संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ३७

द्वापरयुगसन्तानः - अध्यायः ३७

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं प्राकट्यं मेऽवतारिणः ।
वेधसो वैष्णवे चैकपञ्चाशत्तमवत्सरे ॥१॥
आद्ये कल्पे चाद्यमनौ कृते युगे हि वेधसः ।
आयुष्यार्धोत्सवं स्वर्णोत्सवं देवादयोऽर्जयन् ॥२॥
सत्यलोकेऽभवत्तत्र समाजो द्युनिवासिनाम् ।
तलवासाः स्वर्गवासा जनतपोनिवासिनः ॥३॥
मेरुवासा मानसस्था लोकालोकनिवासिनः ।
वैराजवासाश्चैवाऽन्ये सत्यलोकं समाययुः ॥४॥
सिद्धाः साध्या ब्रह्मशीला ब्रह्मचारिण आययुः ।
महर्षयश्च ऋषयः पितरश्च समाययुः ॥५॥
लोकपाला देवपाला लोकेश्वराः समाययुः ।
आदित्या वसवो रुद्रा मनवोऽश्विनीपुत्रकौ ॥६॥
इन्द्रा ग्रहाश्च ताराश्च नक्षत्राणि समाययुः ।
यक्षाश्च चारणा याम्या गन्धर्वाश्च समाययुः ॥७॥
किंपुंसः किन्नराः सर्पा नागा रक्षांसि चाययुः ।
कैलासस्थाः क्षीरवारिधिस्थाश्चापि समाययुः ॥८॥
मानवाश्च नदा नद्यो वृक्षा वल्ल्यः समाययुः ।
तीर्थानि ऋतवः कालाः पक्षाद्याश्च समाययुः ॥९॥
युगाश्च वत्सराश्चापि भूततत्त्वानि चाययुः ।
धर्मवंशाः सतीसाध्व्यो योगिन्यश्च तथाऽऽययुः ॥१०॥
अण्डजाः पशवश्चापि जातिस्मराः समाययुः।
सुताश्च मागधाश्चापि बन्दिनः पण्डिता ययुः ॥११॥
वेदा रुद्राश्च राजानो यादांसि च समाययुः ।
खाताऽखातसमुद्राश्च पर्वताद्याः समाययुः ॥१२
ब्रह्मसरसोऽप्सरसो दासा दास्यः समाययुः ।
वाहनानि विचित्राणि शस्त्राऽस्त्राणि समाययुः ॥१३॥
स्वराः शास्त्राणि विद्याश्च विद्यापुत्र्यश्च समाययुः ।
देशाः खण्डा मूर्तिमन्तः स्वेदजाश्चापि चाययुः ॥१४॥
मनोजा देहजा स्पर्शजन्याश्च दृष्टिजा ययुः ।
जडाश्च चेतनाश्चापि कामरूपाः समाययुः ॥१५॥
कामाद्याश्च वसन्ताद्या गणाश्च पार्षदा ययुः ।
भक्ता मुक्ता ईश्वराश्चेशान्यश्चापि समाययुः ॥१६॥
सर्वेषां वै समाजोऽभूदसंख्यानन्दसंप्लुतः ।
प्रातर्वै ब्रह्मणस्तत्राभिषेकं ते प्रचक्रिरे ॥१७॥
ततः शृंगारितं चाऽजं पुपूजुस्ते विधानतः ।
भूदेवाः स्वर्गदेवाः सत्यदेवा वनदेवताः ॥१८॥
सर्वज्ञातिप्रदेवाश्च पुपूजुः परमेष्ठिनम् ।
आशीर्वादान् ददुश्चापि ददुश्चाप्युपदाः शुभाः ॥१९॥
बृहस्पत्यादिदेवानां वाचकानां शुभान्यपि ।
ब्रह्मशंसीन्यभवँश्च व्याख्यानानि सभास्थले ॥२०॥
नर्तनं गायनं चापि बहुधा च ततोऽभवत् ।
संगीतानि विचित्राणि भोजनानि तथाऽभवन् ॥२१॥
पारितोषिकदानानि श्रेष्ठान्यपि तदाऽभवन् ।
अथ तत्र सुधापानं चाऽमृताऽन्नादिभोजनम् ॥२२॥
कृत्वा सर्वे प्रचक्रुश्च मम भक्तिमहोत्सवम् ।
अनादिश्रीकृष्णनारायणस्य भजनं मम ॥२३॥
परब्रह्माऽक्षरातीत परेश पुरुषोत्तम ।
जय ब्रह्मेश सर्वेश श्रीहरे परमेश्वर ॥२४॥
जयाऽवतारधर्तस्त्वं जय व्यूहविभावन ।
जयेश्वरेश देवेश जयाऽन्तर्यामिनीश्वर ॥२५॥
इत्येवं भजनं चक्रुः सवाद्याः सर्वदेहिनः ।
ततो वै तुष्टुवुः सर्वे ब्रह्माद्या मां समाहिताः ॥२६॥
आगच्छ भगवन् भर्तः सर्वसृष्टिविभावन ।
परमेश कृपां कृत्वा नो गृहाण्यद्य पावय ॥२७॥
अवतारेश धामेश मुक्तेश यावदीश्वर ।
निर्गुणेश सगुणेश नो गृहाण्यद्य पावय ॥२८॥
त्वमायुस्त्वं परा सत्ता त्वं धिष्ण्यं त्वं प्रराजता ।
त्व प्रकाशश्च विज्ञानं त्वमिच्छा त्वं प्रयत्नकः ॥२९॥
त्वं क्रिया त्वं विनियोगस्त्वं फलं त्वं फलप्रदः ।
त्वं भोक्ता त्वं भोग्यवासस्त्वं भोगाधिस्थदेवता ॥३०॥
त्वं चात्मा त्वं परात्मा च त्वं सर्वं त्वयि सर्वकम् ।
सर्वेषु त्वं महाराज नो गृहाण्यद्य पावय ॥३१॥
इत्यर्थितस्तदा लक्ष्मि! त्वया साकं हरिः स्वयम् ।
अहं विचार्य सहसा सत्यलोके समागमम् ॥३२॥
गोचरो वै सभामध्ये भक्तानां भजनक्षणे ।
सर्वतेजोऽभिसम्पन्नो दिव्यरूपो महाप्रभुः ॥३३॥
व्यराजं सर्वदेवाद्यर्पितस्वर्णशुभासने ।
ब्रह्मा ननाम च विष्णुः शंभुर्ननाम मां ततः ॥३४॥
सुराद्याश्च समानर्चुर्मां प्रचक्रुश्च दण्डवत् ।
त्वां तथा मानयामासुः सावित्र्याद्याः सतीस्त्रियः ॥३५॥
आवाभ्यां चाशिषा ब्रह्मा वर्धितोऽद्भिः प्रषेचितः ।
ब्रह्माद्याश्च ततो नौ वै नैवेद्यं भोजनं शुभम् ॥३६॥
आर्पयन् ताम्बूलकादि जलं चामृतमित्यपि ।
पादसंवाहनं चक्रुः प्रार्थयामासुरुत्सुकाः ॥३७॥
कृपया पाविताः कृष्णनारायण परेश्वर ।
दिष्टा ते दर्शनं लब्धं सर्वेश्वरस्य वै प्रभो ॥३८॥
अनुग्रहेण ते चैतद् ब्रह्माण्डं पुण्यतां गतम् ।
,पावनोऽद्य समाजश्च दिवसश्च वयं ह्यपि ॥३९॥
यथा कृत्वा कृपां दत्तं दर्शनं सत्यलोकके ।
तथा कृत्वा कृपां देहि दर्शनं सर्वलोकके ॥४०॥
वस सत्ये तपस्यपि जने महरि भूतले ।
अतत्वादौ वस शीश! परब्रह्म कृपां कुरु ॥४१॥
इत्येवमर्थितश्चाऽहं त्वया साकं हि पद्मजे! ।
सर्वैस्तदा तथाऽस्त्वेवं मया तत्र प्रतिश्रुतम् ॥४२॥
अनादिश्रीकृष्णनारायणोऽहं । पुरुषोत्तमः ।
परब्रह्म स्वयं सत्ये जने तपसि भूतले ॥४३॥
महर्लोके तथा स्वर्गे गमनाय मनो दधे ।
ब्रह्मणश्चोत्सवान्ते वै विदायं प्राप्य मानवाः ॥४४॥
सुरा देवेश्वराश्चापि पितरश्च महर्षयः ।
निन्युर्मां स्वस्वलोकेषु नानारूपधरं विभुम् ॥४५॥
अनादिश्रीविभुनारायणं श्रीपुरुषोत्तमम् ।
विभ्वीश्रीसहितं चाहं भूतलादौ तदाऽवसम् ॥४६॥
एकमन्वन्तरं तत्र कृपया तत्र तत्र च ।
स्मर लक्ष्मि! तव मेऽपि प्राकट्यं पारमेश्वरम् ॥४७॥
विष्णोश्चापि च पञ्चाशद्वर्षान्ते स्वर्णकोत्सवे ।
श्वेतद्वीपे ययौ चापि त्वया साकं ततः परम् ॥४८॥
शंभोश्चापि च पञ्चाशद्वर्षान्ते स्वर्णकोत्सवे ।
कैलासे च ययौ चापि त्वया साकं परेश्वरि ॥४९॥
ब्रह्मा ज्येष्ठो मध्यमश्च विष्णुः शंभुः कनिष्ठकः ।
भ्रातरस्ते त्रयो वैराजाद् दिनैक्ये प्रजज्ञिरे ॥५०॥
एकपञ्चाशत्तमस्य वर्षस्याऽऽद्यदिने ततः ।
महोत्सवेषु तेषां वै तत्रोपस्थितवानहम् ॥५१॥
चतुर्दशसु लोकेषु मद्योगान्मानसीप्रजाः ।
पार्शनी दार्शनी चापि संगिनी च प्रजा तथा ॥५२॥
सर्वास्ता अभवँल्लक्ष्मि! नारायण्यो ममाऽऽश्रिताः ।
वैष्णव्यः सर्वथा जाता मन्वन्तरेषु तास्तथा ॥५३॥
भक्तान्यः सत्प्रजाः सर्वा मम योगेन वै तदा ।
आकल्पान्तं च ताः सर्वा नारायण्योऽभवन् प्रजाः ॥५४॥
असंख्या मेऽवताराश्च तेऽवतारा ह्यसंख्यकाः ।
स्मर तान् श्रि! त्वया साकं जानाम्यहं यथायथम् ॥५५॥
इत्येवं कथितं ते ये प्राकट्यं परमोत्तमम् ।
अथाऽन्यत्ते कथयामि वेधसः सोमवत्सरे ॥५६॥
द्वापञ्चाशत्तमे षष्टिकल्पे चतुर्थके मनौ ।
ब्रह्मैकदा सभायां स्वपुत्रानृषींश्च देवताः ॥५७॥
पितॄनुपादिदेशापि कर्मकाण्डान् सुखप्रदान् ।
ध्यानं कुरुत प्रातर्वै स्नानं कुरुत वै ततः ।
पूजां कुरुत देवानां ब्रह्मांशानां विशेषतः ॥५८॥
वैश्वदेवं च कुरुत नैवेद्यं कुरुतापि च ।
अतिथेयादियज्ञाँश्च कुरुत व्यावहारिकम् ॥५९॥
सन्ध्यां च वन्दनं भक्तिं श्रवणं कीर्तनादिकम् ।
कुरुताऽपि च विश्रान्तिं निद्रां शुद्धिं च भोजनम् ॥६०॥
दैवं पैत्र्यं पुण्यकार्यं दानं कुरुत सेवनम् ।
सतां सेवां च सत्संगं धर्मं कुरुत सत्क्रियाम् ॥६१॥
दारान् पुत्रान् दुहितॄश्च पतिं सम्बन्धिबान्धवान् ।
पोषयत पशून् गाश्च पक्षिणो जन्तुदेहिनः ॥६२॥
परोपकारं कुरुत गृहाणि वाटिकास्तथा ।
क्षेत्राणि सस्यजातानि पोषयत समाश्रितान् ॥६३॥
धर्ममर्थं च कामं चोपार्जयत यथोचितान् ।
सुखं स्वर्गं लभध्वं च पुनः पुनर्दिने दिने ॥६४॥
सृष्टिप्रवाहं कुरुत चाखण्डितं हि पुत्रकाः ।
कल्पान्ते सत्यलोकं वै समायात ततः पुनः ॥६५॥
कल्पारंभे संभवत महार्षयः सुराः पुनः ।
पितरश्च लोकपालाः सृष्टिसञ्चालनार्थकाः ॥६६॥
श्रुत्वैव ब्रह्मणः पुत्रा ये चासन् सिद्धयोगिनः ।
ब्रह्मशीला ब्रह्मव्रतास्ते पप्रच्छुः पितामहम् ॥६७॥
रुचिर्येषां न वै तत्र तेषां कर्म पितामह ।
यद्युक्तं वाऽपरं चास्ते पृथक् कृत्वा प्रबोधय ॥६८॥
श्रुत्वैवमाह वेधास्तान् कर्म द्वेधा भवेदिह ।
प्रवृत्तं च निवृत्तं च फलं द्वेधाऽपि वै तयोः ॥६९॥
उक्तं सर्वं प्रवृत्तं तद् दारपुत्रधनादिजम् ।
रागद्वेषादियुक्तं च कामक्रोधादिसंभृतम् ॥७०॥
वासनामोहयुक्तं च सम्बन्धं गृहलोभजम् ।
अत्यागो यत्र दाराणां तया लोकैषणाकृताम् ॥७१॥
द्वन्द्वानां सुखदुःखानां जन्ममरणयोस्तथा ।
आवर्त्तानां न वै त्यागो संसारान्तो न यत्र च ॥७२॥
पुनरावर्तनं यत्र जरामृत्युसमन्वितम् ।
विषयेच्छासमावाप्तिर्भोगतृष्णामयं तथा ॥७३॥
शीतोष्णादिसुसंयुक्तं शोकोद्वेगादियोजितम् ।
उत्सवाऽनुत्सवाऽऽक्रान्तं वंशविस्तारलम्बितम् ॥७४॥
प्रवृत्तं सर्वमेवैतन्मयोक्तं सृष्टिहेतुकम् ।
पूर्वे सप्तर्षयश्चापि तथा दश महर्षयः ॥७५॥
प्रजापतयो मनवः कृत्वा प्रवृत्तिकर्म तत् ।
पुनरावृत्तिरूपाणि श्मशानानि हि भेजिरे ॥७६॥
रागद्वेषयुतं शोकोद्वेगदुःखादिसंभृतम् ।
अशुद्धिकर्ममिथुनं यद्गृहे तच्छ्मशानकम् ॥७७॥
तापत्रयोद्भवो यत्र पुण्यापुण्योदयस्तथा ।
इषणात्रयसम्बन्धस्तद्गृहं वै श्मशानकम् ॥७८॥
म्रियन्ते चापि च प्रेता जायन्ते यत्र दुःखिनः ।
गर्भवासाश्च सूयन्ते तद्गृहं वै श्मशानकम् ॥७९॥
अशुद्धदेहयोर्योगो यत्र वै कामितोऽस्ति तत् ।
मृतानां मरणायैव जन्मगृहं श्मशानकम् ॥८०॥
संसारः सर्व एवास्ति श्मशानं वै प्रवर्तकम् ।
ततो भिन्नं तु यत्कर्म निवृत्तिः सा तु मोक्षदा ॥८१॥
यत्र दारग्रहो नास्ति नास्ति कामस्य वासना ।
रागद्वेषौ कामरोषौ गृहलोभो न यत्र च ॥८२॥
मोहो नास्ति नेषणा च द्वन्द्वानि सन्ति यत्र न ।
सा स्थितिः ब्रह्मशालाऽस्ति ब्रह्मविद्याप्रदायिनी ॥८३॥
ब्रह्मचर्यं यत्र चास्ति ब्रह्मार्पणं च यत्र वै ।
विषयेच्छालयश्चापि भोगतृष्णालयस्तथा ॥८४॥
आत्मतृप्तिश्चात्मरतिः परब्रह्मप्रसंगिता ।
शोकोद्वेगोष्णशीतादिस्पर्शाऽपि यत्र नास्ति वै ॥८५॥
ब्रह्मोत्सवः सदा यत्राऽच्युतगोत्रत्वमित्यपि ।
सतां सत्संग एवापि ब्रह्मार्पणपरस्थितिः ॥८६॥
निवृत्तं तद्धरौ प्रेमभक्त्यात्मकं हि कर्म यत् ।
सर्वं मोक्षप्रदं तद्वै समनुष्ठाय साधवः ॥८७॥
सन्न्यासिनस्तथा सिद्धा यतयश्चोर्ध्वरेतसः ।
ब्रह्मशीला ब्रह्मपरा सत्यः साध्व्यस्तथाविधाः ॥८८॥
त्यागमार्गाश्रिताः पूर्वे ध्रुवस्वर्गाणि भेजिरे ।
यन्न दुःखादिसंभिन्नं न च ग्रस्तं तथोत्तरे ॥८९॥
अपुनरावृत्ति सुखं चाहतं स्वर्गमुत्तमम् ।
तत्स्वर्गं श्रीभागवताः पूर्वे वै प्रतिपेदिरे ॥९०॥
भगवन्तं हरिं नारायणनारायणं प्रभुम् ।
परब्रह्माऽक्षरातीतं भजित्वा पुरुषोत्तमम् ॥९१॥
अनादिश्रीकृष्णनारायणं सर्वावतारिणम् ।
भजित्वा श्रीपतिं मुक्तपतिं धाम प्रपेदिरे ॥९२॥
तत्सेवां तद्भजनं च तद्दर्शनं तद्दास्यकम् ।
तदर्चनं च तत्सख्यं तस्मै चात्मनिवेदनम् ॥९३॥
तद्योगं तत्र सर्वस्वं समर्प्य धाम पेदिरे ।
अक्षरं परमं धाम परामुक्तिस्थलं ध्रुवम् ॥९४॥
शाश्वतानन्दसन्दोहं निवृत्तास्तत् प्रपेदिरे ।
पुरुषोत्तमयोगेन धामोत्तमं प्रपेदिरे ॥९५॥
भवन्तः साधवः सिद्धा ब्रह्मधर्मपरायणाः ।
निवृत्तिकर्म सम्पाद्य प्रयान्तु परमाऽक्षरम् ॥९६॥
इत्युक्तास्ते यतयो वै सन्तुष्टाश्चनिवर्तनम् ।
सर्वार्पणं च भजनं कृत्वाऽऽप्ताः कृतकृत्यताम् ॥९७॥
ब्रह्मा चाथ ततोऽप्याहोभयान् ऋषीन् यतीन् पुनः ।
प्रवृत्तं वा निवृत्तं वा ब्रह्मार्पणं निवर्तनम् ॥९८॥
दैह्यं वा दैहिकोत्थं वा कर्मोभयं कृतं ह्यपि ।
परमेशे च सर्वेशे प्रत्यक्षेऽर्पितमेव चेत् ॥९९॥
निवृत्तं तत् प्रजायेत मोक्षदं हरियोगतः ।
अनलस्याऽतिवेगेन सर्वं भस्मीभवेद् यथा ॥१००॥
हरेः साक्षात् सुयोगेन सर्वं भस्मीभवेत्तथा ।
श्रुत्वैवं हर्षिताश्चापि कर्मठाः ऋषयो ह्यति ॥१०१॥
निवृत्ता हर्षिताश्चापि सर्वे पप्रच्छुरेव तम् ।
पितामहं प्रणम्यैव स्मृत्वा श्रीपुरुषोत्तम् ॥१०२॥
हरेः साक्षादत्र लोके योगो भवेत् कथं हि नः ।
येनाऽर्पणात्मिकां सेवां कुर्मो दर्शय तद्विधिम् ॥१०३॥
कृत्वाऽपि प्रवृत्तिकर्म चार्पणेन च गोचरे ।
हरौ प्राप्स्याम ऊर्ध्वोर्ध्वं धामाक्षरं परं यतः ॥१०४॥
ब्रह्मोवाच तदा लक्ष्मि! तान् सर्वान् त्वरित वचः ।
सत्रं कुर्वन्तु चात्रैवाऽऽराधनात्मकमेव ह ॥१०५॥
तेनाऽऽकृष्टो हरिस्तूर्णं भक्त्यधीनो भविष्यति ।
आगमिष्यति प्रत्यक्षः सेवां वश्च ग्रहीष्यति ॥१०६॥
श्रुत्वैवं सर्वदेवाद्याश्चोभये च प्रचक्रिरे ।
नामसंकीर्तनसत्रं सत्यलोके समाहिताः ॥१०७॥
श्रुत्वाहं तापसानां वै तेषां भक्तिसुकीर्तनम् ।
आययौ च त्वया साकं लक्ष्मि! चाक्षरदेशतः ॥१०८॥
गोचरस्तत्सभामध्ये नेमुस्ते मां परेश्वरम् ।
पुपूजुश्चार्थनां चक्रुर्नित्यवासार्थमेव तु ॥१०९॥
ऋषिमध्ये सत्यलोके सिद्धमध्ये तथा पुनः ।
पितृमध्ये जनलोके मानवेषु क्षितौ तथा ॥११०॥
तथाऽस्त्वेवमहं प्राह त्वया साकं सदा स्थितः ।
अनादिश्रीमोक्षनारायणः श्रीपुरुषोत्तमः ॥१११॥
मुक्तिश्रीरितिनाम्ना त्वं श्रीमती पुरुषोत्तमी ।
अवसतं सर्वलोकेष्वनेकरूपधारिणौ ॥११२॥
ततस्ते सत्रमापूर्णं कृत्वा ययुर्निजान् गृहान् ।
प्रवृत्ताः प्रवृत्तिमाप्ता निवृत्तिं निवृत्ता अपि ॥११३॥
मदर्पणेन नैर्गुण्यं चाप्ता धाम प्रपेदिरे ।
अन्ये महर्षयो जाताः पुण्यात्मानश्च तत्स्थले ॥११४॥
एवं मया त्वया साकं प्राकट्यं मोक्षदं कृतम् ।
स्मर मन्वन्तरकालं पृथ्व्यामासमहं स्वयम् ॥११५॥
एवमन्येऽप्यवतारा मम जाताः सहस्रशः ।
लक्शोऽपि च तान् सर्वान् जानाम्यहं न चेतरे ॥११६॥
पठनाच्छ्रवणाच्चाऽस्य भुक्तिं मुक्तिं लभेद् ध्रुवाम् ।
दिव्यां च सुखसम्पत्तिमैहिकीं पारलौकिकीम् ॥११७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः एकपञ्चाशत्तमे वत्सरे स्वर्णोत्सवेऽनादिश्रीविष्णुनारायणस्य विभ्वीश्रीसहितस्य, द्वापञ्चाशत्तमे च वत्सरेऽनादिश्रीमोक्षनारायणस्य मुक्तिश्रीसहितस्य, प्राकट्यमित्यादिनिरूपणनामा सप्तत्रिंशोऽध्यायः ॥३७॥

N/A

References : N/A
Last Updated : May 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP