संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १४५

त्रेतायुगसन्तानः - अध्यायः १४५

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
अथापि राधिके चाग्रे कलशस्थापनादिकम् ।
कथयामि यदाह श्रीहरिर्देवायतं मुनिम् ॥१॥
कलशं जलसम्पन्नं फलरत्नादिराजितम् ।
निजयोः करयोर्धृत्वा शिरसोऽग्रे ततो भुवि ॥२॥
वक्रेण जानुना चार्धं निषद्य दक्षिणेन तु ।
करेण धारयित्वा संस्थापयेद् विधिना स्थले ॥३॥
ततो विप्रैश्च पुण्याहं वाचयेद् यजमानकः ।
यजमानवचःप्रतिवचो दधुश्च भूसुराः ॥४॥
मे पुण्याहं दीऽर्घमायुरस्तु ते ब्रूम एव तत् ।
शिवा आपः सन्तु चेति सौमनस्यं तथाऽस्तु च ॥५॥
अक्षताऽरिष्टमस्त्वेव सौमांगल्यं तथाऽस्तु च ।
पान्तु गन्धास्तथा पान्तु चाक्षता आयुरस्तु च ॥६॥
पान्तु पुष्पाणि चास्त्वेव सौश्रियं सिद्धिरस्तु च ।
पान्तु ताम्बूलानि चास्त्वैश्वर्यं पान्तु च दक्षिणाः ॥७॥
अस्तु धनं बहुविधं श्रीरस्तु चास्तु सद्यशः ।
विद्याविनयवित्तादि चास्तु चायुष्यमित्यपि ॥८॥
बहुपुत्रादिमत्त्वं च दीर्घमायुः समस्तु ते!
शान्तिः पुष्टिश्चास्तु तुष्टिर्यजमानस्य सर्वदा ॥९॥
इत्युच्चार्याऽभिसिञ्चेयुर्यजमानस्य मूर्धनि ।
भद्रं कर्णे शृणुयाम भद्रं पश्येम चक्षुषा ॥१०॥
स्तुतियोग्यं तनु प्राप्नुयाम देवहितं सदा ।
देवा भद्रं भावयन्तु चारातिश्च निवर्तताम् ॥११॥
देवसख्यं सदा चाऽस्तु तथाऽऽयुः कालवर्जितम् ।
द्रविणं पुष्कलं चास्तु सविताऽवतु सर्वतः ॥१२॥
चन्द्रश्चायुश्चामृतं च ददात्वस्मै सुदैवतम् ।
हिरण्यदा वसवोऽस्य यजमानस्य सन्तु वै ॥१३॥
इत्याशीर्वादपात्रं त्वं यजमानो विवर्धताम् ।
समाहिताऽन्तः करणाः प्रसन्नाः स्मोऽस्तु शान्तिका ॥१४॥
पुष्टिस्तुष्टिर्वृद्धिरस्तु चाऽविघ्नायुष्यमस्तु च ।
आरोग्यं शिवकर्माऽस्तु समृद्धिरस्तु कर्मणाम् ॥१५॥
वेदशास्त्रसंहितानां ज्ञानस्मृद्धिः सदाऽस्तु ते ।
धनधान्यपुत्रपौत्रस्मृद्धिरस्त्विष्टसम्पदाम् ॥१५॥
अरिष्टनाशनं चास्तु दूरेऽस्तु रोगपापकम् ।
अकल्याणं हतं तेऽस्तु श्रेयोऽस्तु सर्वभावितम् ॥१७॥
उत्तरे कर्मणि निर्विघ्नत्वं चास्तु सदा तव ।
शुभाश्च सफलाः सन्तु क्रियास्ते चोत्तरोद्भवाः ॥१८॥
तिथ्यादयः शुभाः सन्तु जलसेकेन ते सदा ।
तिथ्याद्यधिसुराः सर्वे प्रीयन्तां जलसेकतः ॥१९॥
प्रीयेतां तिथिकरणे दुर्गापाञ्चालिके तथा ।
प्रीयन्तां विश्वदेवाश्च प्रीयन्तां च मरुद्गणाः ॥२०॥
उमामातरः प्रीयन्तां प्रीयन्तामेकपत्निकाः ।
प्रीयन्तां सर्वदेवाश्च प्रीयन्तां वेदमूर्तयः ॥२१॥
प्रीयन्तां ब्राह्मणा ब्रह्म प्रीयेतां शारदाश्रियौ ।
श्रद्धामेधे सुप्रीयेतां कात्यायनी च प्रीयताम् ॥२२॥
माहेश्वरी प्रीयतां च ऋद्धिकरी च प्रीयताम् ।
सिद्धिकरी प्रीयतां च पुष्टिकरी च प्रीयताम् ॥२३॥
तुष्टिकरी प्रीयतां च प्रीयन्तां कुलदेवताः ।
प्रीयेतां भगवन्तौ च तथा विघ्नविनायकौ ॥२४॥
प्रीयन्तां ग्रामदेवाश्च हतास्ते परिपन्थिनः ।
ब्रह्मद्विषो हताश्चापि विघ्नदाश्च हतास्तथा ॥२५॥
शत्रवश्च हताः सर्वे शाम्यन्तु घोरमूर्तयः ।
शाम्यन्तु पापपुञ्जाश्च शाम्यन्तु तव चेतयः ॥२६॥
वर्धन्तां शुभकार्याणि सन्तु चापः शिवास्तु ते ।
शिवा आहुतयः सन्तु स्यातां शिवे निशादिने ॥२७॥
कामं वर्षतु पर्जन्यो ह्योषधयः फलान्विताः ।
योगक्षेमौ भवेतां ते प्रीयन्तां गृहदेवताः ॥२८॥
अनादिश्रीकृष्णनारायणश्च प्रीयतां तथा ।
पर्जन्यः प्रीयतां स्वामी प्रीयतां कार्तिकस्तथा ॥२९॥
ब्राह्मः कालश्च पुण्याहः सदा तेऽस्तु शुभक्रियः ।
अस्तु देवप्रतिष्ठाकर्मणः पुण्याहमेव ते ॥३०॥
पुनन्तु मां देवदेवाः पुनन्तु मानसं धियम् ।
पुनन्तु विश्वाभूतानि जातवेदः पुनीहि माम् ॥३१॥
पृथिव्यामुद्धृतायां च कल्याणं तु ब्रुवन्तु मे ।
ओं कल्याणं महर्द्धिं च ब्रुवन्तु ब्राह्मणा मम ॥३२॥
सत्रर्द्धि मम च ज्योतिरमृतं स्वः ब्रुवन्तु मे ।
स्वस्तिं वृद्धिं ब्रुवन्त्वेव सन्तु ब्रूमश्च भूसुराः ॥३३॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वन्ति नो बृहस्पतिर्दधातु ॥३४॥
हरिप्रिया स्वस्तिमती स्वस्तिं करोतु सर्वदा ।
ओमस्तु श्रीश्च ते लक्ष्मीः पत्न्यौ नारायणस्य वै ॥३५॥
एवं पुण्याहवाचश्च सन्तु पूर्णा भूसूरिणाम् ।
ततश्चाऽभिषेककर्म पात्रे तु कलशोदकम् ॥३६॥
धृत्वा विप्राश्च चत्वारो दूर्वाऽऽम्रपल्लवादिभिः ।
यजमानमभिषिञ्चेयुश्च त्वां प्रपुनन्त्विति ॥३७॥
पुनन्तु मां देवजनाः पुनन्तु तीर्थसागराः ।
पञ्चनद्यो जातवेदो पुनन्त्येते यजिस्थितम् ॥३८॥
साम्राज्येनाऽभिषिञ्चामि वाचां त्वां तु यजिस्थितम् ।
भैषज्येनाऽभिषिञ्चामि तेजसा ब्रह्मवर्चसा ॥३९॥
ऐन्द्रियेणाभिषिञ्चामीन्द्रस्य त्वां तु यजिस्थितम् ।
विश्वानि देवसवितर्दुरीतानि परासुव ॥४०॥
मखसत्रे तु सर्वेषां यद् भद्रं तन्न आसुव ।
ओं द्यौः शान्तिरन्तरिक्षं शान्तिश्चाध्यात्मिकी तव ॥४१॥
अनेन वाचनेनाऽत्र प्रीयतां वै प्रजापतिः ।
एवं वै राधिके पुण्याहवागुत्तरमे च ॥४२॥
मातृकापूजनं कुर्यात्त्वग्निकोणे सुपीठके ।
अक्षतानां प्रपुञ्जेषु यद्वा पूगीफलेषु च ॥४३॥
गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥४४॥
हृष्टिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता ।
गणेशश्चेति सम्पूज्या वृद्धावेता हि षोडश ॥४५॥
राधा लक्ष्मीर्माणिकी च ब्रह्मविद्यारमारतिः ।
सुगुणा मंजुला हंसा ललिता कम्भरा सती ॥४६॥
सन्तोषा कमला दुर्गा शारदार्च्याश्च षोडश ।
गणेशाय नम ओमावाहयामि गणाधिपम् ॥४७॥
ओं गौर्यै च नमो गौरीमावाहयामि ते नमः ।
ओं पद्मायै नमः पद्मामावाहयामि ते नमः ॥४८॥
ओं शच्यै च नमः शचीमावाहयामि ते नमः ।
ओं मेधायै नमो मेधामावाहयामि ते नमः ॥४९॥
ओं सावित्र्यै नमः सावित्रिकामावाहयामि च ।
विजयायै नमश्चावाहयामि विजयां नमः ॥५०॥
ओं जयायै नमो जयामावाहयामि ते नमः ।
नमः श्रीदेवसेनायै सेनामावाहयामि च ॥९१॥
ओं स्वधायै नमः स्वधामावाहयामि ते नमः ।
ओं स्वाहायै नमः स्वाहामावाहयामि ते नमः ॥५२॥
ओं मातृभ्यो नमो मातॄरावाहयामि वै नमः ।
नमो वै लोकमातृभ्यो नम आवाहयामि ताः ॥५३॥
हृष्ट्यै नमश्चावाहयाम्यो पुष्ट्यै च नमस्तथा ।
आवाहयामि तां तुष्ट्यै नम आवाहयामि च ॥५४॥
नमः श्रीकुलदेव्यै चावाहयामि नमोऽस्तु ते ।
ओं राधायै नमश्चावाहयामि प्रतिनौमि ताम् ॥५५॥
ओं श्रीलक्ष्म्यै नम आवाहयामि प्रणमामि ताम् ।
ओं माणिक्यै नम आवाहयामि प्रणमामि ताम् ॥६६॥
ओं ब्रह्मविद्यायै नमश्चावाहयामि प्रणमामि ताम् ।
रमारत्यै नमश्चावाहयाम्यस्यै नमो नमः ॥५७॥
ओं श्रियं चावाहयामि श्रीदेव्यै नमो नमः ।
ओं सुगुणां नम आवाहयाम्यस्यै नमो नमः ॥५८॥
मञ्जुलायै नम आवाहयाम्यस्यै नमो नमः ।
हंसायै च नम आवाहयाम्यस्या नमोऽस्तु च ॥९९॥
ललितायै नम आवाहयाम्यस्यै नमो नमः ।
कंभरायै नम आवाहयाम्यस्या नमोऽस्तु च ॥६०॥
ओं सत्यै नम आवाहयाम्यस्यै च नमो नमः ।
सन्तोषायै नम आवाहयाम्यस्यै नमो नमः ॥६१॥
कमलायै नम आवाहयाम्यस्यै नमो नमः ।
ओं दुर्गायै नम आवाहयाम्यस्यै नमो नमः ॥६२॥
शारदायै नमश्चावाहयाम्यस्यै नमोऽस्तु च ।
इत्यावाह्य प्रतिष्ठाप्य पूजयेदुपचारकैः ॥६३॥
प्रीयन्तां पूजया देवा देव्यस्तुष्यन्तु मातरः ।
कुण्डस्थमातृकामूर्ध्नि घृतधारां ददामि च ॥६४॥
ब्राह्मी माहेश्वरी चापि कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा घृतधारया ॥६५॥
सहधारया तुष्टा भवन्तु वरदास्तथा ।
पाद्यादिभिः पूजयेच्च धारा दिव्या बलप्रदाः ॥६६॥
तथाऽन्याः षोडशदेवीः पूजयेद् घृतधारया ।
नान्दीश्राद्धं प्रकुर्याच्च क्रमेणाऽऽचमनादिना ॥६७॥
प्राणानायम्य च कालं देशं संकल्प्य वै ततः ।
अस्य देवस्य च प्रतिष्ठानकर्मसु वस्तुभिः ॥६८॥
नान्दीश्राद्धं करिष्येऽहं विघ्नादिविनिवृत्तये ।
नान्दीमुखाः सत्यवसुसंज्ञका विश्वदेवताः ॥६९॥
ओं भूर्मुवः स्व इदं वः पाद्यं पादावनेजनम् ।
पादप्रक्षालनं वृद्धिश्चाऽस्तु माता पितामही ॥७०॥
प्रपितामहिका चैता नान्दीमुख्यो भवन्ति याः ।
ओं भूर्भुवः स्व इदं वः पाद्यं पादावनेजनम् ॥७१॥
पादप्रक्षालनं वृद्धिश्चाऽस्तु पिता पितामहः ।
प्रपितामह एवैते नान्दीमुखा भवन्ति ये ॥७२॥
ओं भूर्भुवः स्व इदं वः पाद्यं पादावनेजनम् ।
पादप्रक्षालनं वृद्धिश्चाऽस्तु सर्वा ततः परम् ॥७३॥
मातामहः प्रमातामहो वृद्धप्रमातामहः ।
सपत्नीका नान्दीमुखा ये च ये च भवन्ति ते ॥७४॥
ओं भूर्भुव स्व इदं वः पाद्यं पादावनेजनम् ।
पादप्रक्षालनं वृद्धिश्चास्तु ददामि चासनम् ॥७५॥
सत्यवसुसंज्ञकेभ्यो विश्वेदेवेभ्य इत्यपि ।
नान्दीमुखेभ्य ओं भूर्भुवः स्व इदं सुखासनम् ॥७६॥
स्वधा वोऽस्तु नान्दीश्राद्धेक्षणौ क्रियेतामों तथा ।
स्वीकुरुतां भवन्तौ च प्राप्नुवश्च सुखान्वितौ ॥७७॥
मातृपितामहीप्रपितामहीनां सुखासनम् ।
आसादयतां वः स्वाहाऽऽसादयावः सुखावहम् ॥७८॥
पितृपितामहप्रपितामहानां सुखासनम् ।
आसादयतां वः स्वाहाऽऽसादयामः सुखावहम् ॥७९॥
मातामहप्रमातामहवृद्धप्रमातामहाः ।
व आसनं स्वधा वो भूर्भुवः स्वः सुखावहम् ॥८०॥
गन्धं पुष्पं दीयते च सत्यवसुभ्य एव च ।
विश्वेभ्यो नान्दीमुख्येभ्य इदं गन्धादिकार्चनम् ॥८१॥
सम्पद्यन्तामिह वृद्धिः स्वधा भवन्त एव च ।
मातृपितामहीप्रपितामहीभ्य एव च ॥८२॥
इदं गन्धाद्यर्चनं च स्वाहा वृद्धिः समस्तु च ।
पितृपितामहप्रपितामहेभ्य एव च ॥८३॥
इदं गन्धाद्यर्चनं च स्वधा वृद्धिः समस्तु च ।
मातामहप्रमातामहवृद्धप्रमातामहाः ॥८४॥
सस्त्रीभ्यो व इदं गन्धार्चनं स्वधाऽस्तु वृद्धिका ।
इत्येवमर्चनं दत्वा भोजनस्य तु निष्क्रयः ॥८५॥
द्रव्यं दद्यात् सत्यवसु विश्वेदेवेभ्य एव च ।
युग्मभोजनपर्याप्तमन्नममृतमर्पितम् ॥८६॥
स्वधा सम्पद्यतां वृद्धिरायुस्तेजःप्रदा शुभा ।
मातृपितामहीप्रपितामहीभ्य एव च ॥८७॥
युग्मभोजनपर्याप्तमन्नममृतमर्पितम् ।
स्वधा सम्पद्यतां वृद्धिः हिरण्यदक्षिणायुतम् ॥८८॥
पितृपितामहप्रपितामहेभ्योऽपि चैव ह ।
युग्मभोजनपर्याप्तमन्नममृतमर्पितम् ॥८९॥
स्वधा सम्पद्यतां वृद्धिर्हिरण्यदक्षिणायुतम् ।
मातामहप्रमातामहवृद्धप्रमातामहाः ॥९०॥
सस्त्रीभ्यो व इदं भोज्यं पर्याप्ताऽमृतमर्पितम् ।
स्वधा सम्पद्यतां वृद्धिर्हिरण्यदक्षिणायुतम् ॥९१।
ददामि दक्षिणां द्राक्षाऽऽमलकयवनिष्क्रयाम् ।
नान्दीश्राद्धफलपूर्व्यै सस्यवसुभ्य एव च ॥९२॥
मातृपितामहीप्रपितामहीभ्योऽपि चैव ह ।
नान्दीश्राद्धफलपूर्त्त्यै ददामि दक्षिणां तथा ॥९३॥
पितृपितामहप्रपितामहेभ्योऽपि चैव ह ।
नान्दीश्राद्धफलपूर्त्त्यै ददामि दक्षिणां तथा ॥९४॥
मातामहप्रमातामहवृद्धप्रमातामहाः ।
सस्त्रीभ्यो वो ददाम्यत्र दक्षिणां निष्क्रयात्मिकाम् ॥९५॥
नान्दीश्राद्धफलपूर्त्यै द्राक्षाऽऽमलकमार्द्रकम् ।
फलप्रतिष्ठासिद्ध्यर्थं गृह्णन्तु चोत्सृजामि च ॥९६॥
नान्दीश्राद्धं सुसम्पन्नं पठित्वाऽऽर्प्यं च दक्षिणाम् ।
विश्वेदेवाः प्रीयन्तामोमिति देवविसर्जनम् ॥९७॥
नान्दीमुखा मातरश्च प्रीयन्तां तद्विसर्जनम् ।
नान्दीमुखाः पितरश्च प्रीयन्तां तद्विसर्जनम् ॥९८॥
नान्दीमुखा मातामहाः प्रीयन्तां तद्विसर्जनम् ।
अनुव्रज्य च विप्राणां वचनात् परिपूर्णकः ॥९९॥
श्राद्धविधिर्नान्दीमुखप्रासादात् परिपूर्णकः ।
अस्तु वै परिपूर्णोऽयं ब्राह्मणानां वचोऽनुगः ॥१००॥
इत्येवं राधिके कृष्णनारायणः परः प्रभुः ।
देवायतनकायाऽऽह विधिं मयोदितस्तु ते ॥१०१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रतिष्ठोत्सवे कलशस्थापनपुण्याहवाचनमातृकाद्यावाहननान्दीश्राद्धासनपूजनभोजनदक्षिणादानविसर्जनादिनिरूपणनामा पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥१४५॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP