संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ८६

त्रेतायुगसन्तानः - अध्यायः ८६

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके! पश्चादैलविलाऽवदद्धरिम् ।
भगवन्मेऽस्ति जिज्ञासा तत् क्षेत्राऽक्षरमीक्षितुम् ॥१॥
अनादिश्रीकृष्णनारायणस्तां सह्यपर्वतात् ।
आरोप्य गरुडे चैत्रे व्योम्नाऽक्षरं समाययौ ॥२॥
कुंकुमवापिकाक्षेत्रं दिव्यमक्षरसंज्ञितम् ।
सच्चिदानन्दधामाभं नित्यानन्दितमानवम् ॥३॥
दिव्यदेहिसमव्याप्तं देवपित्रादिसेवितम् ।
ब्रह्मह्रदोदसन्मिश्राऽश्वपट्टकसरोऽन्वितम् ॥४॥
सहस्रर्षिगणैश्चापि कृतावासं समुज्ज्वलम् ।
पावनं पावनानां च तीर्थानां तीर्थमुत्तमम् ॥५॥
मोक्षदानां परं मोक्षप्रदं सर्वाघनाशकम् ।
शतसाहस्रप्रासादैः शोभितं वनवल्लिभिः ॥६॥
दिव्यद्रुमैः समुद्यानैः सहस्रैः परिवारितम् ।
जलाशयैः शुभारामैः फलिपुष्पिसुगन्धितम् ॥७॥
कल्पद्रुमैः समृद्धं च चिन्तामणिप्रभासितम् ।
वर्धितं मुनिभिर्नित्यं यज्ञाऽध्ययनभक्तिभिः ॥८॥
आश्रितं चातिथिभिश्च ब्रह्मधामगमैः प्रियैः ।
प्रियाभिः श्रीहरेर्यच्च कृतकौतुकमंगलम् ॥९॥
अमृतानां ह्रदैर्युक्तं यावत्सृष्टिनिषेवितम् ।
गीर्वाणभाषाकुशलैर्वैदिकैर्धार्मिकैर्युतम् ॥१०॥
सौवर्णदण्डसंराजद्दीर्घध्वजसहस्रकम्
साप्तभौमाढ्यनिलयैः शृंगसौधैर्विराजितम् ॥११॥
व्योमयानैर्यत्र मुक्ता उड्डयन्ति नराः स्त्रियः ।
स्वर्गगाः पक्षिणो यत्र संस्कृतज्ञाः शुकादयः ॥१२॥
वदन्ति वैदिकीं भाषां गोहस्त्याद्या अपि द्विजैः ।
अग्नयो यत्र वर्तन्ते प्रदीप्ता वेदिकास्थले ॥१३॥
दानानि यत्र दीयन्ते सृष्टिपालैर्दिवानिशम् ।
यात्रिका यत्र वर्तन्ते लक्षशो मोक्षभागिनः ॥१४॥
श्रोतृणां कथकानां च सभास्थलसहस्रकम् ।
देवप्रतिमाप्रासादाः शतशोऽथ सहस्रशः ॥१५॥
विद्यन्ते कानकैव्योम्नि कलशैः शृंगशोभनैः ।
वनस्पतयो दृश्यन्ते निकुञ्जा गृहमेधिनाम् ॥१६॥
आश्रमाः ऋषिवर्याणां शोभन्ते स्वर्गिणामिव ।
तापसा यत्र विद्यन्ते कोटिशोऽश्वसरोऽभितः ॥१७॥
साधवो यत्र लोकानां कृष्णभक्तिं प्रकुर्वते ।
साध्व्यो ब्रह्मप्रिया यत्र ब्रह्मव्रतपराः सदा ॥१८॥
वसन्ति कृष्णसेवार्थं क्षेत्राऽक्षरकृताश्रयाः ।
ज्ञानयज्ञा ब्रह्मयज्ञा दानयज्ञा भवन्ति च ॥१९॥
सेवायज्ञा मोक्षयज्ञास्तृप्तियज्ञा भवन्ति च ।
कथायज्ञाः सततं च विप्रर्षयो वसन्ति च ॥२०॥
व्रतयज्ञाः सत्रयज्ञा उद्यापनविधिप्रथाः ।
तीर्थयज्ञा हरेर्नाम्नां कीर्तनक्रतवः सदा ॥२१॥
वर्तन्ते सततं यत्र देवाराधनरीतयः ।
दिव्यपावनहृदया वसन्ति यत्र देहिनः ॥२२॥
कृष्णनारायणस्वामिन् परब्रह्मेतिवादिनः ।
कम्भरानन्दनकृष्ण गोपालात्मज माधव ॥२३॥
श्रीपते राधिकाकान्त सर्वात्मन् भव मे प्रिय ।
इत्येवं भजमानास्तं बालकृष्णं वसन्ति ते ॥२४॥
वैरहीनास्तिरश्चोपि ददर्शैलविलाऽऽश्रमे ।
लोमशस्य रमणीये ब्रह्मप्रियाद्यधिष्ठिते ॥२५॥
मूर्तयस्तन्निवासिन्यस्तेजःप्रचुरशोभनाः ।
तया व्योम्ना वीक्षिता वै यानस्थयैलया तदा ॥२६॥
भ्रमणं तद्विमानेन कृत्वा क्षेत्रप्रदक्षिणम् ।
अवाततार प्रासादे कृष्णनारायणस्य सा ॥२७॥
सह श्रीस्वामिना सार्धं ययौ श्रीकम्भरां प्रति ।
ददर्श पूजयामास ववन्दे च ननाम च ॥२८॥
ततो गोपालकृष्णं सा ययौ ननाम पादयोः ।
ततो गजासनं गत्वा स्वामिनं सहयायिनम् ॥२९॥
अनादिश्रीकृष्णनारायणं कृतपरिश्रमम् ।
बालरूपं परब्रह्म सिषेवे देहमर्दनैः ॥३०॥
पादसंवाहनं चक्रे दासीव श्रीहरेस्ततः ।
तीर्थान्यश्वसरःस्थानि ययौ सस्नौ विधानतः ॥३१॥
जलं कुंकुमवाप्याश्च पपौ दधार मस्तके ।
ततः श्रीलोमशं नत्वा पूजयित्वा विधानतः ॥३२॥
ब्रह्मप्रियाः सर्वकन्या मिलित्वा मन्दिरं ययौ ।
बालकृष्णस्त्वैलविला भोजयामास पायसम् ॥३३॥
पाययामास मधुरं वारि स्वचरणामृतम् ।
पावयामास भक्तां स्वां रञ्जयामास भावतः ॥३४॥
ततः साऽक्षरभूमिं तां विलोक्य स्थातुमानसा ।
प्रार्थयत्परमात्मानं सदा वासं सती यदा ॥३५॥
चैत्रे हरिर्ददौ तस्यै रूपद्वयं समं शुभम् ।
छायां संप्रेषयामास पुलस्त्यं प्रति वै तदा ॥३६॥
ऐलविलां दिव्यरूपामरक्षत् स्वान्तिके सदा ।
ब्रह्मव्रतधरां साध्वीं साधुधर्मान्वितां सतीम् ॥३७॥
अथ तस्या वरदानं सफलं समजायत ।
विश्रवसोऽभवन्पत्न्यश्चतस्रः कुलवर्धिकाः ॥३८॥
पुष्पोत्कटा च वाका च कैकसी देववर्णिनी ।
ज्येष्ठं वैश्रवणं यक्षं सुषुवे देववर्णिनी ॥३९॥
कैकस्यजनयत् पुत्रं रावणं राक्षसाधिपम् ।
कुभकर्णं शूर्पणखां तथैव च विभीषणम् ॥४०॥
पुष्पोत्कटाऽप्यजनयत् पुत्रान् विश्रवसः शुभान् ।
महोदरं प्रहस्तं च महापार्श्वं खरं तथा ॥४१॥
कुंभीनसीं तथा शृंगीमन्याश्च शतकन्यकाः ।
वाकाजास्त्रिशिराश्चैव विद्युज्जिह्वश्च दूषणः ॥४२॥
क्रूरं कन्याशतं चापि पौलस्त्यवंशजा दश ।
रक्षोभावयुताः सर्वयुगधर्माश्रयास्तथा ॥४३॥
तपोयुक्ता दानयुक्ता रागयुक्ताः सकल्मषाः ।
सत्याऽसत्योभययुक्ता बलदर्पसमन्विताः ॥४४॥
कलिधर्माश्रिताश्चापि यन्नाशार्थं हरिः स्वयम् ।
रामरूपं विधत्ते च प्रहन्ति राक्षसाँस्ततः ॥४५॥
पापानि क्षालयित्वा ते यान्ति वैकुण्ठवासिताम् ।
ऐलविलावरदानप्रतापेन तु वंशजान् ॥४६॥
सबलान् राक्षसान् कृष्णचक्रं हन्ति युगे युगे ।
राधिके मम चक्रं वा जलं वा तुलसीदलम् ॥४७॥
पदं वा येन सम्प्राप्तं मुक्तो भवति कोऽपि यः ।
यक्षो वा राक्षसो वाऽपि दानवो दैत्य इत्यपि ॥४८॥
विश्रवाः सिंहले द्वीपे ययौ वंशयुतस्ततः ।
ऐलविला तपः स्थाने चक्रे यत्र हरिः स्वयम् ॥४९॥
तद्रक्षां च तपसोऽपि परीक्षां प्रचकार ह ।
तत्तीर्थं चैलवैलेयं शृंगं सह्याद्रिभूभृतः ॥५०॥
सजलं जलकुण्डेन प्रस्रवणेन राजितम् ।
पावनं श्रीकृष्णनारायणपादरजोन्वितम् ॥५१॥
सञ्जातं मोक्षदं यत्र वृक्षस्तम्बात्मको हरिः ।
समभूद् वर्षमात्रं वै वर्षमात्रं शुकादयः ॥५२॥
हरिणा धृतरूपाश्च तद्वंशा वैष्णवाश्च ते ।
सह्याद्रौ सह्यपक्षिस्त्रीजन्यास्ते हरिवंशजाः ॥५३॥
दिव्या दिव्यस्वरूपाश्च वसन्ति सुसुखान्विताः ।
यत्र वृक्षाः पावनाश्च हरिवंशोद्भवास्तथा ॥५४॥
यत्राऽवग्रहलेशोऽपि सह्याद्रौ न कदाचन ।
यत्राऽनलदवो नास्ति न हिंस्रोपद्रवस्तथा ॥५५॥
श्वेतवर्णाश्च करिणश्चतुर्दन्ता महोच्छ्रयाः ।
हरिवंशोद्भवा यत्र वर्तन्ते देववाहनाः ॥५६॥
शरभाश्चोच्छ्रिता यत्र हरिवंशोद्भवाः शुभाः ।
शुभ्रवर्णा वसन्त्येव द्विशुण्डाः सिंहजातयः ॥५७॥
श्वेताः स्वस्तिकयुक्ताश्च भुजगाः पावनास्तथा ।
निःक्ष्वेडा हरिवंशोत्थाः श्वेता मयूरजातयः ॥५८॥
वर्तन्ते दिव्यरूपास्ते हरेर्वंशोद्भवा हि ते ।
सह्याद्रिः सर्वथा तीर्थोत्तमं तस्य वनानि च ॥५९॥
पञ्चवर्षाणि वै हरेर्योगात् पावित्र्यवन्ति च ।
पठनाच्छ्रवणाद् राधे भुक्तिमुक्तिप्रदानि च ॥६०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने ऐलविलायाः कुंकुमवाप्यागमनं रूपद्वयं, हरिवंशीयप्रजायाः सह्याद्रौ वासश्चेतिनिरूपणनामा
षडशीतितमोऽध्यायः ॥८६॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP