संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २९८

त्रेतायुगसन्तानः - अध्यायः २९८

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके युगपद् रात्रौ स्वांगनानां सुखप्रदः ।
जजागार हरिर्वाद्यैर्मंगलैः स्तवनैः प्रगे ॥१॥
जजागरुर्विधेयार्था ब्राह्मे मुहूर्तके तदा ।
हरिः प्राह च सर्वाभ्यो ध्याने तिष्ठत मे क्षणम् ॥२॥
मम योगेन दिव्याः स्थो भवत्यश्चाऽद्य योषितः ।
मुक्ता मायाविहीनाश्चाऽऽवरणादिविवर्जिताः ॥३॥
इत्युक्ता राधिके! सर्वाः कृष्णमाधवयोषितः ।
पतिव्रताः स्वकान्ताज्ञां लब्ध्वा ध्याने स्थिताः क्षणम् ॥४॥
तावद्भगवति सर्वा नाडीप्राणवशास्तदा ।
संहृत्य नाडिकाप्राणान् समाधौ हृदये ययुः ॥५॥
विस्मृता देहभानं ता हृदये कान्तसन्निधौ ।
ददृशुः कान्तमूर्तिस्थं ब्रह्मतेजोतिभासुरम् ॥६॥
तेजसां राशयस्तत्र महार्णवा इवाऽभवन् ।
तत्र व्यलोकयन् स्वर्गं सर्वदेवालयाँस्ततः ॥७॥
ततोऽग्रे स्वविमानेन स्वामिना सह तत्परम् ।
ययुः पितृप्रदेशाँश्चाऽऽलोकयन् पुण्यभासुरान् ॥८॥
ययुस्ततोऽपि चाग्रे वै कृष्णकान्तेन संयुताः ।
सत्यलोकं ययुः सर्वास्तन्निवासैश्च सत्कृताः ॥९॥
दिव्यभावं समापन्नाः पृथिव्यावरणं दृढम् ।
विभिद्य प्रययुः सर्वाः सलिलावरणं ततः ॥१०॥
अग्रे ता दृष्टवत्यश्च वैकुण्ठं तेजसोऽन्तिकम् ।
आवरणस्य सन्धौ वै तत्र श्रीरामसेविकाः ॥११॥
सीतारमाद्यास्तासां वै स्वागतं संव्यधुर्मुदा ।
रामादित्यश्चकाराऽपि स्वागतं परमात्मनः ॥१२॥
ततश्चाऽग्रे ययुस्तत्र मरुत्पटं विहाय च ।
व्योमपटं तथाऽहंभित्तिकां विहाय चोर्ध्वके ॥१३॥
महत्तत्त्वात्मकं चावरणं विहाय चोपरि ।
ययुः कान्तेन सहिताः शुभं वैराजमन्दिरम् ॥१४॥
तत्र तेनाऽर्चितः कृष्णनारायणः परेश्वरः ।
पूजिताश्च हरेः सर्वा वैराज्या राजयोषिता ॥१५॥
ततश्चाग्रे ययुः सर्वा हिरण्यगर्भमण्डलम् ।
महाविष्णोर्महाराज्यं यत्र गोपालकृष्णकः ॥१६॥
निजेश्वरः श्रीदेव्या च महालक्ष्म्याख्ययोषिता ।
तथा श्रीकम्भरादेव्या सह तत्र विराजते ॥१७॥
ताभिश्च पूजितो देवः कान्तपिता ततश्च वै ।
कान्तमाता पूजिता च ताभ्यां श्रियश्च सत्कृताः ॥१८॥
भोजिता आश्लिष्य चाशीर्वादैः सम्यक् प्रयोजिताः ।
पतिश्च पूजितश्चाज्ञामादाय चोर्ध्वके स्तरे ॥१९॥
पतियुक्ता विमानस्था ययुर्भूम्नो महास्थलम् ।
भूम्न्या देव्या सत्कृतास्ता भूम्ना च सत्कृतो हरिः ॥२०॥
तद्विभूतीर्विलोक्याऽग्रे वासुदेवाऽऽलयं ययुः ।
वासुदेवी चकाराऽऽसां सत्कारं बहुभाविता ॥२१॥
सुसत्कारं हरेश्चक्रे वासुदेवनरायणः ।
अमृतानां प्रपानं च पीयूषभोजनादिकम् ॥२२॥
वासुदेव्यः कारयामासुः प्रपूजां व्यधुस्तथा ।
अथाऽवतारधामानि प्रदर्श्य भगवाँस्ततः ॥२३॥
अक्षरं धाम परमं निजं जगाम वै हरिः ।
ब्रह्मह्रदे स्नपयित्वा निष्कास्याऽक्षरतेजसि ॥२४॥
निजमूर्तौ ततो लीनीकृत्य सर्वाश्च वै तदा ।
मुक्ता दिव्याश्च सारूप्यान्विता विधाय वै तदा ॥२५॥
स्वेन रूपेण निष्पन्नाः सर्वावरणवर्जिताः ।
पुरुषोत्तमभावाश्च परब्रह्मात्मिकाश्च ताः ॥२६॥
रूपधर्मस्वभावैश्च गुणैः सर्वात्मना हरिः ।
स्ववद् व्यधात् तदा चात्र राधे किं वै वदामि ते ॥२७॥
कुंकुमवापिकाक्षेत्रे शरीराणि स्वयोषिताम् ।
धामयोग्यानि जातानि मायिकत्वं लयं गतम् ॥२८॥
चैतन्यैकरसानन्दात्मकानि सन्ति सर्वदा ।
सार्वज्ञ्यात्मज्ञानपिण्डविकासाढ्यानि तानि हि ॥२९॥
सम्पन्नान्यभिनिष्पन्नान्येव धामगतानि वत् ।
प्रजातानि ततो ब्रह्मह्रदे स्नानात्ततोऽपि च ॥३०॥
ब्राह्मीतनुस्वरूपाणि मुक्तात्मकानि सन्ति च ।
अक्षरब्रह्मरूपाणि तेजोमयानि तानि वै ॥३१॥
प्रजातान्यथ मूर्तिस्थितिलाभतोऽधिकानि वै ।
भगवद्रूपं प्राप्तानि भागवतानि सन्ति वै ॥३२॥
प्रजातानीति चैतन्यब्राह्मभागवतानि हि ।
ज्ञानतेजःसुसारूप्याभिधानानि भवन्ति हि ॥३३॥
तत्राऽसंख्याभिरेताभिर्मुक्तानीभिः प्रसेवितः ।
मुक्तैश्च सेवितः श्रीमान् कृष्णनारायणः प्रभुः ॥३४॥
दर्शयामास ताभ्यो वै साम्राज्यं त्वक्षरात्मकम् ।
सार्वभौमं महाराज्यं सृष्टित्रयोर्ध्वसंस्थितम् ॥३५॥
निजैश्वर्याणि सर्वाणि विभूतीः सकला अपि ।
नित्यानन्दानि भोग्यानि दर्शयामास माधवः ॥३६॥
स्मृद्धीदिव्यां मण्डलानि मुक्तानीनां समन्ततः ।
मुक्तानां मण्डलकोटीर्दर्शयामास कान्तकः ॥३७॥
उद्यानानि विचित्राणि मन्दिराणि शुभानि च ।
सर्वासां निजवासाँश्च दर्शयामास कृष्णकः ॥३८॥
सम्पदः सर्वदिव्याश्च सर्वसौभाग्यकानि च ।
सर्वेष्टकल्पमणिकान् दर्शयामास कौस्तुभान् ॥३९॥
निजमूर्तेः किरणानि पुष्टिदानि समन्ततः ।
तृप्तिदानि सुखावाप्तिप्रदान्यानन्ददानि च ॥४०॥
रतिप्रीतिहर्षदानि कामकल्पप्रदानि च ।
नित्यानन्दभृतान्येव दर्शयामास वै पतिः ॥४१॥
सर्वविधास्तथा शालाः सेवायोग्या नवा नवाः ।
यथेष्टाऽव्याहताश्चापि विहाराणां स्थलीः शुभाः ॥४२॥
अनादिश्रीकृष्णनारायणव्याप्ता ह्यदर्शयत् ।
वेषभूषाम्बरशृंगारादीन् दिव्यानदर्शयत् ॥४३॥
रहस्यभाववासाँश्च शय्या रम्या अदर्शयत् ।
तत्रत्यं सर्वमेवाऽऽभ्यो दर्शयित्वा ततःपरम् ॥४४॥
परब्रह्मानन्दमयं भोजनं पानमुत्तमम् ।
ताम्बूलकं ददौ ताभ्यो विहारं प्रददौ सुखम् ॥४५॥
ऐकान्तिकं सुखं चापि रहस्यजं ददौ प्रभुः ।
ततो धाम्नो महामुक्तकृतां पूजां शुभोचिताम् ॥४६॥
जग्राह भगवाँस्तासां सन्निधौ मुक्तयोषिताम् ।
मुक्तानीभिश्च मुक्तैश्च कृतां पूजां च ता अपि ॥४७॥
जगृहुर्दिव्यरूपाश्च स्वागतं माननं बहु ।
एवं निजं गृहं सर्वं प्रदर्श्य भगवान् हरिः ॥४८॥
अक्षरात् प्रययौ श्रीमद्गोलोकं धाम वै ततः ।
श्रीकृष्णेन कृतं तत्र स्वागतं परमात्मनः ॥४९॥
राधादिभिः कृतं तत्र सम्मानं हरियोषिताम् ।
कामधेनुपयःपानं ददू राधादयस्तदा ॥५०॥
पायसान्नानि भोज्यानि शृंगाराणि ददुस्तथा ।
ततः शीघ्रं च वैकुण्ठं ययौ ताभिः सह प्रभुः ॥५१॥
तत्र कृतं स्वागतं च लक्ष्म्या कमलया तथा ।
भार्गव्या च श्रिया विकुण्ठया चान्याभिरित्यपि ॥५२॥
नारायणेन च कृतं सन्मानं श्रीहरेस्तदा ।
पूजनं स्तवनं चापि प्राप्य प्रदर्श्य भूतिकाः ॥५३॥
सादाशैवं ह्रि कैलासं दिव्यं ययौ स्वयं प्रभुः ।
तत्रत्याश्च समग्राश्च विभूतीर्भगवान् प्रियाः ॥५४॥
दर्शयामास शैवीश्च दुर्गाद्याश्चाप्यपूजयन् ।
गणाः सर्वेऽपि वै तत्र चक्रुर्हरेः प्रपूजनम् ॥५५॥
ततो ययौ स ताभिर्वै सहितः श्रीहरिः खलु ।
कौतुकार्थं महामायाधाम मायामयं शुभम् ॥५६॥
व्यलोकयन् हरेः कान्तातुल्याः कान्ताश्च कोटिशः ।
सर्वा ब्रह्मप्रियास्तत्र सम्मानं बहु लेभिरे ॥५७॥
मायाभिश्च विचित्राभिः कन्याभिश्चाभिपूजिताः ।
सेविता बहुधा तत्र मायिकैर्वस्तुसत्तमैः ॥५८॥
भोज्यपानसुभोगैश्चाम्बरभूषाप्रसाधनैः ।
सर्वोत्तेजकचूर्णैश्च शृंगाररसवर्धकैः ॥९९॥
सर्ववेषोपकरणैः सर्वसौभाग्यवस्तुभिः ।
सर्वानन्दप्रदैर्भावैः सेविताः पूजिताः स्त्रियः ॥६०॥
महामाया स्वयं तत्र पादसंवाहनं हरेः ।
चकारेति महाश्चर्यं प्रापुः सर्वा हरिस्त्रियः ॥६१॥
राजराजेश्वरी सर्वेश्वरी राज्ञीश्वरी हि सा ।
स्वपतिं सेवमाना वै सर्वाभिरवलोकिता ॥६२॥
प्रदर्श्य च हरिर्मायाधाम पश्चाद् द्रुतं ततः ।
विष्णोर्धाम ययौ तत्र वैष्णव्यो माननं व्यधुः ॥६३॥
सर्वासां स्वागतं नीराजनं प्रपूजनं तथा ।
भोजनं पानमिष्टं च ददुर्वस्त्राम्बराणि च ॥६४॥
ततः श्रीबालकृष्णोऽसौ ययौ प्रियाभिरञ्जनः ।
शतमस्तकविष्णोश्च सहस्राननशार्ङ्गिणः ॥६५॥
लक्षाननस्य विष्णोश्च कोट्याननस्य शार्ङ्गिणः ।
अब्जनेत्रस्य शंभोश्च पद्माननस्य वेधसः ॥६६॥
परार्धाननसंशोभद्वेधसोऽण्डानि वै हरिः ।
दर्शयामास सर्वाणि सृष्ट्यानन्त्यमयानि हि ॥६७॥
तैस्तैः सम्पूजितः कृष्णनारायणः प्रियोनिजः ।
दर्शयामास तेषां च विभूतीः स्वसमर्पिताः ॥६८॥
अनादिश्रीकृष्णनारायणार्पिता विभूतिकाः ।
भुञ्जते सर्व एवैते ब्रह्मप्रियाभिरेव तत् ॥६९॥
विलोकितं हि साक्षाद्वै समाधौ राधिके तदा ।
ततस्ता वै समादाय सूर्यचन्द्रादिकान् ग्रहान्॥७०॥
दर्शयामास लोकस्थान् निरयात्मकसंस्थितान् ।
तान् विलोक्य तदा तासां मनो लग्नं न तत्र वै ॥७१॥
शीघ्रं ता आनयामास क्षेत्रं कुंकुमवापिकाम् ।
नैजे दिव्याक्षराख्ये वै मण्डपे भवने शुभे ॥७२॥
आक्षरेण समे तत्र मनः स्थैर्यमवाप ह ।
समाधितश्च ताः सर्वा जजागरुस्तदा निजान् ॥७३॥
देहान् धामगतान् दिव्यान् प्राप्तानमानवान् परान् ।
ददृशुश्चावरणभाववर्जितानप्यभौतिकान् ॥७४॥
अमायिकान् सदा त्वेकरूपान् क्षुत्तृड्विवर्जितान् ।
मायागुणैर्विहीनाँश्च धामैश्वर्यसमन्वितान्॥७५॥
सर्वधामस्वभावाँश्चाऽक्षरतुल्यसुखात्मकान् ।
ब्रह्मानन्दभराँश्चापि दिव्यवेषाभिशोभितान् ॥७६॥
पत्यन्यूनसमैश्वर्यान् दिव्यताशेवधिस्थितीन् ।
महानन्दभरा जाताः समर्था बालकृष्णवत् ॥७७॥
एवमासाद्य दिव्यत्वं पतिं प्राप्य च तास्तदा ।
सार्वज्ञ्यं लेभिरे पत्न्यो वधूटयोऽप्यवधूटिकाः ॥७८॥
एवं ददौ हरिस्ताभ्यो निजसाम्यं हि शाश्वतम् ।
राधिके त्वं मया यद्वत् कृता स्वसाम्यशोभिता ॥७९॥
कृष्णनारायणेनैवं कृता वै निजयोषितः ।
पृथिव्यावरणं भित्त्यावरणं च गृहावृतिम् ॥८०॥
यासां न विद्यते व्याघातश्च द्वारपिधानके ।
जलमध्ये समुद्रादौ नदीप्रवाहणे हिमे ॥८१॥
वृष्ट्याद्याभिः पराभूतिर्यासां देहे न विद्यते ।
वह्निदाहो न चासां वै दाहः सूर्यातपैर्न च ॥८२॥
वाडवानल एवैता विद्युद्वा न दहत्यपि ।
सूर्ये चन्द्रे ग्रहान्ये च स्वतन्त्रा गन्तुमेव ताः ॥८३॥
श्वासाधीना न चैताश्च न वायुः शोषयत्यपि ।
प्राणायामोर्ध्वभावास्ता विद्यन्ते ब्रह्मयोषितः ॥८४॥
तन्द्रालस्यगुरुत्वानि विद्यन्ते नैव सर्वथा ।
विषेण वा नैव चासां पराभवो भवत्यपि ॥८५॥
शस्त्रघातो नापि देहे भेदको जायते क्वचित् ।
रोगाः स्थातुं न च शक्नुवन्ति तासु च मायिकाः ॥८६॥
दूरश्रवणसिद्धिश्च दूरप्रत्यक्षसिद्धिका ।
दूरग्रहणसिद्धिश्च दूरालापादिसिद्धयः ॥८७॥
मनोजवित्वमेवाऽऽसां सूक्ष्मभावित्वमित्यपि ।
महद्भावित्वमेवाऽपि सर्वकामावसायिता ॥८८॥
सर्वस्य वशता चापि कोटिरूपादिधारिता ।
ब्रह्माण्डान्तरगमनं शीतोष्णानभिभूतता ॥८९॥
संकल्पसृष्टिकर्तृत्वं सिद्ध्यैश्वर्याणि यानि च ।
तान्यासां सम्प्रवर्तन्ते बालकृष्णकृपावशात् ॥९०॥
कल्पलताः कल्पगावः कल्पपात्राणि यानि च ।
कल्पमणयश्चाप्यासां वर्तन्ते कल्पनावशाः ॥९१॥
इत्येवंविधमैश्वर्यं चातुलं च क्षणे क्षणे ।
तासामवर्तत राधे! ददृशुर्व्युत्थितास्तदा ॥९२॥
शरीराणि धाममुक्तमयानीत्यवलोकयन् ।
प्रसन्नाश्चाभवन् सर्वा मायागर्वविवर्जिताः ॥९३॥
ततः सर्वाः समुत्थाय बालकृष्णं निजेश्वरम् ।
दिव्यरीत्याऽप्यसेवन्त स्नानपूजनभोजनैः ॥९४॥
श्रीमद्गोपालकृष्णश्च बालकृष्णादयस्तथा ।
कृतस्नानाह्निकेभ्यश्च महीमानेभ्य आर्पयन् ॥९५॥
पूजनानि भोजनानि सत्काराणि धनानि च ।
तृप्तास्ताम्बूलकान्याप्य सर्वे गन्तुं निजान् निजान् ॥९६॥
देशान् लोकान् महीमाना अर्थयामासुरच्युतम् ।
श्रीमद्गोपालकृष्णं च तथा श्रीकम्भरासतीम् ॥९७॥
हरेः पिता क्षमां तेभ्यो ययाचे न्यूनसेवने ।
भवतामागमेनाऽयं प्रोत्सवः शोभनोऽभवत् ॥९८॥
पुनर्भगवतां योगो दर्शनं वा कदा भवेत् ।
अवश्यमत्राऽऽगन्तव्यं ज्ञात्वा नैजं वशानुगम् ॥९९॥
इत्युक्त्वा प्रणनामाऽपि विदायं प्रददौ बहु ।
पूजां चकार बहुधा द्रव्याणि प्रददौ तथा ॥१००॥
स्वर्णरूप्यकहीरकान् पूजायां प्रददौ पिता ।
कर्मचारिभ्य एवाऽसौ पारितोषिककान् ददौ ॥१०१॥
दीनाऽनाथाऽतिथिवर्गेभ्यश्च ददौ यथेष्टकम् ।
दासभृत्यकलाविद्भ्यः प्रददौ तुष्टिकृद्धनम् ॥१०२॥
राजभ्यश्चापि सर्वेभ्यो ददौ सुमुकटानि वै ।ऽ
देवेभ्यश्चेश्वरेभ्यश्च किरीटान् प्रददौ प्रभुः ॥१०३॥
देवीभ्यश्चापि नारीभ्यो वेषाभूषादि सन्ददौ ।
सर्वेभ्यः प्रददौ स्वेष्टं सर्वेष्टं पारितोषिकम् ॥१०४॥
अवतारास्तथा व्यूहा भूमाद्याश्च विराजकाः ।
विष्णवोऽजाः पितरश्च सुराः सिद्धा महर्षयः ॥१०५॥
मानवास्तलवासाश्च तीर्थाद्रिसरितादिकाः ।
सर्वे तुष्टा अवदँश्च सन्तुष्टाः स्म सदा तव ॥१०६॥
गोपालकृष्ण! यास्यामः स्वस्त्यस्तु ते सुतस्य वै ।
कन्यकानां तथा स्वस्ति कुशलं वोऽस्तु सर्वदा ॥१०७॥
इत्युक्त्वा सज्जभावास्ते सज्जोपकरणादिकाः ।
विमानानि सज्जयित्वाऽभवन् प्रस्थानतत्क्षणाः ॥१०८॥
परस्परं महीमानाः सम्बन्धिनः सुहृज्जनाः ।
मिमिलुर्वक्षसा वक्षो दत्वा नार्योऽपि तत्तथा ॥१०९॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सप्तम्यां प्रातः सर्वासां समाधौ सृष्टित्रयाऽक्षरधामादिप्रदर्शनं, तासां शाश्वतदिव्यमुक्तस्वभावीकरणम्,
महीमानभोजनपूजनदानक्षमाविदायादि, क्षेत्रदेवपारितोषिकादि चेतिनिरूपणनामाऽष्टनवत्यधिकद्विशततमोऽध्यायः ॥२९८॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP