संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १७१

द्वापरयुगसन्तानः - अध्यायः १७१

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
एवं सम्प्रेरितश्चिदानन्दो योगी प्रतापवान् ।
श्रीमानसं सर्वप्रश्नोत्तराण्याह क्रमाद् रमे ॥१॥
आनुपूर्व्येण कमले तानि मे गदतः शृणु ।
आयुःकराणि कर्माणि यावद् देही प्रसेवते ॥२॥
तावदायुःप्रसन्धानं चेहैव जायतेऽग्रगम् ।
पुण्यं सभाजनसेवा साधुसेवा शुभाशिषः ॥३॥
दानंदमश्चेन्द्रियाणां ब्रह्मचर्यं तपः शुभम् ।
योगाभ्यासो भजनं च सर्वाण्यायुःकराणि वै ॥४॥
वह्निसेवौषधसेवाऽप्यहिंसा घृतभोजनम् ।
विघसाशित्वमित्येतान्यायुर्वृद्धिकराणि वै ॥५॥
सतीतीर्थं मातृतीर्थं धर्मतीर्थं सुरार्चनम् ।
अरागित्वं ह्यभोगित्वं चैतान्यायुःकराणि वै ॥६॥
ऋष्यर्पणं तथा देवार्पणं कृष्णार्पणं तथा ।
नित्यमुक्तार्पणं ब्रह्मार्पणं चायुःकराणि वै ॥७॥
स्वर्गिणा सह मैत्री च रवर्गाऽऽयुःसम्प्रदा भवेत् ।
एवमायुर्यशोदातृ सेवते कर्म भाग्यवान् ॥८॥
आयुःक्षयपरीतात्मा विपरीतानि सेवते ।
बुद्धिर्व्यावर्तते तस्य विनाशे समुपस्थिते ॥९॥
बलं शक्तिं समाश्रित्य गर्वं चाप्यभिमानकम् ।
अत्यन्तं भोगमादत्ते विरुद्धमप्यनात्मवान् ॥१०॥
निषेवतेऽतिकष्टानि भुंक्तेऽधिकानि शक्तितः ।
दुष्टान्नामिषपानानि विरुद्धानि मिथो गुणे ॥११॥
भुंक्तेऽमितानि गुरूणि ह्यजीर्णेऽपि पुनः पुनः ।
बलातिरेकं व्यायामं व्यवायं चातिसेवते ॥१२।
सततं धनलोभाच्च भारवाहित्वमृच्छति ।
वेगवाहो भवत्येव नितरां जयकांक्षया ॥१३॥
विकृतैश्च रसैर्युक्तमन्नमत्यश्नुते जने ।
मूत्रमलादिवेगं च रुणद्धि कर्मपाशितः ॥१४॥
योग्यां निद्रां सेवते न दिवा निद्रां प्रसेवते ।
आदत्ते चाऽप्यपक्वाँश्च रसान् रसनयाऽऽहतः ॥१५॥
रोगव्याधिमयो भूत्वा देहक्षयं प्रविन्दति ।
अतिरुग्णोऽप्यनुत्साहः पराजितोऽतिकष्टकैः ॥१६॥
धैर्यं विहाय सहसा मरणाभिमुखो भवेत् ।
अपि चेद्बन्धनादीनि विपरीतानि विन्दते ॥१७॥
एवंविधैर्विपरीतैः शरीरं च्यवते द्रुतम् ।
उष्मारुद्धः कूपितश्च वायुना चातिवेगिताः ॥१८॥
बन्धान् विच्छिद्य सहसा प्राणान् क्षिपति कोष्ठलात् ।
भिनत्ति मर्मस्थानानि जीवस्वास्थ्यकराण्यपि ॥१९॥
ततः सद्यो ज्ञाननाशे जीवः प्रच्यवते स्थलात् ।
क्षरं देहं त्यजत्यत्र स्थूलं सूक्ष्माभिसंवृतः ॥२०॥
जातिमरणसंविज्ञः पुनश्चान्यत्र याति हि ।
अन्ये पश्यन्ति तं यान्तं त्यजन्तं स्थूलवर्ष्म च ॥२१॥
तथापि नैव वैराग्यं लभन्ते न भजन्ति माम् ।
म्रियन्ते तत्तथैवैते त्यजन्ति सर्वमत्र च ॥२२॥
लभन्ते मरणे पीडां मर्मणां घातनादिषु ।
गर्भसंक्रमणे चापि लभन्ते वेदनां तथा ॥२३॥
जन्मकृतां देहकृतां पुनर्मरणयोजिताम् ।
लभन्ते वेदनां जीवाः पारस्तस्या न विद्यते ॥२४॥
यदा देहं जहात्येव निरुच्छ्वासश्च दृश्यते ।
स निरूष्मा निरुच्छ्वासो निःश्रीको हतचेतनः ॥२५॥
मया च ब्रह्मणा त्यक्तो मृतात्मेत्युच्यते तदा ।
स्रोतोभिर्यैर्विजानाति चेन्द्रियार्थान् शरीरभृत् ॥२६॥
तेषां प्राणनिरोधेन स्रोतसां प्रलयो भवेत् ।
स्रोतसां मर्मवासानां भिन्नेषु मर्मसु प्रियः ॥२७॥
अप्रियो जायते गच्छन् नाभिजानाति किञ्चन ।
प्राणयुक्तः सूक्ष्मदेहसहितस्त्रिरुच्छ्वस्य च ॥२८॥
निष्क्रामन् कम्पयत्याशु स्थूलं मनागचेतनम् ।
कायात् प्रच्युत एवाऽसौ कर्मभिः स्वैः समावृतः ॥२९॥
अमितैः पापकैः पुण्यैः सहितः सूक्ष्मदेहवान् ।
प्रयाति गतिमन्यां स त्रेधा क्लृप्तां यथाकृताम् ॥३०॥
पुण्यपापसमप्राप्तां गतिं प्रयाति मानवीम् ।
इहैवोच्चावचान् भोगान् प्राप्नोत्येव स्वकर्मभिः ॥३१॥
अशुभैः कर्मभिर्लोका ह्यर्वाग्गतिं प्रयान्ति वै ।
निरये यत्र पच्यन्ते कर्मफलैः प्रयान्ति तम् ॥३२॥
पुण्यभाजस्तूर्ध्वगतिं तारामयीं प्रयान्ति ह ।
चन्द्रमण्डलमेवाऽपि सूर्यमण्डलमित्यपि ॥३३॥
एवमाद्यानि रम्याणि भुक्त्वा पुण्यक्षये पुनः ।
च्यवन्ते पृथिवीं यान्ति पुनर्जन्म पुनर्मृतिम् ॥३४॥
पुनः स्वर्गं वा नरकं प्रयान्ति कर्मयोजिताः ।
न च स्वर्गेऽपि सन्तोषो दृष्ट्वा दीप्ततमां श्रियम् ॥३५॥
नीचोच्चमध्यमा देवाः स्पृहयन्ति हरन्ति च ।
विचार्येत्थं बुद्धिमाँस्तु सूक्ष्मं देहं हरौ प्रभौ ॥३६॥
कृत्वाऽर्पणं प्रयात्येव दिव्यो भूत्वाऽक्षरं पदम् ।
नेत्रं नेत्रस्य वृत्तिं च गोलकं देवतां तथा ॥३७॥
विषयं रूपमेवापि ज्ञानं बोधं च वेदिताम् ।
मननं निर्णयं चाभिमतिं भोगं समस्तकम् ॥३८॥
तथाऽऽत्मानं च संस्कारान् स्मरणं चापि केशवे ।
आत्मनिवेदितं सर्वनिवेदितं विधाय च ॥३९॥
सूक्ष्मं देहं तथा दिव्यं विधाय वा विहाय च ।
संयोगं प्रकृतेस्त्यक्त्त्वा ब्रह्मयोगं निधाय च ॥४०॥
वासनां सर्वथा दग्धा मम भावनया रमे ।
प्रयात्येव परब्रह्म मां हरिं पुरुषोत्तमम् ॥४१॥
एवं देहत्रयं त्यक्त्वा लभते ब्रह्मशाश्वतम् ।
सर्वगन्धादिविषयान् बहिःस्रोतांसि सर्वथा ॥४२॥
अन्तःस्रोतांसि तद्वच्च फलं भोगं तथा मयि ।
सर्वं न्यस्य त्रिकं त्यक्त्वा याति मां परमेश्वरम् ॥४३॥
कर्मक्षये स्थूलदेहक्षयो भवति पद्मजे ।
पुण्याऽपुण्यक्षये सूक्ष्मदेहक्षयः प्रजायते ॥४४॥
ब्रह्मानन्दप्रवाहेण वासनाक्षय एव च ।
वासना लिंगदेहोऽयं मम भावेन लीयते ॥४५॥
अज्ञानाख्यकारणस्य देहस्य विलयोऽपि च ।
शृणु देहस्य वै प्राप्तिरात्मनस्तु यथा भवेत् ॥४६॥
सच्चिदानन्दरूपस्याऽदेवस्याऽदेहिनस्तथा ।
कारणैर्विविधैर्लक्ष्मि देहयोगः प्रजायते ॥४७॥
आत्माऽयं स्वच्छदिव्योऽस्ति स यत्राऽऽस्तेऽक्षरेऽथवा ।
अक्षरस्य प्रदेशे वा सीम्नि मायार्थसन्निधौ ॥४८॥
सन्निधिधर्ममादत्ते स्फटिकवत् स्वभावतः ।
त एव धर्मा पारक्याः पारक्यैर्याति वाच्यताम् ॥४९॥
काशप्रवृत्तिनियमा मायाधर्मा भवन्ति तान् ।
लब्ध्वा प्रकाशितश्चाऽहं प्रवृत्तो नियमान्विताः ॥५०॥
इत्येवं मनुते चात्मा मायातत्त्वादिवृत्तिभिः ।
निर्णयं चाभिमानं वा चिन्तनं मननं च वा ॥५१॥
मायाप्रभात्मकं नैजप्रभात्मकं स वेत्ति वै ।
वेदनं नैजमेवाऽपि मिश्रं मायाप्रभात्मकम् ॥५२॥
मिश्रणं चाऽस्य भ्रान्तिश्चाऽविद्याऽज्ञानाऽभिधं हि तत् ।
तेन प्रवर्तते चात्मा पुण्यपापात्मकर्मसु ॥५३॥
शुभाऽशुभानि जायन्ते कर्माणि माययाऽस्य तु ।
शुभाऽशुभानां लेपश्च जायतेऽस्य प्रवेदने ॥५४॥
ज्ञाने लेपात्तत्प्रजन्यसंस्कारेष्वपि लेपिता ।
संस्कारे धर्मरूपे यो लेपः स स्वच्छरूपिणि ॥५५॥
आधारे जायते जीवे तैर्जीवः संसरत्यपि ।
स्वेष्टभोगादिलब्ध्यर्थं सूक्ष्मयुक्तोऽपि चेहते ॥५६॥
तेन सूक्ष्मैः समेतोऽयं लभते स्थूलभौतिकम् ।
स्थूलं जाड्यं समासाद्य स्थूलैः पक्वोऽतिजाड्यवान् ॥५७॥
स्थूलभावैर्भोगवाँश्च कर्मलुब्धो भवत्यसौ ।
प्राप्य प्राप्य च कर्माणि क्षेत्रं क्षेत्रं पुनः पुनः ॥५८॥
भुंक्ते भोगान् भोगमयान् भाग्यसंस्कारदान् पुनः ।
लभते च फलं दीर्घं चिरसेव्यं च तैस्ततः ॥५९॥
अनेकजन्मभोक्तव्यं चाऽक्षयं लभते फलम् ।
एवं लक्ष्मि ह्यसंगोऽपि चाऽऽकर्षणस्वभावतः ॥६०॥
आकृष्य चान्यधर्मान् स स्वाराज्यं स्थापयत्यपि ।
अराजा च बली राज्यमाहृत्य राज्यवान् यथा ॥६१॥
तथाऽयं जायते देही समाकर्षणयोगवान् ।
अमायोऽपि मायिकोऽयं जायते न निवर्तते ॥६२॥
गाढाद् गाढतरं भावं प्रपद्यते न मुच्यते ।
चर्मकारो यथा कुण्डं दुर्गन्धं ह्यपि नोज्झति ॥६३॥
चर्मोल्बावृत एवाऽसौ दुष्टं देहं न मुञ्चति ।
शुभं तथाऽशुभं कर्म मिश्रं वाऽयं प्रपद्यते ॥६४॥
यथा प्रसूयमानस्तु फली दद्यात् फलं बहु ।
तथाऽस्य स्याद् बहु पुण्यं सत्त्वेन मनसा कृतम् ॥६५॥
पापं चापि तथा चैति पापेन मनसा कृतम् ।
मनोयुतस्ततश्चाऽयं महालसः प्रवर्तते ॥६६॥
मनोभृत्यो यथा चास्मै ददाति भुंक्त एव सः ।
पुनश्चेच्छति भोगांश्च तावदायुर्निवर्तते ॥६७॥
कामनाप्रेरितश्चाऽयं गर्भवासे प्रणीयते ।
मनसा पुण्यपापैश्च गर्भे स्वपिति निर्बलः ॥६८॥
शुक्रं शोणितसंसृष्टं कललं देहपूर्वजम् ।
गर्भाशये समाप्नोति शुभाशुभादिसदृशम् ॥६९॥
कश्चिद् विशति कलले पूर्वकर्मानुसारतः ।
कश्चिद्विशति बुद्बुदे स्वस्य कर्मानुसारतः ॥७०॥
कश्चिद्विशति मांसे च कश्चित् पेश्यां स्वकर्मतः ।
कश्चित् करण्डे विशति कश्चिदंगाढ्यपुत्तले ॥७१॥
कश्चित् प्रत्यंगमूर्तौ च कश्चिद् भ्रूणे विशत्यपि ।
पूर्वकर्मानुसारेण द्रुतं वा यदि वा चिरम् ॥७२॥
प्रसूनालप्रपुष्टे वै कालेनोष्ण्यादिपोषिते ।
सप्राणे पुत्तले जीवो विशत्येव स्वकर्मतः ॥७३॥
सौक्ष्म्यादव्यक्तभावाच्च जीवः सूक्ष्मशरीरवान् ।
विशत्येवाऽऽन्तरक्लृप्ते कर्मणा तत्र सज्जते ॥७४॥
तत्र ब्रह्म महच्चास्ते बीजस्यापि प्ररक्षकम् ।
बीजबीजं परब्रह्म निवसामि सहाऽप्यहम् ॥७५॥
कर्ता कारयिता पोष्टा धाताऽविता निभालकः ।
साक्षी चाऽसंगवान् तस्य कर्मफलप्रदायकः ॥७६॥
सर्वेषां देहिनां चाहं बीजबीजः सनातनः ।
आपूरकाणां तत्त्वानां प्रेरयिता वसामि च ॥७७॥
प्राणेन्द्रियादिजीवातुर्मया जीवन्ति जन्तवः ।
स जीवः सर्वगात्राणि गर्भस्याऽऽविश्य वै तदा ॥७८॥
दधाति प्रज्ञया सद्यः प्राणाधारे व्यवस्थितः ।
तेन स्पन्दयतेऽङ्गादि सजीवोऽयं निगद्यते ॥७९॥
यथा स्वर्णद्रवः स्वल्पः कृत्स्नां ताम्रस्य पुत्तलीम् ।
करोति वै स्वर्णमयीं तथा जीवमयीं तनुम् ॥८०॥
करोति चेतनश्चाऽयमिदं जीवप्रवेशनम् ।
यथा वह्निर्लोहपिण्डे प्रविश्य स्वस्वरूपयेत् ॥८१॥
तथा जडे प्रविश्याऽयं चैतन्येन निरूपयेत् ।
यया गृहे प्रदीपोऽपि दीप्यमानः प्रकाशते ॥८२॥
एकस्थानस्थितश्चापि स्वं चान्यं प्रति काशते ।
एवं हृत्स्थोऽपि पुरुषस्त्रिदेहं प्रति काशते ॥८३॥
पूर्वकृतं गर्भयोग्यं तत्रोल्बे भुंक्त आ नव ।
दशमे कर्मणां तत्र पूर्वस्य जन्मनस्तथा ॥८४॥
ज्ञानं प्रजायते चापि ततो बहिः प्रयाति सः ।
गर्भकर्म क्षयं प्राप्तं बाल्यकर्म समागतम् ॥८५॥
भोगार्थं तेन वशगो बालो भुंक्ते कृतं निजम् ।
अथ युवा जायमानो निसर्गविषयेच्छुकः ॥८६॥
प्रवर्ततेऽतिविषये पापं पुनः प्रजायते ।
निवर्तते विषयेभ्यः पुण्यमस्य प्रजायते ॥८७॥
दानं व्रतं ब्रह्मचर्यं सेवा ब्रह्मप्रधारणम् ।
दमः शान्तिर्दया तीर्थं व्रतं च संयमो यमः ॥८८॥
व्यलीकाऽनाचरणं च परस्वानां विवर्जनम् ।
मातापित्रोश्च शुश्रूषा देवताऽतिथिपूजनम् ॥८९॥
गुरुपूजाऽप्यहिंसा च शौचमिन्द्रियनिग्रहः ।
शुभानां चाचरणं च सतां वृत्तेन वर्तनम् ॥९०॥
एतानि यदि कुर्वीत धर्मः पुष्टः प्रजायते ।
धर्मः संरक्षितश्चैनं पाति वंशं तथा दिवम् ॥९१॥
सतां सेवां प्रकुर्वीत कुर्यात् सत्सु ध्रुवां स्थितिम् ।
आचारं पालयेत् सर्वं यत्र शान्तिर्निरन्तरा ॥९२॥
एनं धर्मं पालयेद् यो न स दुर्गतिमाप्नुयात् ।
उदयं लभते नित्यं धर्मस्य चेतनस्य च ॥९३॥
आचारा नियमा उक्ता अभ्युदयार्थमेव ह ।
एवं नियम्यते लोको गुरुभिः शास्त्रवेदिभिः ॥९४॥
नियमे वर्तमानश्च देही योगी भवेदिह ।
विषविद्याविदं नैव विषं स्पृशति वै तथा ॥९५॥
नियमे वर्तमानं संसारः स्पृशति नैव ह ।
योगे स्थितं न स्पृशति माया कर्म फलानि च ॥९६॥
योगी मुक्तो जीवन्मुक्तो भूत्वा देहात्प्रमुच्यते ।
सर्वलोकेषु योगस्थो मुक्तो देही विशिष्यते ॥९७॥
गुरुः स मोक्षदो लोके संगहीनो यतो हि सः ।
शुभं चेद् धर्ममार्गेण समर्जितं तु देहिना ॥९८॥
शुभभोगोत्तरं यद्वा कालेन महताऽथवा ।
संसारात्तरणं चास्य साधुयोगेन संभवेत् ॥९९॥
पापभोगोत्तरं यद्वा पशुपक्ष्यादिजन्मसु ।
सतां योगेन सहसा पापनाशः प्रजायते ॥१००॥
यानवाहनछायादौ पत्रपुष्पादियोगतः ।
सतां सेवाप्रसंगेन पुण्यमस्य प्रजायते ॥१०१॥
ततः सज्जन्मना प्राप्तिः स्वर्गस्य वा परस्य वा ।
ततश्चैश्वरलोकस्य ततो मोक्षं प्रयाति वा ॥१०२॥
एवं लक्ष्मि कृतं प्राप्तं भुक्त्वा कर्म प्रमुच्यते ।
पुरा सृष्टौ ममैवादेशतः पुमान् ह्यजायत ॥१०३॥
शरीरमात्मनः कृत्वा स त्रैलोक्यं समसृजत् ।
स्थावरं जंगमं चेति प्रकृतिं त्रिगुणात्मिकाम् ॥१०४॥
मम मायास्वरूपां च सृष्ट्वा पुंसे तदा ददौ ।
प्रकृतिः सा शरीराणां यया व्याप्तमिदं जगत् ॥१०५॥
मायाशबलः पुरुषः प्रधानं चासृजत् ततः ।
पुंयोगेन प्रधानाच्च तत्त्वानि विविधानि वै ॥१०६॥
हिरष्मयस्वरूपाणि ह्यजायन्त ततो विराट् ।
ततो ब्रह्मा ततो देवा मानवाद्या इमाः प्रजाः ॥१०७॥
मायामयमिदं सर्वं क्षरं तत्परमक्षरम् ।
अमृतं धाम च तदूर्ध्वं परंधाम मे स्थितम् ॥१०८॥
मयाऽऽदिष्टा ईश्वरास्तु सृष्टिमीश्वरकोटिकाम् ।
असृजन् तत्समीक्ष्याऽपि ब्रह्माऽसृजच्चतुर्विधान् ॥१०९॥
तेषां कालपरिमाणं विधाय च पितामहः ।
सर्जनं प्रलयं चाप्यकल्पयत् सुखहेतवे ॥११०॥
सुखं तु दुःखसम्मिश्रं कायममेध्यमित्यपि ।
देहाः सर्वे नाशमुखाः संसारो घोरकष्टदः ॥१११॥
जातिमरणयोगाढ्यो दुस्तरोऽतिविडम्बिभिः ।
असंगैः सुजयश्चापि सतां संगयुतैरपि ॥११२॥
निर्विद्यन्ते विवेकैश्च मार्गमाणाः परंपदम् ।
त एव प्राप्तमेतद्वै वर्ष्म त्यक्त्वा प्रयान्ति वै ॥११३॥
इत्येतत् कथितं लक्ष्मि तेऽत्र देहस्य मोक्षणम् ।
यथा च देहलब्धिश्च मोक्षप्राप्तिर्यथा च तत् ॥११४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मुक्तिधर्मेषु देहक्षयकारणानि देहप्राप्तिकारणानि देहान्मुक्तिकारणानि चेत्यादिनिरूपणनामा एक-
सप्तत्यधिकशततमोऽध्याय ॥१७१॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP