यपि वर्ष्मकार्यकृत्
कामो भवत्या विहितस्ततो ह्यसौ ।
तवाज्ञया व्याप्तिमगाच्छिवापतौ
स्कन्दोऽभवच्छैलसुतासुयोगतः ॥३७॥
स्थूल कामस्य जयस्य कर्ता
शंभुस्वरूपो भवतीति बोध्यः ।
सूक्ष्मस्य कामस्य जयस्य कर्ता
लक्ष्मीस्वरूपो भवतीति बोध्यः ॥३८॥
कुवासनाऽनंगजयस्यकर्ता नारायणश्चोर्ध्वगतिर्हिं बोध्यः ।
एवं त्वया बोधितमेव सर्वेभ्यो नः परेशेश्वरि मुक्तये नः ॥३९॥
इति स्तुत्वा पूजयित्वा निषेदुर्हृष्टमानसाः ।
उत्सवं तन्निमित्तं च चक्रुः सर्वे रणाजिरे ॥४०॥
तद्राज्यं ललितालक्ष्मीर्ददौ रतीश्वराय च ।
कामरूपः स्वयं कामो भूत्वा राज्यं चकार ह ॥४१॥
नवलक्षाधिपो जातः कामो रतिपतिः प्रभुः ।
प्रीतिमान् श्रीमहालक्ष्मीभक्तो नारायणानुगः ॥४२॥
स मयाऽद्य धृतो लक्ष्मि भवतीनां प्रतुष्टये ।
दिव्यो मे भक्त एवाऽसौ मुक्तो वै वर्तते गुणः ॥४३॥
सत्यकामस्वरूपोऽसौ ब्रह्मप्रियासुखप्रदः ।
अनन्तरूपमापन्नः सगुणोऽपि त्रिलोकिषु ॥४४॥
व्यापको वर्तते लक्ष्मि कृपया ते रतीश्वरः ।
अथ देवाश्च पितरो महात्मानो महर्षयः ॥४५॥
ययुः सर्वे निजान् लोकान् महालक्ष्मीः सदासिका ।
महावैकुण्ठरूपायां काञ्चीपुर्यां सदाऽवसत् ॥४६॥
द्वितीयेन स्वरूपेण महाविष्णोर्गृहं ययौ ।
तृतीयेन स्वरूपेण कंभराश्रीर्हि वर्तते ॥४७॥
चतुर्थेन स्वरूपेण गजानना प्रवर्तते ।
श्रीललिताऽभिधा सैषा सौराष्ट्रेऽनुभविष्यति ॥४८॥
अनन्ता ह्यवताराश्च भविष्यन्ति ततः परम् ।
अगम्याश्चाप्यवर्ण्याश्च दिव्या मोक्षप्रदाः सदा ॥४९॥
अनादिनी महाशक्तिर्ब्राह्मी श्रीपुरुषोत्तमी ।
ज्ञेयं माता कम्भरा मे महालक्ष्मीः प्रविद्यते ॥५०॥
श्वश्रूं तां सेवय लक्ष्मि मोक्षदां मुक्तिदां सदा ।
प्रसेवेऽहं सदा तां च नमामि मातरं मुहुः ॥५१॥
मातृसेवापराणां न गतिर्दुष्टा भवेत् क्वचित् ।
मातृसेवा महाविघ्नदैत्यनाशनकारिणी ॥५२॥
शृणु लक्ष्मि तथाऽन्यत्र मन्दिराणि शुभानि वै ।
महालक्ष्म्या मम मातुर्ललिताया वदामि ते ॥५३॥
यत्र षोडशधा भिन्ना निवासं प्रकरोति सा ।
रचितानि समस्तानि मयेन विश्वकर्मणा ॥५४॥
मेरौ तथा च निषधे हेमकूटे हिमाचले ।
गन्धमादे च नीलाद्रौ मेषाद्रौ शृंगपर्वते ॥५५॥
महेन्द्रे चेति भौमानि मन्दिराणि शुभानि वै ।
नवैतानि तु तीर्थानि मोक्षदानि हि सन्ति तु ॥५६॥
औदकानि तु चान्यानि सप्तसिन्धुगतानि वै ।
लवणे चैक्षवे सौरे घार्ते दाध्ने च पायसे ॥५७॥
मिष्टे चेति समुद्रे वै मन्दिराणि भवन्ति हि ।
रत्नहीरकमणिभिः सन्नद्धानि भवन्ति हि ॥५८॥
विशालानि चोच्छ्रितानि महोद्यानयुतानि वै ।
पारेसहस्रास्तरवः सदापुष्पाः सदाफलाः ॥५९॥
सदापल्लवशोभाढ्याः सदा सौरभसंकुलाः ।
नानाऋतुसमाविष्टा लक्ष्म्याः शृंगारहेतवः ॥६०॥
अमृतं स्यान्मधुरसः पुष्पाणि च विभूषणम् ।
पीताम्बराणि दिव्यानि प्रवालान्येव तानि च ॥६१॥
एतादृशाः कल्पवृक्षा मन्दिराग्रे भवन्ति च ।
कल्पवाप्यः कल्पशाला हरिचन्दनवाटिकाः ॥६२॥
मन्दारद्रुमवाट्यश्च पारिजातादिवाटिकाः ।
कदम्बतरुवाट्यश्च भवन्ति दिव्यशर्कराः ॥६३॥
चिन्तामणिगृहाण्येव महालक्ष्म्या भवन्ति तु ।
मातंगो वै पुरा लक्ष्मि! महर्षिर्भक्तिसेवकः ॥६४॥
उपासनां महालक्ष्म्याश्चक्रे तापसधर्मवान् ।
महालक्ष्मीः प्रसन्नाऽस्मै ददौ संकल्पसिद्धिकाः ॥६५॥
तुष्टाव गोचरां लक्ष्मीं हर्षितो भक्तिसम्प्लुतः ।
मातस्त्वत्स्मृतिमात्रेण सर्वाश्च मम सिद्धयः ॥६६॥
जाता एवाऽणिमाद्यास्ताः सर्वाश्चान्या विभूतयः ।
प्रापणीयं न मे किञ्चिदस्ति वै भुवनत्रये ॥६७॥
किन्तु नित्यं दर्शनं मे यथा स्यात् तत्तथा कुरु ।
इत्युक्ता च महालक्ष्मीः स्वप्ने मातंगयोषिते ॥६८॥
तापिच्छमञ्जरीमेकां ददौ कर्णाऽवतंसतः ।
सिद्धिमती च सा पत्नी गर्भवती ततोऽभवत् ॥६९॥
विष्णुश्यामेति सा पुत्री श्यामा सा नामधारिणी ।
अभवत् सिद्धिमत्यास्तु गर्भाज्जन्मवती हि सा ॥७०॥
ततः श्यामा महालक्ष्मीं समुपास्य विराजते ।
महालक्ष्म्याः सन्निधौ वै सेवायां सर्वदा सखी ॥७१॥
तया प्रसेव्यमाना सा सश्यामा वैष्णवी मता ।
घनश्यामा द्वितीयाऽपि सेविका वर्तते तथा ॥७२॥
मेघपुत्री चाम्बराद् वै महालक्ष्मीं प्रसेवते ।
ता ललिताऽर्हणध्यानजपस्तोत्रपरायणाः ॥७३॥
मधुश्रीर्माधवश्चोपासेते पारमेश्वरीम् ।
शुक्रश्रीश्च शुचिश्रीश्चोपासेते पारमेश्वरीम् ॥७४॥
नभःश्रीश्च नभस्यश्रीरुपासेते परेश्वरीम् ।
इषश्रीश्च तथोर्जश्रीरुपासेते परेश्वरीम् ॥७५॥
सहःश्रीश्च सहस्यश्रीरुपासेते परेश्वरीम् ।
तपःश्रीश्च तपस्यश्रीरुपासेते परेश्वरीम् ॥७६॥
वासन्तशक्तयो लक्ष्म्यः सेवन्ते पारमेश्वरीम् ।
ललितापूजनध्यानजपस्तोत्रपरायणाः ॥७७॥
ललितायां भक्तियुक्ता वर्तन्ते दिव्ययोषितः ।
सुदिव्याः पक्षिणस्तत्र पार्षदाः सिद्धिसेविताः ॥७८॥
ललितामन्त्रजप्तारो ललिताऽऽज्ञापराः सदा ।
चारण्यश्चारणाश्चापि वर्तन्ते देवकोटयः ॥७९॥
गायन्ति ललितादेव्या गीतिबन्धान् मुहुर्मुहुः ।
गन्धर्वाऽप्सरसां वृन्दा गायन्ति वल्लकीस्वनैः ॥८०॥
सुकुमारस्वरूपाश्च श्रीलक्ष्मीभक्तिशालिनः ।
योगिनश्चापि योगिन्यो वैष्णव्यो भक्तिसंभृताः ॥८१॥
सेवन्ते ललितालक्ष्मीं ध्यायन्त्यपि - यथायथम् ।
स्वसौभाग्यविवृद्ध्यर्थं प्रजपन्ति च तन्मनुम् ॥८२॥
किन्नराः किम्पुरुषाश्च किन्नर्यादियुताः सदा ।
नृत्यन्तश्चापि गायन्तः सेवन्ते पुरुषोत्तमीम् ॥८३॥
ललितापरमेश्वर्या भक्ता ये मानवोत्तमाः ।
दिव्यदेहा प्रसेवन्ते श्रीलक्ष्मीं मातरं सदा ॥८४॥
पातालवासिनो ये ये श्रीलक्ष्म्यर्चनसाधकाः ।
ते सिद्धमूर्तयस्तत्र वसन्ति सुखभोगिनः ॥८५॥
ललितामन्त्रजप्तारो ललिताशास्त्रदीक्षिताः ।
ललितापूजकास्तेषु श्रीनगरेषु सन्ति हि ॥८६॥
तत्र ये ज्ञानिनो भक्ता महालक्ष्मीपरायणाः ।
भक्ताढ्या ब्रह्मरूपाश्च ते विशन्त्याक्षरं पदम् ॥८७॥
जयाऽऽख्या ललिताज्येष्ठा नयत्येवाक्षरं पदम् ।
अनादिश्रीकृष्णनारायणाग्रे संवसन्ति ते ॥८८॥
देवलोकनिवासाश्च सस्त्रीका श्रीपुरोत्तमे ।
वसन्ति भक्तिसम्पन्नाः श्रीलक्ष्मीनामजापकाः ॥८९॥
सिद्धा दिव्यर्षयश्चापि पवनाभ्यासिनोऽपरे ।
मारुताश्च दिव्यमुक्ताः सेवन्ते पारमेश्वरीम् ॥९०॥
निधयः ऋद्धयश्चापि भूतयश्च विभूतयः ।
दिव्या वसन्ति तत्रैव सेवन्ते पुरुषोत्तमीम् ॥९१॥
कामदुघाश्च वै बह्व्यो दुग्धप्रणिधिगर्विताः ।
ललिताप्रीतिनिरताः सेवन्ते ललितेश्वरीम् ॥९२॥
रुद्राण्यश्च तथा रुद्राः सर्वाभरणभूषिताः ।
परिवाराश्च रुद्रस्य सेवन्ते ललितेश्वरीम् ॥९३॥
ते सर्वे सुमहात्मानो वैष्णवोत्तमविग्रहाः ।
श्रीदेव्या ध्याननिष्णाताः श्रीलक्ष्मीमन्त्रजापिनः ॥९४॥
श्रीलक्ष्म्याश्च महाभक्ताः सेवन्ते पुरुषोत्तमीम् ।
शतरुद्रा भक्तियुक्ताः सेवन्ते दिव्यवैष्णवाः ॥९५॥
अर्यमा विश्वसृट् सर्वमुनियुक्तश्च सेवते ।
मरीच्याद्याः प्रसेवन्ते ललिताश्रीं परेश्वरीम् ॥९६॥
विद्याः सर्वाश्चोपविद्याः सेवन्ते तां सहस्रशः ।
कलाः सर्वाः कुमार्यश्च सेवन्ते मां परेश्वरीम् ॥९७॥
श्रीपतिर्वै तथा विष्णुः सेवते तां सनातनः ।
चतुर्धा दशधा चैव तथा द्वादशधा प्रभुः ॥९८॥
विभिन्नमूर्तिः सततं सेवते माधवः सदा ।
दशावतारदेवाश्च तां तु माणिक्यमण्डपे ॥९९॥
शंखचक्रगदापद्मध्राः सेवन्ते परेश्वरीम् ।
नारायणः केशवश्च गोविन्दो माधवस्तथा ॥१००॥
सेवन्ते श्रीमहालक्ष्मीं ललितां मातरं सतीम् ।
आगमा मूर्तिमन्तश्च सेवन्ते श्रीपरेश्वरीम् ॥१०१॥
सर्वज्ञश्च महादेवः सत्या समं प्रसेवते ।
ग्रहराशिगणाः सर्वे नक्षत्राण्यपि तारकाः ॥१०२॥
तैजस्यः शक्तयश्चाप्युपासते परमेश्वरीम् ।
चन्द्रो नक्षत्रसहितश्चोपास्ते परमेश्वरीम् ॥१०३॥
ललिताया जपैर्ध्यानैः स्तोत्रैः पूजाशतैरपि ।
अश्विन्यादियुतश्चन्द्रः सेवते परमेश्वरीम् ॥१०४॥
शृंगारकमलाश्चान्या नानाभूषणभूषिताः ।
उपासते महालक्ष्मीं ललिताश्रीं वशंवदाः ॥१०५॥
वह्निर्निजांगनायुक्तः सेवते परमेश्वरीम् ।
धूम्रार्चिरुष्णा ज्वलिनी ज्वालिनी विस्फुल्लिङ्गिनी ॥१०६॥
सुश्रीः सुरूपा कपिला हव्यकव्यवहाः स्त्रियः ।
सेवन्ते वह्नियुक्तास्ता महालक्ष्मीं परेश्वरीम् ॥१०७॥
सूर्यश्च तपिनी तापी धूम्रा ज्वाला रुचिः क्षमा ।
सुषुम्णा बोधिनी भोगा मरीचिर्धारिणी तथा ॥१०८॥
विश्वेतिद्वादशशक्तिसहितः सेवते तु ताम् ।
चन्द्रकला अमृता मानदा पूष्णा रतिर्धृतिः ॥१०९॥
तुष्टिः पुष्टिश्चन्द्रिका श्रीः कान्तिर्ज्योत्स्नांऽगदा शशा ।
प्रीतिः पूर्णाऽमृता पूर्णा सेवन्ते परमेश्वरीम् ॥११०॥
पुष्टिः ऋद्धिः स्थितिर्मेधा कान्तिर्लक्ष्मीर्द्युतिर्धृतिः ।
जरा सिद्धिरिति ब्रह्मकलाः सेवन्त ईश्वरीम् ॥१११॥
स्थितिश्च पालिनी शान्तिश्चेश्वरी कामिका ततिः ।
वरदा ह्लादिनी प्रीतिर्दीर्घा चेति हरेः कलाः ॥११२॥
विष्णुना सह सेवन्ते श्रीलक्ष्मीं ललितां सदा ।
तीक्ष्णा रौद्री भया निद्रा तन्द्रा क्षुत् क्रोधिनी त्रपा ॥११३॥
उत्कारी मृत्युरित्येता रौद्र्यः कला हरान्विताः ।
सेवन्ते श्रीमहालक्ष्मीललितां कम्भरासतीम् ॥११४॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च दीपिका ।
इन्दिरा रोचिका मुक्ता परा सूक्ष्माऽमृता कला ॥११५॥
ज्ञाना व्याप्ता व्योमिका व्याधिनी षोडश चारिकाः ।
सेवन्ते तां महालक्ष्मीं मातरं पुरुषोत्तमीम् ॥११६॥
इत्येवं श्रीपुरे मातुः सेविकाः कथितास्तव ।
नामश्रुतेः पापहानिर्मोक्षो भक्तिमतो भवेत् ॥११७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने श्रीललितामहालक्ष्म्या विजयनिमित्तपूजनं महालक्ष्मीस्तोत्रं, विजेत्रीणां पारितोषिकादि, कामरूपाणि, महालक्ष्म्याः षोडशमन्दिराणि, तत्रत्यशोभा, शक्तिसेवेत्यादिनिरूपणनामा अष्टादशाधिकशततमोऽध्यायः ॥११८॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP