संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः २३२

द्वापरयुगसन्तानः - अध्यायः २३२

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वमग्निदस्य कथामपि ।
ज्वालाप्रसादनामाऽभूच्छूद्रोऽरण्यप्रपालकः ॥१॥
वृत्रप्रस्थवने कालिन्दीसरितस्तटे पुरा ।
कुटुम्बसहितस्तत्र वने वासं करोति सः ॥२॥
वन्यमूलफलादश्च काष्ठव्यापारकृत्तथा ।
घासवल्लीतृणस्तम्बौषधिव्यापारकृत्तथा ॥३॥
अहिंसकविचारोऽपि प्राणयात्राभिवृत्तये ।
निरर्थकानां काष्ठानामंगारान् विदधाति सः ॥४॥
काष्ठानां सञ्चयान् कृत्वा वह्निं ददाति तत्र च ।
अंगाराः सम्प्रजायन्ते शान्ताऽनलाः सुमूल्यकाः ॥५॥
विक्रीणाति त्वर्धदग्धान् मट्ठीस्थान् कुलसान् सदा ।
तैश्च द्रव्यैर्धनवान् स वर्तते दानपुण्यकृत् ॥६॥
जानात्ययं दारुदाहेऽसंख्यजन्तुप्रजातयः ।
दह्यन्ति सञ्चये तत्र पापं तस्य महन्मम ॥७॥
तच्छान्त्यर्थं विधातव्यं दानं विंशतिकांऽशजम् ।
धर्मकार्यं प्रकर्तव्यं साध्वीसाधुप्रसेवनम् ॥८॥
उत्सवाः श्रीहरेः कार्याः पूजनं व्रतमित्यपि ।
देवालये प्रदातव्यं देयमनाथदेहिने ॥९॥
निराश्रिताये दातव्यं दातव्यं तीर्थवासिने ।
परोपकाराय दातव्यं दातव्यं मखिने तथा ॥१०॥
तदा पापविशुद्धिर्वै जायते नान्यथा क्वचित् ।
मत्वैवं निजवस्तूनां स्वधनानां सुपात्रके ॥११॥
समर्पणं करोत्येव श्रद्धया धार्मिके जने ।
ये तीर्थार्थं समायान्ति तेभ्यो ददाति भोजनम् ॥१२॥
वस्त्रदानं तथाऽऽरण्यकोत्थौषध्यर्पणं तथा ।
करोति समिधां दानं साधुभ्योऽनलधूनये ॥१३॥
नित्यं भजते श्रीकृष्णं राधाकान्तं रमापतिम् ।
कमलेशं प्रभेशं श्रीमाणिकीस्वामिनं हरिम् ॥१४॥
यमुनायां सदा स्नाति सूर्यायाऽर्घं ददाति च ।
पितृभ्यश्च जलं श्राद्धं फलं चान्नं ददाति च ॥१५॥
ददात्यतिथये योग्यं वनिभ्योऽपि ददाति च ।
अथाऽयं कृतवान् काष्ठप्रतिमां श्रीहरेर्मम ॥१६॥
साकं श्रीमाणिकीदेव्या शोभमानां सुतैजसीम् ।
प्रसन्नवदनां शान्तां रंगशृंगारशोभिताम् ॥१७॥
सर्वावयवसम्पूर्णां दिव्याभूषणचित्रिताम् ।
प्रातश्चाऽयं सदोत्थाय स्नात्वा प्रसेवते हि ताम् ॥१८॥
काष्ठसिंहासने रम्ये स्थापितां पार्षदैर्युताम् ।
पाद्यमर्घ्यमाचमनं स्नानं तैलादिमर्षणम् ॥१९॥
गोदुग्धघृतदध्याढ्यशर्करामधुभिस्तथा ।
स्नपनं चाभिषेकं च पादांगुष्ठे करोति सः ॥२०॥
वस्त्रेण मार्जनं दन्तधावनं गण्डुषांस्तथा ।
कारयित्वा विभूषादि दिव्याम्बराणि यानि च ॥२१॥
शृंगाराणि समस्तानि गन्धचन्दनकुंकुमम् ।
पुष्पहारमुकुटादि पुष्पवेषान् ददाति मे ॥२५॥
धूपं दीपं च नैवेद्यं फलान्नमिष्टमुत्तमम् ।
जलं दुग्धं पायसान्नं दधि पक्वान्नमुत्तमम् ॥२३॥
मह्यं ददाति ताम्बूलं मुखवासं तथोत्तमम् ।
प्रदक्षिणं दण्डवच्चाऽऽरार्त्रिकं नमनं स्तवम् ॥२४॥
अपराधक्षमायाञ्चां करोत्यात्मसमर्पणम् ।
परिहारं च पूजायाः कृत्वा निवेदितान्नकम् ॥२५॥
भुंक्ते प्रसादमेवाऽयं तत्पत्नी च तथाविधा ।
नाम्ना प्रभावतीदेवी पुत्राः पुत्र्यस्तथाऽपरे ॥२६॥
भुञ्जते तत्प्रसादान्नं ततो यान्त्युद्यमाय ते ।
मध्याह्नेऽपि तथा रात्रौ पूजां मे विदधत्यपि ॥२७॥
नैवेद्यं जलपानं चाऽऽरार्त्रिकं स्तवनं तथा ।
कीर्तनं श्रीकृष्णविष्णो बालकृष्णरमापते ॥२८॥
राधेशमाणिकीस्वामिन् श्रीपते कमलापते ।
कृत्वा च परिहारं ते नयन्ति पुरतो मम ॥२९॥
गायन्ति गीतिका रम्याः स्वपन्ति च ततः परम् ।
एवं नित्यं भजमाना वर्तन्ते सर्व एव ते ॥३०॥
अथैकदा महायोगी नाम्ना नरायणायनः ।
साधुसाध्वीशतयुक्तश्चाययौ तस्य मन्दिरम् ॥३१॥
प्रभावती तथा ज्वालाप्रसादः स्वागतं सताम् ।
साधवीनां साधुवर्यस्य व्यधातां सत्कृतिं तथा ॥३२॥
आसनानि जलं मिष्टं मिष्टान्नानि फलानि च ।
मधूनि च रसाँश्चापि कन्दान् शिम्बीश्च चिर्भटान् ॥३३॥
भर्जितान्नानि शुष्काणि सक्तूँश्च चणकाँस्तथा ।
शाकानि पत्रभाजाश्च ददतुश्चातिहर्षितौ ॥३४॥
साधुसाध्व्यः प्रसन्नाश्च तृप्ताश्चासँस्तदा सुखाः ।
सायं स्नानं भोजनादि दुग्धपानं च पूजनम् ॥३५॥
श्रीहरेः कीर्तनं चक्रुर्वाद्यगीतिसुतालकैः ।
तत्रोत्सवे जना रात्रौ बहवो वै समाययुः ॥३६॥
नरा नार्यः सहस्राणि साधुदर्शनलालसाः ।
वृत्रप्रस्थनगरस्य प्रजाश्चापि समाययुः ॥३७॥
अरण्यं यमुनातीरे स्वर्गवत् त्वभवज्जनैः ।
साधूनां दर्शनं कृत्वा तिष्ठन्ति मानवास्तदा ॥३८॥
निषीदन्ति सभायां च कथाश्रवणलालसाः ।
नारायणायनस्तत्रोपादिदेश हिताय वै ॥३९॥
स्नेहेन भक्तियोगेन कृष्णस्य तत्सतां च वा ।
सतीनां सेवया मूर्तिपूजनैर्देवतार्चनैः ॥४०॥
पवित्रता भवेच्चापि दिव्यता मोक्षणं तथा ।
परमेशस्य साक्षाद्वै प्राप्तिर्भवेच्च सेवया ॥४१॥
भक्त्या भवति सान्निध्यं स्नेहेन परमात्मनः ।
मायानाशो भवत्यत्र दिव्यदृग्जायते जनः ॥४२॥
साक्षात्पश्यति गोविन्दं चान्तरे च बहिस्तथा ।
मायाऽऽवरणरहितो जायते ईश्वरो यथा ॥४३॥
गोलोकं वीक्षते त्वत्र वैकुण्ठं चाऽक्षरं पदम् ।
सेवयाऽतस्तोषणीयाः सन्तः साध्व्यो हरिस्तथा ॥४४॥
प्रसन्नानां सतामाशीर्वादैः साक्षाद्भवेद्धरिः ।
सत्सु नारायणस्त्वास्ते रवर्गमोक्षसुखप्रदः ॥४५॥
दिव्यानन्दस्य लाभार्थं सेव्याः सन्तस्तथा हरिः ।
श्रद्धया च विवेकेन सत्संगः कार्य उत्तमः ॥४६॥
धर्मो ज्ञानं विरागश्च सत्सेवा मोक्षदा इमे ।
कल्याणकारिणः सर्वे उपार्जनीयाः सद्गुणाः ॥४७॥
असत्सु नैव सहसा विश्वसितव्यमर्थिना ।
तथा सति विवर्धन्ते तृष्णाद्या दुर्गुणाः सदा ॥४८॥
क्षारभूमिसमो मर्त्यो योऽस्ति नास्तिक्यभाववान् ।
तत्र बीजं स्नेहभक्तिर्नोदेति दग्धतामियात् ॥४९॥
असज्जनप्रसंगो हि पतनस्यैव कारणम् ।
महान् पाप्मा समुदेति कुसंगिजनसंगतः ॥५०॥
सत्संगः सर्वपुण्यानां शेवधिः पापनाशकृत् ।
ससंगमूल्याऽविज्ञास्तु मानुष्याऽर्थविरुद्धगाः ॥५१॥
कुर्वते च कुसंगं वै ततो यान्त्यधमां स्थितिम् ।
कलहेन विवादेन निद्रया पापकर्मभिः ॥५२॥
अकार्याचरणैश्चापि म्रियन्ते दोषपीडिताः ।
पुनर्जन्म च मरणं निरयं चाप्यधोगतिम् ॥५३॥
विन्दन्ति याम्यनगरीं यातनास्तत्र योजिताः ।
विवेकिनस्तु लोकेऽत्र विदित्वा जडवर्ष्म च ॥५४॥
इन्द्रियाणि मनो बुद्धिं ज्ञात्वा मायामयानि च ।
त्रिगुणान् प्रकृतिं चापि वासना विविधास्तथा ॥५५॥
जीवबन्धप्रदा ज्ञात्वा भवेयुः संगवर्जिताः ।
नित्याऽभ्यासपरस्यैव नश्यन्ति वासनादयः ॥५६॥
त्यागिनो न प्रजायन्ते संस्कारा मूलवर्जिताः ।
अनादिश्रीकृष्णनारायणोऽस्त्येषां हृदन्तरे ॥५७॥
प्रवेष्टुं न ददात्येषो दोषान् भक्तहृदन्तरे ।
देहाभिमानयुक्तस्य प्रभुर्हृदि न भासते ॥५८॥
अभासे हृदये तमोमये माया विवर्धते ।
अहन्ताममते पुष्टिं गच्छतस्तेन वासनाः ॥५९॥
प्रजायन्ते तु बहुधा तृष्णातन्तुर्विवर्धते ।
पुनः पापानि जायन्ते तृष्णया विषयेष्विति ॥६०॥
तस्मादात्मा चेतनोऽस्मि देहादीनां नियामकः ।
कृष्णभक्तो ब्रह्मधामा मत्वैवं तृष्णिकां त्यजेत् ॥६१॥
अप्रमत्तेन विज्ञेन सदा भाव्यं सुखार्थिना ।
हरेः सुखार्थं सततं यतितव्यं निजार्थिना ॥६२॥
दोषास्तं नार्दयेयुर्वै ते नश्यन्ति हरेर्बलात ।
आत्मनिष्ठं जनं नाभिभवन्ति वासनादयः ॥६३॥
साधुसेवार्थिनं निष्कपटिनं भक्तमानतम् ।
साधुप्रसन्नताशीर्णा दोषाः पराभवन्ति न ॥६४॥
दुष्टस्वभावः सत्संगान्नश्यत्येव समूलतः ।
तेन दोषा विलीयेरन् सत्संगिनस्तु देहिनः ॥६१॥
आबाल्यादेव कर्तव्यः सत्संगः प्रीतिरच्युते ।
हरेर्भक्तेषु वै स्नेहः कर्तव्यो हरिदायकः ॥६६॥
तारुण्ये येन वै भक्तिः प्रवर्तेत दृढा हरौ ।
भक्तिबलेन कामाद्या नार्दयेयुर्हि देहिनम् ॥६७॥
साधून् शान्तान् प्रसेवेत विकारवर्जितान् सदा ।
विकारो विलयं गच्छेद् यौवनं तरितं भवेत् ॥६८॥
साधुजनेषु विकृतिं कल्पयेच्च कदाचन ।
दोषाणां कल्पके दोषा आविर्भवन्ति पापतः ॥६९॥
अविवेकेन दोषैर्वै कल्पितैः पीड्यते स्वयम् ।
तस्माद् दिव्यान् प्रपश्येद्वै साधून्नारायणात्मकान् ॥७०॥
यदि कश्चित्प्रतीयेत दोषः सत्सु तदा स्वयम् ।
दोषो नाऽयं गुणश्चास्ति दिव्य एव न संशयः ॥७१॥
एवं दिव्यः कल्पनीयः स्वस्य स्याद् दिव्यता तथा ।
दोषग्राही भवेद् दोषी गुणग्राही गुणी भवेत् ॥७२॥
देहत्रयं पृथङमत्वा शान्तं साधुं निषेवयेत् ।
शान्तिं व्रजेत् सेवया च शाश्वतीं पारमेश्वरीम् ॥७३॥
निश्छद्मोपासना कार्या हरेः सतां शुभावहा ।
हरेः प्रसन्नताप्राप्त्या हरित्वं जायतेऽनुगे ॥७४॥
ज्ञानदार्ढ्यं स्नेहदार्ढ्यं हरौ सत्सु प्रमुक्तिदम् ।
सेवा स्नेहेन भवति प्रित्या स्मृतिर्हि शाश्वती ॥७५॥
सत्येव तन्मयत्वं स्यात् त्र्यवस्थासु हि दर्शनम् ।
साक्षात्कारे तु सञ्जाते कर्तव्यं नाऽवशिष्यते ॥७६॥
अनादिश्रीकृष्णनारायणे मानवरूपिणि ।
देहे प्राग्दर्शनं पश्चादिन्द्रियेषु हि दर्शनम् ॥७७॥
ततोऽन्तःकरणेष्वेव ततो जीवे हि दर्शनम् ।
एवं दिव्यो हि भगवानास्ते देहेन्द्रियात्मसु ॥७८॥
दैहिकीं प्रकृतिं दृष्ट्वा कृष्णस्य दिव्यतां तु यः ।
मानसीं प्रकृतिं ज्ञात्वा दिव्यतां मनुते च यः ॥७९॥
आत्मीयां भावनां भाव्य दिव्यतां चिन्तयेत्तथा ।
सर्वा दिव्याः कृष्णलीला मोक्षदाश्चेति कल्पयेत् ॥८०॥
एवं कृष्णस्य योगेन आन्तरं बाह्यमित्यपि ।
करणं वर्ष्म सर्वाणि दिव्यान्येव भवन्ति हि ॥८१॥
दिव्येन दिव्यभगवान् गृह्यते भक्तियोगिनः ।
नाऽदिव्येन हरिर्ग्राह्यो जायते मानवोऽपि सन् ॥८२॥
भक्ता दिव्यास्ततः सर्वे दिव्यकृष्णस्य योगिनः ।
व्यवस्था अपि दिव्याश्च दिव्याः कामादयोऽपि च ॥८३॥
दिव्यं भक्तस्य सर्वं वै यत् कृष्णार्थं प्रकल्पितम् ।
जीवानां श्रेयसे कृष्णः महत्या कृपया प्रभुः ॥८४॥
अक्षरात्परमाल्लोकादिह भूमौ प्रजायते ।
कल्याणाय जनान् नैजं सत्संग कारयत्यपि ॥८५॥
नराकृतिश्च नरवत् कुरुते लौकिकीः क्रियाः ।
ता अपि तस्य लीला वै दिव्या विदन्तु मानवाः ॥८६॥
कल्याणदा समस्ता वै दिव्या भवन्तु दर्शकाः ।
एवं वै भगवान् स्वेच्छाकृतदिव्यान्निजाश्रितान् ॥८७॥
ददाति दर्शनं संगं स्वस्य भक्तस्य केवलम् ।
अतो भक्तेन्द्रियादीनि कृष्णभावं प्रयान्ति हि ॥८८॥
दिव्यकृष्णस्य सम्बन्धाद् दिव्यानि मायिकानि न ।
यथा कृष्णोऽस्ति दिव्यो वै तथा दिव्याश्च साधवः ॥८९॥
अदोषग्राहका भक्ता अपि दिव्या हि साधुवत् ।
नरा नार्यः सदा दिव्या अदोषग्राहिणस्तु ये ॥९०॥
सत्संगो दिव्य एवास्ति सन्तो दिव्या हरिस्तथा ।
निर्दोषा मोक्षदाः सर्वे मायाकार्यविवर्जिताः ॥९१॥
यस्य तेषु भवेद् दोषग्रहणं तस्य वै मतिः ।
पितृभ्यां शापिता पूर्वं साधुभिस्तु ततः परम् ॥९२॥
अतिक्रमेण साधूनां शापाद् बुद्धिः प्रदुष्यति ।
साधवो दिनवत् सन्ति दुर्बला भगवत्प्रियाः ॥९३॥
तेषामर्दनकाले वै हृदयस्थो हरिः स्वयम् ।
अर्दितो जायते तेन शप्तस्य धीः सुशापिता ॥९४॥
दग्धा भवति दुष्टा वै दोषग्राहा न निर्मला ।
तां विनाशयितुं नित्यं यतेत सेवने सताम् ॥९५॥
तन्वा मनसा द्रव्यैश्चेन्द्रियैश्च सम्पदा सदा ।
साधोः प्रसादलब्ध्यर्थं सेवायां निरतो भवेत् ॥९६॥
सर्वस्वार्पणभावेन सेवते लभते स तु ।
नैर्मल्यं निःशापतां च दिव्यतां गुणग्राहिताम् ॥९७॥
शुद्धिं लभेत्ततः कृष्णं प्रसाद्याऽक्षरमाव्रजेत् ।
साधून् प्रसाद्य च दिव्यं नारायणाश्रमं लभेत् ॥९८॥
तस्मान्नित्यं साधुजनान् प्रसेवन्तु प्रमुक्तये ।
ज्ञानाग्निना प्रदाह्येदं ब्रह्माग्नौ जुह्वतु स्वकान् ॥९९॥
इत्येवं तूपदिश्यैव ददौ मन्त्रं हरेः रमे ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥१००॥
पादवार्यमृतं तेभ्यो ददौ नारायणाय नः ।
लक्ष्मि रात्रौ प्रविश्रम्य प्रातः स्नात्वा च साधवः ॥१०१॥
प्रपूज्य पदमात्मानं भुक्त्वा फलादिकं पयः ।
भक्तानाशीर्वचश्चोक्त्वा ययुस्तीर्थाय साधवः ॥१०२॥
भक्तास्ते श्रीकृष्णनारायणं मां कृष्णवल्लभम् ।
भेजुः स्नेहेन सततं ज्वालाप्रसादभाविताः ॥१०३॥
अथोत्सवं प्रचक्रुस्ते कार्तिके द्वादशीदिने ।
शुक्ले चैकादशीरात्रौ जागरणे प्रगे सति ॥१०४॥
नृत्यतां कीर्तयतां च प्राविरासं पुरःस्थले ।
चतुर्भुजो माणिकीश्रीसहितो दिव्यभूषितः ॥१०५॥
तैः कृतामर्हणां सर्वां प्राप्य तिरोऽभवं क्षणात् ।
मूर्तौ तत्रैव नित्यं च न्यवसं प्रेमपाशगः ॥१०६॥
प्राप्ते काले मम धामाऽनयं ज्वालाप्रसादकम् ।
प्रभावतीं च तत्पत्नीं तथा भक्तान् सहस्रशः ॥१०७॥
एवं लक्ष्मि मया भक्तस्तारितो भवसागरात् ।
पठनाच्छ्रवणादस्य भवतारणमाप्नुयात् ॥१०८॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ज्वालाप्रसादाख्यस्यांऽगाराग्निकृतो भक्तस्य भक्त्या नारायणायनसाधुसमागमेन तस्य तत्पत्न्याः
सहस्रावधिदेहिनां च मोक्षणं भगवता कृतमित्यादिनिरूपणनामा द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥२३२॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP