संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ७३

द्वापरयुगसन्तानः - अध्यायः ७३

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्व ययातेरुत्तराणि वै ।
मानवे दिवि वा सत्ये विशेषो नैव वै मृतौ ॥१॥
तस्माद्देहं विहायाऽहं गमिष्यामि न वै दिवम् ।
नैव कायो विना प्राणं प्राणा जीवं विना न च ॥२॥
जीवो नात्मानमृते च ह्यात्मा हरिं विना न च ।
एतत्सर्व विहायाऽत्र स्वर्ग मे नैव रोचते ॥३॥
येषां प्रसादभावेन सुखमश्नामि भूतले ।
तान् संत्यक्त्वा स्वर्गभोगं भोक्ष्येऽहं नैव सर्वथा ॥४॥
पश्य मे पुण्यभक्त्याड्य कायं विंशतिवर्षवत् ।
अशीतिवर्षजीर्णोऽहं भजे देहं नवं यथा ॥५॥
नैव ग्लानिर्न मे हानिर्न भ्रमो व्याधयो न च ।
वर्धते धर्मभक्तिभ्यां बलवान् काय एव मे ॥६॥.
सर्वामृतमयं दिव्यमोषधं भक्तिसंयुतम् ।
धर्माख्यं क्रियते चात्र पापव्याधिप्रणाशनम् ॥७॥
श्रीहरेः कीर्तनेनैव कायो मया हि शोधितः ।
एतद्रसायनं नित्यं पिबामि पाचयामि च ॥८॥
तेन मे च जरामृत्यू विद्येते नैव तद्बलात् ।
ये पिबन्ति महाभक्ताः कृष्णनामरसायनम् ॥९॥
तेषां देहो दिव्यरूपो जायते वै यथा मम ।
हरेर्ध्यानेन भक्त्या च पूजया सेवया तथा ॥१०॥
सत्येन दानपुण्येन मन्त्रजपेन मातले! ।
भक्तिसंस्थापनेनाऽपि कायो मेऽस्ति निरामयः ॥११॥
आशीर्वादैः सतां जातो मायाकालादिनिर्भयः ।
हरेः कृपावशादत्र स्वर्गात्स्वर्गं ममाऽस्ति वै ॥१२॥
हरेः पूजोपचारेण भक्त्या ध्यानेन कीर्तनैः ।
सत्यदाननियमाद्यैः कायो मे दिव्यतां गतः ॥१३॥
नाऽहं स्वर्गं गमिष्यामि स्वर्गमत्र करोमि वै ।
याहि चेन्द्रं यथार्थं वै मयोक्तं सन्निवेदय ॥१४॥
श्रुत्वा च मातलिस्तूर्णं ययाविन्द्रं न्यवेदयत् ।
इन्द्रोऽपि चिन्तयित्वैव क्लृप्तानां चाऽपरां ततः ॥१५॥
व्यरचयन्नृपं मोहयितुं चाह च मातलिम् ।
शृणु त्वं मातले राजा विष्णुभक्तो दृढोऽस्ति वै ॥१६॥
स तु भक्तिं परित्यज्य दिवं नाऽऽयास्यति क्वचित् ।
किन्तु सदेह एवासावामन्त्रणीय आदरात् ॥१७॥
विज्ञापनीयो विनयैर्देवाद्यैः सृष्टिनीतितः ।
अथ वै मातलिश्चाज्ञां प्राप्य ययौ नृपं प्रति ॥१८॥
राजा चक्रे च सम्मानं मातलिः प्राह वै स्फुटम् ।
राजन्निन्द्रो वरुणश्च ममः कुबेरकोऽनलः ॥१९॥
ईशानश्चाप्यनिलश्च निर्वृतश्च गुरुः कविः ।
सर्वे त्वां मानयासुर्निजधिष्ण्याऽर्हमेव च ॥२०॥
सर्वे निवेदयामासुर्लोकहितार्थमेव यत् ।
सदेहेनाऽपि वै स्वर्गे देवहितार्थमित्यपि ॥२१॥
आगन्तव्यं त्वया राजन्नित्यामन्त्रणमस्ति नः ।
दृष्ट्वा श्रुत्वा यथेष्टं च सम्मिलित्वा सुरादिकान् ॥२२॥
पुनर्गन्तव्यमेवाऽथ भूतले च यथेच्छया ।
इत्युक्तः स तु राजर्षिः सम्मान्य दैवतं वचः ॥२३॥
विमानवरमारुह्य ययौ मातलिना दिवम् ।
दिक्पालानां सभायां स नृपः सम्मानितः सुरैः ॥२४॥
सुरान्नत्वा निषसाद यथार्हं च ततः परम् ।
मैत्रीं साप्तपदीनां च कृत्वा परस्परं ततः ॥२५॥
इन्द्रो जगाद राजानं शृणु राजन् हितावहम् ।
लोका वै मायया व्याप्ता मानवा देवतासुराः ॥२६॥
त्वया लोका निर्जिताश्च विष्णुभक्त्या हि भूतले ।
नृपे धर्मयुते तस्य प्रजा भवति धार्मिकी ॥२७॥
नृपे भक्ते भक्तियुक्ता दुष्टे दुष्टा भवत्यपि ।
भूतलं वैष्णवं धाम त्वया कृतं शुभं खलु ॥२८॥
किन्तु राजन् यममार्गः स्वर्गमार्गोऽपि साऽर्गलः ।
इदानीं वर्तते भक्त्या वैकुण्ठं यान्ति मानवाः ॥२९॥
दिक्पालानां च ये लोका निर्जना वै भवन्ति यत् ।
ब्रह्मणा च कृतः सृष्टेः प्रवाहोऽपि निरुद्ध्यते ॥३०॥
देवानां चापि पितॄणामाशा लुप्ता भवत्यपि ।
वंशविस्तारभावाश्च प्रवर्धन्ते हि वैष्णवाः ॥३१॥
सर्वे यास्यन्ति वैकुण्ठं न स्वर्गं न यमालयम् ।
न जनं न तपश्चापि न सत्यं ब्रह्मणो गृहम् ॥३२॥
एवं वै वर्तमाने तु ऋणानुबन्धिता नृप ।
लुप्तैव स्यात्ततो राजन् प्रवाहो न यथा क्षयेत् ॥३३॥
तथा विचार्य सर्वेषामानुकूल्यं विधेहि वै ।
इच्छामो भवते दातुमप्सरोरत्नमुत्तमम् ॥३४॥
गृहाण भुङ्क्ष्व भूलोकं यथा राजा तथा प्रजाः ।
भविष्यन्ति ततो मार्गा यमादीनामनर्गलाः ॥३५॥
श्रुत्वा प्राह ययातिर्वै नाऽहं कापथगो नृपः ।
कोटिपुण्योत्तरां भक्तिं कृत्वा नारायणप्रियाम् ॥३६॥
निमंक्ष्यामि न संसारे सर्वथाऽऽलोकिते पुनः ।
मम पुण्यं विनश्येच्च भक्तिः स्याद् व्यभिचारिणी ॥३७॥
संसारपारमाप्तस्य पुनर्मे पतनं भवेत् ।
विष्णुर्नारायणः कृष्णः कुप्रसन्नो भवेन्मम ॥३८॥
सर्वं कृतं मे व्यर्थं स्यात् तन्नेच्छाम्यप्सरोवराम् ।
इत्युक्त्वा मौनमास्थाय स्थितस्तावत् सुरादयः ॥३९॥
सस्मरुर्विष्णुमीशानं ब्रह्माणं तत्र वै द्रुतम् ।
प्राययुर्देववर्याश्च पूजिता देवतादिभिः ॥४०॥
निषेदुश्चासनेष्वेव विज्ञापिताः कथां प्रति ।
श्रुत्वा विष्णुस्तदा प्राह ययातिं तु निजानुगम् ॥४१॥
राजन् गृहाण देवानां वाक्यं हितं यमस्य च ।
गृहाण चाऽप्सदोरत्नं प्रजाते तादृशी तदा ॥४२॥
भविष्यति मोहयुक्ता धर्मादिकार्यवर्जिता ।
यमादिसृतयश्चापि भविष्यन्त्यप्यनर्गलाः ॥४३॥
मम वाक्यं गृहाणेदं स्वस्ति ते संभविष्यति ।
ब्रह्महरौ तथैवैव प्राहतुस्तं नृपं तदा ॥४४॥
नृपो नत्वाऽर्थयामास बन्धनं पापमेव मे ।
भवेत्तस्मात् कृपासिन्धो समुद्धारं कुरु प्रभो ॥४५॥
विष्णुः प्राह न ते बन्धोऽप्सरसा वै भविष्यति ।
कर्म सर्वं तव राजन् निर्गुणं वै ममाऽऽज्ञया ॥४६॥
तामसानां राजसानां मोहनार्थं समाचर ।
अप्सरोरत्नमासाद्य कामभोगान् समाचर ॥४७॥
मुक्तिस्ते भविता राजन्नाऽत्र कार्या विचारणा ।
अस्मद्वाक्यं हि वेदोऽस्ति विधिर्धर्मः स एव सः ॥४८॥
अस्मद्वाक्यविधानेन मुक्तिर्मुक्तिः शुभा गतिः ।
अस्मद्वाक्यविरोधेन दुःखं बन्धो ह्यधोगतिः ॥४९॥
इत्युक्तः स तु राजर्षिः स्वीचकाराऽप्सरोवराम् ।
देवताः पूजयामासू राजानं वाक्यवर्तिनम् ॥५०॥
विष्णू रक्षाकरं मन्त्रं ददौ नैजं तु निर्गुणम् ।
'विष्णुप्रयोजितश्चाऽहं करोमि कर्म यद्विधम् ॥५१॥
सर्वं समर्पितं विष्णौ निर्बन्धं विष्णवे स्वाहा' ।
एनं मन्त्रं तदा लब्ध्वा नीत्वा चाऽप्सरसं नृपः ॥५२॥
बिन्दुमतीं चाऽथ नत्वा सुरान् विष्णुं प्रपूज्य च ।
आययौ भूतलं राजा विमानवरमास्थितः ॥५३॥
रेमे साकं तया लक्ष्मि मोहमाप्तोऽभवत्ततः ।
चिरेणाऽयं धर्मकर्मभक्त्यादीन् विस्मृतोऽभवत् ॥५४॥
प्रजा वीक्ष्य नृपं तद्वद् धर्मकर्मविवर्जिताः ।
चिरेणाऽप्यभवन् लक्ष्मि यथा राजा तथा प्रजाः ॥५५॥
बिन्दुमती रतिपुत्री चाऽप्सरोगणमध्यगा ।
राजपत्नी हि राजानं मोहे चिक्षेप सर्वदा ॥५६॥
कामभोगैश्च वार्धक्यं ह्यवाप नृप एव सः ।
सतृष्णस्याऽन्तिकाद् बिन्दुमती चाऽदृश्यतां ययौ ॥५७॥
राजा शोकं चकाराऽस्याः कृते चापि दिवानिशम् ।
अथ सा ददृशे रात्रौ राजानं प्रति भावुकी ॥५८॥
वृद्धस्त्वं दृश्यसे राजन् नैव योग्योऽसि मत्कृते ।
यौवनं प्राप्य वर्तेथास्त्वां सेविष्ये तदा नृप ॥५९॥
राजा कामातुरः पुत्रानाहूय वाक्यमाह तत् ।
तुरुं यदुं कुरुं पुरुं स्पष्टमाह नृपस्तदा ॥६०॥
एकोऽपि गृह्यतां पुत्रा जरा मेऽशक्तिकारिणी ।
धीरो भूत्वा ततो नैजं तारुण्यं मम दीयताम् ॥६१॥
मानसं मेऽतिसन्तप्तं स्त्र्यासक्तं बहुचञ्चलम् ।
जरायाश्चोपग्रहणं करिष्यति सुतस्तु यः ॥६२॥
स भुनक्ति तु मे राज्यं भुवं सन्धारयिष्यति ।
विपुला सन्ततिस्तस्य यशः कीर्तिर्भविष्यति ॥६३॥
श्रुत्वा पुत्रास्तमूचुर्वै भवान् धर्मपरो नृप ।
कस्मात्ते चाऽप्सरोयोगादीदृशी भावनाऽधमा ॥६४॥
ययातिः प्राह मोहान्मे भावना चेदृशी सुताः ।
अवश्यंभाविनो भावा भवन्ति प्रकृतेर्वशाः ॥६५॥
एवं ज्ञात्वा प्रकर्तव्यं यत्सुखं मम पुत्रकाः ।
तुरुः प्राह शरीरं प्राप्यते पितृप्रसादतः ॥६६॥
धर्मः सेवा च शुश्रूषा पित्रोस्तेनैव जायते ।
तेन विषयभोगश्च जायते च युना सदा ॥६७॥
सोऽयं मे दानकालो न न दास्ये यौवनं हि ते ।
भवान् वृद्धत्वमापन्नो योग्योऽयं समयस्तथा ॥६८॥
श्रुत्वा राजा शशापैनं तरुं ज्येष्ठं सुतं तदा ।
अपध्वस्तस्त्वयाऽऽदेशो ममैवं पापचेतन ॥६९॥
तस्मात् पापी भव त्वं वै सर्वधर्मबहिष्कृतः ।
वेदाचारविहीनश्च ब्रह्मघ्नो मद्यपो भव ॥७०॥
सर्वभक्षश्च दुर्मेधा म्लेच्छाचारो भविष्यति ।
पुत्राः पौत्राः प्रपौत्राद्यास्तादृशास्ते भवन्त्विति ॥७१॥
एवं शप्त्वा तुरुं चापि निष्कास्य राज्यमण्डलात् ।
यदुं प्राह प्रदेहि मे यौवनं भुंक्ष्व राष्ट्रकम् ॥७२॥
यदुः प्राह न शक्नोमि दातुं ते यौवनं नृप ।
जराया हेतवः पञ्च चिन्ता वृद्धस्त्रियस्तथा ॥७३॥
कदन्नं नित्यमध्वा च शीतजाठरपीडनम् ।
सा जरा रोचते मे न भोगकालो ह्ययं मम ॥७४॥
श्रुत्वा राजा शशापैनं राज्यहीनः सवंशजः ।
तेजोहीनः क्षत्रधर्मवर्जितः पशुपालकः ॥७५॥
भविष्यसि न सन्देहो याहि राज्याद् बहिर्मम ।
इत्युक्त्वा च कुरुं प्राह शर्मिष्ठाबालकं नृपः ॥७६॥
देहि मे यौवनं पुत्र गृहाण त्वं जरां मम ।
कुरुः प्राह करिष्यामि भजनं श्रीहरेः सदा ॥७७॥
कः पिता कोऽत्र वै माता सर्वे स्वार्थपरा भुवि ।
न कांक्षे तव राज्यं वै न दास्ये यौवनं मम ॥७८॥
इत्युक्त्वा पितरं नत्वा हिमालयवनं ययौ ।
तत्र तेपे तपश्चापि वैष्णवो धर्मभक्तिमान् ॥७९॥
कृषिं चकार धर्मात्मा सप्तक्रोशमितक्षितेः ।
हलेन कर्षयामास महिषेण वृषेण च ॥८०॥
आतिथ्यं सर्वदा चक्रे नूत्नधान्यादिभिः सदा ।
विष्णुर्विप्रस्वरूपेण ययौ कुरोः कृषिं प्रति ॥८१॥
आतिथ्यं च गृहीत्वैव मोक्षपदं ददौ ततः ।
कुरुक्षेत्रं च तन्नाम्ना कृतं नारायणेन ह ॥८२॥
सर्वमोक्षकरं रम्यं पापतापप्रणाशकम् ।
अथ राजा पुरुं प्राह देहि मे यौवनं सुत ॥८३॥
भुंक्ष्व राज्यं मया दत्तं सुपुण्यं हतकण्टकम् ।
पुरुर्नत्वाऽऽह राज्यं वै भोक्तव्यं दैवयोगतः ॥८४॥
जरां देहि गृहाणाऽपि यौवनं मे पितर्द्रुतम् ।
तृप्तिं याहि महाराज यथेष्टां यौवनेन मे ॥८५॥
तवैव यौवनं त्वेतत् तवैवांऽशोऽहमस्मि च ।
स्वत्वं तवैव मय्यस्ति गृहाण यौवनं मम ॥८६॥
इत्युक्त्वा जलमादाय ददौ हस्ते पितुर्जलम् ।
यौवनं ताम्रवर्णं वै तूर्णं देहाद् व्यपासरत् ॥८७॥
प्रविवेश ययातेस्तु शरीरे स च वै युवा ।
बभूव च जरा प्राप्ता पुरुं पुत्रं पिशाचिनी ॥८८॥
पुरुमाह ततो राजा प्रसन्नवदनेक्षणः ।
मम राज्यं प्रभुंक्ष्व त्वं मया दत्तं महामते ॥८९॥
यौवनं तेऽपि चाऽद्यैव पुनर्भवतु मेऽपि च ।
विष्णोः प्रसादतः पुत्र जराव्यपगमस्तव ॥९०॥
आवयोर्यौवनं नित्यं विष्णुभक्तिप्रभावतः ।
सर्वदाऽस्तु जगादैवं पुत्रो युवा बभूव ह ॥९१॥
ययातिश्च युवा जातः पश्य लक्ष्मि बलं मम ।
पितृभक्तिबलं चापि चाऽप्सरःसंगमं तथा ॥९२॥
सर्वमेतत् फलदं वै स्वानुरूपं क्षितौ मतम् ।
पुरुः राज्यं चकाराऽपि ययातिर्भोगमाप्तवान् ॥९३॥
धनूराज्यं च छत्रं च गजमश्वं धनं धराम् ।
कोशं वेशं बलं सर्वं चामरं व्यजनं गृहम् ॥९४॥
ददौ राजा हि पुरवे बिन्दुमतीपतिस्तदा ।
ययावुद्यानभागं चोवासैकान्ते तया सह ॥९५॥
अथ बिन्दुमती प्राह शृणु त्वद्दूषणं नृप ।
शर्मिष्ठा देवयानी च तव भार्ये ह्युभे ह्यपि ॥९६॥
अन्याश्च राजकन्यास्ते भार्याशतं भवत्यपि ।
सापत्नकेन भावेन भवान् भर्ता प्रतिष्ठितः ॥९७॥
ससर्पोऽसि महाराज चन्दनस्य द्रुमो यथा ।
वरमग्निप्रवेशं च शिखरात्पतनं वरम् ॥९८॥
तं वरं नैव पश्यामि सपत्नीविषसंयुतम् ।
अहं राजन् प्रभोक्त्री स्यां तव कायस्य भूपते ॥९९॥
इत्यर्थे प्रत्ययं देहि मम वै स्वकरे नृप ।
यत्र क्वापि निवासेन नाऽत्र सपत्निकागृहे ॥१००॥
राजा ददौ प्रत्ययं च ततो वनादिषु स्वयम् ।
ययौ सार्धं बिन्दुमत्या पर्वतेषु दिगन्तरे ॥१०१॥
वै विंशतिसहस्राणि वर्षाण्यस्य गतानि हि ।
अथाऽप्सरोऽभवद् गर्भवती चैच्छद् दिवं प्रति ॥१०२॥
गन्तुमिन्द्रगृहं कामगृहं पितुर्निवेशनम् ।
राजानं चापि नेतुं सा महाग्रहं चकार ह ॥१०३॥
देवानां दर्शनं राजन् करिष्यसि दिवं व्रज ।
इत्युक्तः स तु राजर्षिः शुशोच वै क्षणं हृदि ॥१०४॥
सर्वं कालेन भवति कालोऽयं मे ह्युपागतः ।
पृथ्व्यास्त्यागे वचनं मे सत्यं कार्यं भवेदतः ॥१०५॥
एवं विचार्यं च पुरुं जरायुक्तं सुतं नृपः ।
आहूय निजतारुण्यं ददौ जग्राह वै जराम् ॥१०६॥
राज्यार्थं च समादिश्य भक्तिमादिश्य वैष्णवीम् ।
प्रजाभ्यश्च स्वजनेभ्यश्चाशीर्दत्वा ययौ दिवम् ॥१०७॥
भक्तिमत्यः प्रजा नारायणं स्मृत्वा च तत्पराः ।
अभवन् सह गन्तुं वै नारायणपरायणाः ॥१०८॥
दिव्यदेहोऽभवद् राजा प्रजा दिव्याश्च कोटिशः ।
अब्जखर्वसहस्राणि जनास्ते परिजग्मिरे ॥१०९॥
स्वर्गं गत्वा च तत्रैव बिन्दुमतीं रतिगृहे ।
निधाय वैष्णवैः साकं विष्णुना चाऽनुमोदितः ॥११०॥
ययातिः प्रययौ विष्णोर्वैकुण्ठं वैष्णवैः सह ।
ब्रह्मलोकं ययुः सर्वे पूजिताश्चाऽमरादिभिः ॥१११॥
एवं भक्तिप्रभावोऽस्ति लक्ष्मि निर्बन्धकृत् सदा ।
अहं नयामि वैकुण्ठं गोलोकं चाऽक्षरं परम् ॥११२॥
भक्तं कर्मसु मग्नं वै निर्बन्धं प्रकरोमि च ।
राजा वैकुण्ठमासाद्य नेमे वराय योजितः ॥११३॥
ययाचे सर्वथा दास्यं मया दत्तं हि शाश्वतम् ।
दिक्पालानामभूत् कार्यं प्रजाप्रवाह इत्यपि ॥११४॥
पठनाच्छ्रवणादस्य स्मरणाच्च विचिन्तनात् ।
धर्मो ज्ञानं विरागश्च भक्तिर्मोक्षो भवन्त्यपि ॥११५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ययातेः स्वर्गतः पृथिव्यामधिकभक्त्यादिलाभ इति तस्य पृथिव्यास्त्यागार्थमिन्द्रकृतबिन्दुमत्याः प्रदानं पुत्रतो
यौवनप्रप्तिश्चान्ते वैकुण्ठगमन चेत्यादिभक्तिप्रभाववर्णननामा त्रिसप्ततितमोऽध्यायः ॥७३॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP