संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १४३

द्वापरयुगसन्तानः - अध्यायः १४३

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
परमेश कृपासिन्धो कृते धर्माः पृथग्विधाः ।
त्रेतायां च ततोऽप्यन्ये भवता पूर्वमीरिताः ॥१॥
द्वापरे कीदृशाः सन्ति यत्र लोकाश्च श्रद्धया ।
प्रवर्तमाना धर्मार्थकाममोक्षान् प्रयन्ति वै ॥२॥
मन्त्रान्नामानि भक्तिं च कुर्वाणास्ते कथंविधाः ।
सत्यहीना अपि मुक्तिं व्रजिष्यन्ति दिवं च वा ॥३॥
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं सत्यधर्मास्तु मुक्तिदाः ।
त्रेताधर्माः स्वभावात्त महैश्वर्यप्रदत्वतः ॥४॥
प्रददत्यैश्वरान् लोकान् भौमवैराजवैष्णवान् ।
द्वापरस्य वृषा लक्ष्मि निकृष्टा कल्मषस्पृशः ॥५॥
तन्नाशार्थं कृष्णरूपो भवामि द्वापरे मुहुः ।
मम योगेन पापा वै तरन्ति साधुसंगमात् ॥६॥
शृणु द्वापरधर्माणि ह्रासं गतानि पूर्वतः ।
यत्र भक्तिप्रधाना वै तरन्ति नेतरे जनाः ॥७॥
त्रेतासिद्धयः सर्वास्तु नश्यन्ति द्वापरे युगे ।
लोभौ धैर्यरहितत्वं वाणिज्यं कपटान्वितम् ॥८॥
अतत्त्वनिश्चयश्चापि वर्णानां ध्वंस इत्यपि ।
विपर्ययस्तु सर्वेषु कर्मणां स्वस्वयोगिनाम् ॥९॥
यात्रा वधः परो दण्डो मानो दर्पो बलं क्षतिः ।
अक्षमा च रजस्तमो भूयो द्वापरके युगे ॥१०॥
आश्रमाश्चापि धर्मार्थाः संकीर्यन्ते वृषाऽवराः ।
श्रुतिशास्त्रेषु वैमत्यं बहुतर्ककृतार्थता ॥११॥
द्वैधमुत्पद्यते तेन निश्चयो नाधिगम्यते ।
अनिर्णीतार्थयोगेन धर्मतत्त्वं हसत्यपि ॥१२॥
वैमत्येन कृतो धर्मो व्याकूलश्चावसीदति ।
वेदश्चतुर्धा कृष्णेन व्यासेन व्यस्यते ततः ॥१३॥
ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः ।
संहिता नूतनाश्चापि जायन्ते तु महर्षिभिः ॥१४॥
द्वापरेषु प्रवर्तन्ते भिन्नार्थैस्तैः स्वदर्शनैः ।
एवमाध्वर्यवं कर्म प्रस्थानैर्विविधैस्ततः ॥१५॥
विकल्पैः संक्षयैश्चापि गौणैर्मुख्यैः प्रकाण्डकैः ।
विभिन्नगुणकं तत्र तत्र देशे प्रवर्तते ॥१६॥
एवं श्रद्धा च विश्वासो धारणा भावनाऽर्हणा ।
नश्यन्ति कालयोगेन सत्यं चापि विनश्यति ॥१७॥
नियाम्यत्वं स्थितिश्चात्र नीतिर्नश्यन्ति छद्मिनी ।
कापट्यं चाप्यसत्यं च प्रतारित्वं विवर्धते ॥१८॥
एवं विपर्ययोत्पन्ना कुदृष्टिर्द्वापरे भवेत् ।
मरणं विघ्नजातानि जायन्ते च मुहुर्मुहुः ॥१९॥
उपद्रवा व्याधयश्च चिन्ताश्चाकस्मिकोद्भवाः ।
विषयाभिसन्धयश्च जायन्ते द्वापरेऽधिकाः ॥२०॥
वृक्षगुल्मौषधयश्च प्रसह्य तु यथाबलम् ।
स्वकीयाश्च प्रकुर्वन्ति प्रजास्तु द्वापरे तदा ॥२१॥
ओषधयो विलोक्यैतत् प्रविष्टास्तु धरां प्रति ।
फालकृष्टाः प्ररोहन्ति द्वापरे वै ततः परम् ॥२२॥
मध्ये तु द्वापरे तत्र नारोहन्त्योषधीगणाः ।
विना बीजं तदा बीजकृषिः समन्ततो भवेत् ॥२३॥
बीजं मूलं च शाखां च कन्दं दण्डं च नालकम् ।
फलं पत्रं मञ्जरीं च ग्रन्थिं तदंकुरं च वा ॥२४॥
जटां त्वचं च काण्डं च रोपयन्ति तदा क्षितौ ।
तद्वंशा ओषधयस्ता जायन्ते द्वापरे ततः ॥२५॥
जीविका तदधीना च सर्वेषां जायते तदा ।
व्यापाराश्चौषधीनां च जायन्ते द्वापरे ततः ॥२६॥
अन्यथा जीवितं तासां नास्ति त्रेतायुगात्यये ।
वार्तावृत्तिं कृषिं चापि वाणिज्यं चाश्रयन्ति ते ॥२७॥
हस्तोद्भवा आपश्चापि भवन्ति भूखनेस्तदा ।
कूपाश्च दीर्घिकाश्चापि प्रवर्तन्ते तदाऽभितः ॥२८॥
स्वत्वयुक्ता बलिनश्च प्रजायन्तेऽधिपास्तदा ।
दुर्बला जनहीनाश्च स्वत्वहीना भवन्ति च ॥२९॥
लुट्यन्ते बलिभिर्वृक्षवल्लीप्रभृतिजीविकाः ।
स्त्रियः क्षेत्राणि पुत्र्यश्च सुता धनानि धेनवः ॥३०॥
मर्यादायाः प्रतिष्ठार्थं ब्रह्मा क्षत्रं महाबलम् ।
क्षतात् त्रातुं प्रजामूर्ध्नि स्थापयत्येव भूभृतम् ॥३१॥
वर्णाश्रमप्रतिष्ठां च करोति निर्भयां तदा ।
अवृष्टिर्मरणं व्याधिः प्रवर्तन्तेऽभितस्तदा ॥३२॥
धर्मसर्गो यथा चास्ते तथा चाऽधर्मसर्गकः ।
समतुलो द्वापरे वै मानवेषु प्रवर्तते ॥३३॥
अर्धद्वापरपर्यन्तं त्रेताधर्माः क्वचित् क्वचित् ।
विद्यन्ते तेऽपि नश्यन्ति द्वापरार्धे गते सति ॥३४॥
सत्यं चानृतसहितं चाऽस्तेयं स्तेयमिश्रितम् ।
अहिंसा हिंसया मिश्रा शीलं दुःशीलयोजितम् ॥३५॥
परिग्रहो लोभयुक्तो नीतिरन्यायसंस्पृशा ।
शौचं चाऽशौचसंस्पृष्टं सन्तोषस्तृष्णिकान्वितः ॥३६॥
तपः प्रशंसासंभिन्नं स्वाध्यायो धनकामनः ।
ईशध्यानं कष्टनाशार्थकं भक्तिर्निजार्थिकी ॥३७॥
सुतदारादिकं चार्धस्वार्थं चार्धवृषार्थकम् ।
भृत्यास्तथाविधाश्चार्धस्वार्थाश्चार्धपरार्थकाः ॥३८॥
राजानोऽपि निजस्याऽर्धस्वार्थाश्चार्धपरार्थकाः ।
ऋषयोपि तथा चार्धस्वार्थतपःपरायणाः ॥३९॥
द्वापरे सम्प्रजायन्ते सम्बन्धाश्चार्धनैजिकाः ।
धर्मकार्याणि यज्ञाश्च स्वार्धार्थसाधकार्थकाः ॥४०॥
वृष्ट्या चार्धं कूपजलैरर्धं भोज्यान्नमीयते ।
द्वापरोत्तरभागे वै निश्चितायुर्न विद्यते ॥४१॥
वृद्धे जीवति पुत्राद्या म्रियन्तेऽर्धानृता यतः ।
वृक्षाश्चार्धाः फलन्त्येव वल्लिकाश्च स्त्रियस्तथा ॥४२॥
पुरुषाश्चार्धधृतयो भवन्ति द्वापरार्धके ।
अर्धविश्वासिनो लोका मिथो व्यवहरन्ति च ॥४३॥
जायमाने शुभे कार्ये तदर्थं फलति ध्रुवम् ।
नदीवेगास्तथार्धापः ऋतवश्चार्धसत्फलाः ॥४४॥
त्रेतार्धायुष्यजनताः क्वचित् क्वचिद्भवन्ति च ।
संकल्पात् सत्ययुगे वै सृष्टिरस्ति स्थले स्थले ॥४५॥
त्रेतायां दर्शनाच्चापि सृष्टिरीतिः प्रवर्तते ।
त्रेतान्ते स्पर्शनात् सृष्टिर्द्वापरे मिथुनादपि ॥४६॥
द्वापरार्धे गते सृष्टिर्मिथुनाद् विफला क्वचित् ।
एवं सर्वा हि खनयो बीजाधान्यो भवन्ति वै ॥४७॥
पुरुषा मोघवीर्याश्च वासनार्धप्रवर्तनाः ।
विषयार्धकृतस्नेहाः प्रवर्तन्तेऽर्धरागतः ॥४८॥
अर्धरुग्णाः प्रजाश्चापि बलार्धवत्य इत्यथ ।
अर्धह्रस्वाः पूर्वतश्च प्रवर्तन्ते द्वये युगे ॥४९॥
मन्त्राश्चार्धं फलन्त्येव गुरवश्चार्धबोधिनः ।
दानं व्रतं दया धर्मश्चार्धभावं भजन्ति वै ॥५०॥
शिष्याश्चार्धनिदेशस्था वर्तन्तेऽर्धस्वमानिनः ।
नार्यश्चार्धं पातिव्रत्यं समास्थाय वधूटिकाः ॥५१॥
कुटुम्बं सर्वमेवाऽत्र द्वापरेऽर्धार्थसाधकम् ।
आश्रमाश्चाऽर्धवृषिणो वर्णाश्चार्धनिजप्रथाः ॥५२॥
देवाश्चार्धफलदाश्च स्वामिनोऽर्धसुरक्षिणः ।
युद्धेषु चार्धविजयश्चार्धभटाः ऋतंजयाः ॥५३॥
प्रधानाश्चार्धगौणाश्च राज्यं चार्धं प्रकाशते ।
भाग्यं चार्धं फलत्येव निर्णयोऽर्धऋतंभरः ॥५४॥
अर्धरसाः प्रजायन्ते पूर्णरसाढ्यमूलिनः ।
द्वापरे शपथाश्चापि लक्ष्मि चार्धयथार्थकाः ॥५५॥
वचनानि श्रेष्ठिनां च तथैवाऽर्धस्थिराणि च ।
विश्वासो महतां चापि तथैवार्धकृतास्पदः ॥५६॥
सत्यलोकाद्धि सिद्धनामर्धाः सर्वत्र गामिनः ।
पितरश्चापि तद्वच्च भवन्ति चार्धगामिनः ॥५७॥
सुराश्चापि तथा भूमौ समायान्त्यर्धसंख्यया ।
पातालादिस्थिताश्चापि तथैवाऽर्धविहारिणः ॥५८॥
अशक्ताः सर्वशस्तत्र द्वापरेऽर्धप्रजा रमे ।
ओषधयश्चार्धबला भिषजोऽर्धपरीक्षकाः ॥५९॥
दैवज्ञाश्चार्धबोद्धारश्चिकित्साऽर्धाश्चिकित्सकाः ।
यन्त्रतन्त्राणि चार्धानि तथाऽर्धकार्यदानि वै ॥६०॥
मध्ये भग्नानि जायन्तेऽन्तराले लम्बयन्ति च ।
वार्धक्याऽदार्ढ्यभावेऽपि क्षीणदर्शनशक्तयः ॥६१॥
क्षीणादानगतिप्रायाः क्षीणानन्दा भवन्ति च ।
क्षीणश्रवणस्पर्शाद्याः क्षीणास्वादनगन्धिनः ॥६२॥
क्षीणसत्त्वार्धबलिनो द्वापरे संभवन्ति च ।
सत्यगृहं सुराऽऽवासा गुरुकुलानि धार्मिका ॥६३॥
प्रायशोऽर्धं विनश्यन्ति द्वापरेऽर्धे गते क्षितौ ।
यज्ञशाला उत्सवाश्च देवालयाश्च साधवः ॥६४॥
सत्यमानसरत्नानि सत्यतीर्थानि यानि च ।
अर्धं तानि विनश्यन्ति द्वापरेऽर्धे गते क्षितौ ॥६५॥
पवित्रताऽर्धनाशा च स्पृश्याऽस्पृश्याऽर्धनाशनम् ।
वन्द्याऽवन्द्यार्धनाशश्च पूज्यपूजार्धनाशनम् ॥६६॥
भोग्यभोगार्धनाशश्च पेयपानार्धनाशनम् ।
ध्येयध्यानार्धनाशश्च द्वापरेऽर्धे गते क्षितौ ॥६७॥
पुरुषार्थाऽर्धनाशश्च कल्पितार्धविनाशनम् ।
दार्ढ्यं चार्धास्तित्वफलं प्रारॆभाश्चार्धगोचराः ॥६८॥
मेधा चार्धविचारा च यत्नश्चार्धफलावहः ।
मित्राणि चार्धभावानि दास्यं चार्धं प्रवर्तते ॥६९॥
पशवश्चार्धविश्वासाः पक्षिणश्चार्धसेविनः ।
भाषाणामर्धविज्ञानं द्वापरेऽर्धे गते भवेत् ॥७०॥
अर्धाकर्षणरूपाणि चार्धाकर्षणशक्तयः ।
स्नेहास्पदादि चार्धानि द्वापरेर्धे गते क्षितौ ॥७१॥
राज्यदण्डैर्नियमिताः प्रजास्तिष्ठन्ति नीतिगाः ।
प्रकाशं चार्धमेवाऽपि कर्म तत्कर्म गण्यते ॥७२॥
प्रच्छन्नं गण्यते नैव चार्धं द्वापरिभिर्जनैः ।
दैवभयं प्रयात्येव द्वापरेऽर्धं प्रजासु वै ॥७३॥
पापभयं तथा चार्धं गण्यते नैव तद्युगे ।
द्रोहभयं तथा मिथ्याभयं चार्धं न गण्यते ॥७४॥
असत्कर्मभयं नैव गण्यतेऽघं न मन्यते ।
अर्धमेवं जायते वै द्वापरेऽर्धे हि पद्मजे ॥७५॥
तं रश्चोत्तरकाले तु त्र्यंशं सत्यं प्रजीवति ।
त्रिभागाश्चापि सत्यादेर्नश्यन्त्येव द्वयेऽन्तिमे ॥७६॥
द्वापरेऽन्ते चतुर्थांऽशाऽऽयुष्यवन्तो हि देहिनः ।
सहस्रार्धं समारंभे तदर्धं मध्यद्वापरे ॥७७॥
तदर्धं त्र्यंशके याते चतुर्थांशे तदर्धकम् ।
आयुर्वै ह्रासमापन्नं सर्वेषां देहिनां रमे ॥७८॥
अष्टताला मानवा वै सत्ये भवन्ति चोच्छ्रिताः ।
त्रेतायां ते षट्टालोर्ध्वा द्वापरं चतुरूर्ध्वकाः ॥७९॥
द्वापरार्धे तदर्धाश्च ततोऽर्धा दशहस्तकाः ।
वृक्षाश्चतुर्गुणोर्ध्वाश्च हस्तिनश्च द्रुमार्धकाः ॥८०॥
हस्त्यर्धोर्ध्वा घोटकाश्च तदसमा गोवृषादयः ।
द्वापरे ते भवन्त्येव बले त्र्यंशविवर्जिताः ॥८१॥
द्वापरान्ते निर्बलाश्च प्रारंभाच्चतुरंशिनः ।
सिद्धिमन्तस्तु ये सन्ति ते भवन्त्यूर्धदीर्घकाः ॥८२॥
पुनर्ह्रस्वाः स्वल्पदेहास्ततोऽल्पपरीणाहकाः ।
भोजनं तु दशमाणं पञ्चमाणं ततोऽर्धकम् ॥८३॥
माणमात्रं तदर्धं च द्वापरान्ते भवेत्तदा ।
दिवसे तु प्रवासो वै सत्ययुगेऽम्बरेऽस्ति च ॥८४॥
चतुर्दशसु लोकेषु पृथ्व्यां द्वीपान्तरेऽपि च ।
त्रेतायां तु प्रवासो वै विमानापेक्ष एव ह ॥८५॥
दिवसे च तदा यान्ति मानवाः शतयोजनम् ।
द्वापरे तु तदर्धं च द्वापरार्धे तदर्धकम् ॥८६॥
द्वापरान्ते तदर्धं च ततोऽर्धं च ततः परम् ।
एवं ह्रस्वशरीराणां पादक्रमो विकुञ्चितः ॥८७॥
प्राणायामैर्विना तेषां व्योमगतिर्न विद्यते ।
भ्वाधारा भूनिवासश्च भूक्रमा भूप्रभोजिनः ॥८८॥
एवं भूमातरस्तत्र द्वापरान्ते प्रजा रमे ।
क्षुधातृषातितापाढ्या द्वापरेऽन्ते जना रमे ॥८९॥
असदाढ्याः शाठ्ययुक्ताः स्वार्थाऽहंकारसंभृताः ।
कल्मषैर्बहुभिर्युक्ता जायन्ते द्वापरेऽन्तके ॥९०॥
क्षुद्रचित्ता धैर्यहीना गाम्भीर्यवर्जितास्तथा ।
जायन्ते मानवा लक्ष्मि द्वापरेऽन्ते समस्ततः ॥९१॥
स्त्रियः श्रीवर्जिताश्चापि मर्यादाऽर्धविहन्त्रिकाः ।
निजार्धस्वत्वममताऽहंकारगर्वितास्तथा ॥९२॥
भवन्त्येव क्लेशदाश्च तथाऽर्धधर्मवर्जिताः ।
श्रियस्ततो वर्जयन्ति लक्ष्म्यो वियन्ति तद्गृहात् ॥९३॥
सम्पदश्चापसरन्ति ऋद्धयोऽपसरन्ति च ।
शिष्टाश्च सम्पदाभासा भवन्ति वै कुसम्पदः ॥९४॥
जनाः शिष्टाः स्वशिष्टत्वं त्यजन्ति द्वापरेऽर्धकम् ।
द्वापरान्ते न शिष्टत्वं कल्मषैर्हन्यते हि तत् ॥९५॥
कालश्चापि पुरा यः स क्लेशार्धात्मा प्रवर्तते ।
कालदूता भवनेषु पराभवन्ति मानवान् ॥९६॥
वह्नयो वामभागार्धं गत्वा यान्ति प्रदक्षिणम् ।
द्वापरेऽन्तेऽर्पितं द्रव्यं पूजार्थं लीयतेऽर्धकम् ॥९७॥
नैजं सर्वं भवेद् द्वेधा परं श्रेष्ठं परार्थकम् ।
परभावेन सम्भिन्नं चित्तं नैजं हि द्वापरम् ॥९८॥
एवं लक्ष्मि विविधान् वै धर्मान् श्रयन्ति मानवाः ।
पापं चार्धं तथा चार्धं पुण्यं कुर्वन्ति तत्प्रजाः ॥९९॥
अर्थं कामं चेहमानाः प्रजा ह्रासं व्रजन्त्यपि ।
तत्र मन्त्रं जपेन्मे च गायत्र्याख्यं निरन्तरम् ॥१००॥
'ओं भूर्भुवः स्वः, श्रीघनश्यामाय विद्महे ।
नीलकण्ठाय धीमहि, तन्नो हरिः प्रचोदयात्' ॥१०१॥
 'ओं भूर्भुवः स्वः, श्रीबालकृष्णाय विद्महे ।
अनादिकृष्णाय धीमहि, तन्नः कृष्णः प्रचोदयात्' ॥१०२॥
 'ओं भूर्भुवः स्वः, श्रीनाराणाय विद्महे ।
वासुदेवाय धीमहि, तन्नो विष्णुः प्रचोदयात्' ॥१०३॥
 'ओं श्रीब्रह्मप्रियावल्लभाय स्वाहा नमः' जपेत् ।
'ओंश्रीहरिप्रियावल्लभाय नमः' जपेत् तथा ॥१०४॥
षट्लक्षजपकर्ता वै तरत्येव भवार्णवात् ।
द्वापरे मन्त्रमेनं वै ततो जपेत् प्रमुक्तये ॥१०५१॥
'अनादिश्रीकृष्णनारायण कृष्ण श्रियःपते ।
राधापते परब्रह्म गोपीपते जयापते ॥१०६॥
ललिताश्रीपते प्रज्ञापते पद्मावतीपते ।
सुखदाश्रीपते लक्ष्मीपते श्रीमाणिकीपते ॥१०७॥
हंसगरुडवारणतुरगाधिपते प्रभो ।
सतांपते सतीसाध्वीपते सर्वपते विभो ॥१०८॥
भगवन् पुण्डरीकाक्ष तारयाऽस्मान् भवार्णवात् ।
द्वापराद् घोररूपाद्वै चान्तिमसमयात्मकात्' ॥१०९॥
इत्यर्थयेद् भगवन्तं परमेशं सनातनम् ।
पूजयेन्मां धारयेच्च हृदये मयि चार्पयेत् ॥११०॥
एवं मोक्षं द्वापरेऽन्ते चाप्नुयुर्मानवा रमे ।
पठनाच्छ्रवणाच्चापि संहिताया ममापि च ॥१११॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने द्वापरयुगधर्मकर्मस्वभावास्तथाविधमानवानां मोक्षार्थं मन्त्रादिभजनप्रदर्शनमितिनिरूपणनामा त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥१४३॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP