संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १८१

त्रेतायुगसन्तानः - अध्यायः १८१

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके गोपि! सश्रीकृष्णनरायणः ।
भाद्रकृष्णद्वितीयायामल्वीनरभुवं प्रभुः ॥१॥
गिरीशमुनिनाऽऽदिष्टस्थले निजविमानकम् ।
पश्यन् प्रजाः प्रतीक्षन्तीर्व्योम्नोऽवातारयन्मुदा ॥२॥
विमानानि तदाऽन्यानि चावतेरुस्ततोऽम्बरात् ।
अर्थश्रीराजधन्याः सन्निधावुद्यानभूस्तरे ॥३॥
गिरीशर्षिस्तथा राजाऽल्वीनरः सकुटुम्बकः ।
चकार स्वागतं वाद्यैः पूजनैर्हारचन्दनैः ॥४॥
विमानात् क्लृप्तसोपाननिःश्रेण्या बहिरंगणे ।
निःसरन्तं हरिं स्वर्णहारान् कण्ठेन्यधुर्जनाः ॥५॥
जयशब्दा वेत्रधारयशःशब्दास्तदाऽभवन् ।
सूतमागधबन्दीनां चारणानां यशोश्रितम् ॥६॥
श्लोकश्रवणमुत्कृष्टं वाणीजन्यं तदाऽभवत् ।
पुष्पाक्षतैश्च लाजाभिः स्वर्णमुद्रादिभिस्तथा ॥७॥
गोधूमैः पूजनं कृष्णस्याऽकुर्वन् जनतास्तदा ।
राजसौधे हरिं नीत्वा राजा सहकुटुम्बकम् ॥८॥
जलपानादि ताम्बूलं ददौ नेमे च पादयोः ।
पादप्रक्षालनं चक्रे राजा सुतसुतादियुक् ॥९॥
चरणामृतपानं च प्रचक्रे सकुटुम्बकः ।
दुग्धपानं ददौ तत्र सर्वेभ्यश्च ततः परम् ॥१०॥
शीघ्रं सैन्येन सहितो नगर्यां भ्रमणार्थकम् ।
यानं साश्वं सुवर्णोत्थमानिनाय हरेः कृते ॥११॥
व्यराजद् भगवाँस्तत्र पितृभ्यां सहितो मुदा ।
भ्रातरश्चान्यमुनयो ब्रह्मप्रियादयस्तदा ॥१२॥
यानेषु शिबिकायां च रथेषु हस्तियन्त्रके ।
निषेदुश्च तदा वाद्यान्यवाद्यन्त जयैः सह ॥१३॥
वाहिनी सर्वशोभाढ्या प्रययौ नगरं प्रति ।
अर्थश्र्याख्यनगर्यां सा राजमार्गगताऽभवत् ॥१४॥
अमात्यै राजपुरुषैः श्रेष्ठिभिः प्रजया तथा ।
वर्धितः पूजितः साक्षाद् दृष्टः स्पृष्टः प्रभुर्मुहुः ॥१५॥
वन्दितश्चोपदाभिश्च सुप्रसादित इत्यथ ।
सर्वां नगरीं परितो भ्रमित्वा भगवान् पुनः ॥१६॥
उद्याने राजसौधे च समागत्य निजासने ।
विश्रान्तिमाप च सस्नावन्येऽपि श्रान्तिमागताः ॥१७॥
विशश्रमुः स्वभवने ततश्च बुभुजुः सुखम् ।
पक्वान्नानि ह्यनेकानि बुभुजुः परमादरात् ॥१८॥
तदाऽऽश्चर्यमभूद् राधे! शृणु तत्कथयामि ते ।
क्रीतद्विपस्य वास्तव्यो ह्यर्थेष्टो राक्षसो महान् ॥१९॥
आगतो वै परीक्षार्थं लौकितुं तु हरेर्बलम् ।
प्रथमं तेन मिष्टान्ने मिष्टान्नसदृशीः शिलाः ॥२०॥
घृताक्ता भोजने दत्ता परिवेषकरूपिणा ।
ज्ञातवाँस्तद्धरिः शीघ्रं शिलाः सर्वा हरीच्छया ॥२१॥
मिष्टान्नतामवापुर्वै हित्वा ताः शैलतां तदा ।
स त्वाश्चर्यं गतस्तत्र ततश्चक्रे परीक्षणम् ॥२२॥
अपरं तच्छृणु राधे शय्यारूपो बभूव ह ।
उपरि मञ्चके रम्यं गेन्दुकं स प्रदर्श्य वै ॥२३॥
गुप्तं चाधः शूलशय्यामकरोत् श्रीहरेः कृते ।
हरिस्तां शूलशय्यां चाऽध्यारुरोह कृतादरः ॥२४॥
शूलाः सुवर्णपुष्पाणि कैसराण्यभवँस्तदा ।
तत्राऽप्याश्चर्यमाप्यैव निर्गतो राक्षसस्ततः ॥२५॥
उपानहौ विषेणापि योजिते कृतवाँस्तदा ।
परीक्षणं तृतीयं स चक्रेऽथ भगवानपि ॥२६॥
उपानहौ परिधायाऽमृतरूपे विधाय वै ।
अचलत् सुखतस्तत्र सौधे च परितः प्रभुः ॥२७॥
अथापि च चतुर्थी स परीक्षां राक्षसोऽकरोत् ।
सभायामासनं दिव्यं सौवर्णं चाग्निमाव्यधात् ॥२८॥
हरिस्तत्र सभायां च गत्वाऽऽसनं तदाग्निकम् ।
स्पृष्ट्वा च शीतलं चक्रे सौवर्णं पुनरेव तत् ॥२९॥
तदाश्चर्यं परं प्राप्तो राक्षसो मानवर्जितः ।
मोक्षं स्वस्य निजं गेहमायातुं कृष्णमार्थयत् ॥३०॥
हरिस्तथास्त्वितिप्राह राक्षसं मूर्ध्नि वै तदा ।
ददौ स्वचरणौ यावत् तावद् देवो बभूव ह ॥३१॥
तुषितो नाम दिव्यः सः स्वर्गवासकरः सदा ।
पृष्टो जनैस्तदा सोऽपि वृत्तान्तमाह चात्मनः ॥३२॥
तुषितो नाम देवोऽहं पृथ्व्यामत्र यदृच्छया ।
भ्रमितुं त्वागतस्त्वत्र मया दृष्टाऽत्र सुन्दरी ॥३३॥
अर्थेष्टा नामतश्चात्र पुरा समुद्रसन्निधौ ।
प्रधर्षिता मया सा चाऽकस्माच्छापं ददौ च मे ॥३४॥
राक्षसो भव दुश्चेष्ट कन्याधर्षणतत्पर ।
अहं द्रागेव तु जातो राक्षसः क्रीतभूमिगः ॥३५॥
तव स्पर्शेन भगवन्नद्याऽहं शापवर्जितः ।
जातो देवः पुनः कृष्णनारायण जगत्प्रभो ॥३६॥
आज्ञा चेदहमेतस्यात् स्थलाद् यास्ये निजं गृहम् ।
हरिः प्राह प्रयाहि त्वं कुरूनुत्तरदिक्स्थितान् ॥३७॥
लालायनो मया पूर्वं सच्चिदानन्दभावनः ।
प्रेषितोऽस्ति मार्गयित्वा सूचनां मे प्रदेहि तम् ॥३८॥
गृहाण मन्त्रा देव त्वं ममाज्ञया प्रयाहि च ।
इत्युक्त्वा सम्प्रदायाऽस्मै मन्त्रान् अप्रेषयत् सुरम् ॥३९॥
व्योम्ना चोत्तरकेनाटान् देशान् सूचयितुं मुनिम् ।
हरिः स्वयं समायातः केतुमाले तु पश्चिमे ॥४०॥
मासान्तेऽत्राऽपि भगवानागमिष्यति निश्चयः ।
उवाच तं मुनिं गत्वा पालिपारसरस्तटे ॥४१॥
स्थितं पूर्वतटे शेषकाष्ठवनानदीयुते ।
जहर्षाऽतीव चाकर्ण्य निजनाथागमं मुनिः ॥४२॥
स्वागतं स मुनिश्चक्रे तुषितस्य तदा बहु ।
तुषितेन समं देशेष्वेवोत्तरे मुनिर्द्रुतम् ॥४३॥
जनेभ्यश्चाह कृष्णस्यागमनं चोत्सुकस्तदा ।
द्वौ तु बभ्रमतुः केनाटकेषु सर्वतोदिशि ॥४४॥
नाममन्त्रान् ददतुर्वै प्रजाभ्यश्चादरात् प्रभू ।
अथ श्रीभगवान् राधे !ऽल्वीनरस्याऽऽलये ततः ॥४५॥
रात्रौ सभां सुमहतीं प्रचक्रे तत्र माधवः ।
सम्मानितः पूजितश्चोपादिदेश प्रजाजनान् ॥४६॥
प्रजा वा राजवर्गो वा यतयो वा गृहस्थिताः ।
कुर्वन्तो योग्यकर्माणि समर्पयन्ति चेन्मयि ॥४७॥
बन्धनं न भवेत् तेषां कर्मणां च फलस्य च ।
अहं फलप्रदस्तेषां नैष्कर्म्यं तत्करोमि वै ॥४८॥
वित्तानि धर्मलब्धानि ये क्रतुषूत्सृजन्ति च ।
कृतात्मानः कर्मिणस्ते त्यागाश्रमिण एव ते ॥४९॥
न त्यागं त्यागमित्याहुरबन्धस्त्याग उच्यते ।
औदासीन्यं परिगृह्य वृक्षवासस्तु यो जनः ॥५०॥
न करोति च वा किञ्चित् तामसो हि स उच्यते ।
यदीश्वरे भवेद्वासः स तु नैर्गुण्यमाप्नुयात् ॥५१॥
कुर्वन् कर्माणि सर्वाणि सुखेच्छया मुहुर्मुहुः ।
न देवं संस्मरेत् तत्र राजसानि तु तानि वै ॥५२॥
सुखार्थं कर्मणां त्यागो राजसः स मतो भवेत् ।
कुर्वन् कर्माणि सर्वाणि मयि कृष्णे परात्परे ॥५३॥
यश्चार्पयति सर्वस्वं सुखेच्छया फलेच्छया ।
सात्त्विकं तद् भवेत् कर्म त्यागोऽपि सात्त्विकः स तु ॥५४॥
फलेच्छावर्जितं कृत्वा मयि न्यस्यति यो जनः ।
तद्भवेन्निर्गुणं सर्वं मत्सम्बद्धं मदर्थकम् ॥५५॥
यथागुणं च यत्कर्म तथा गृही निबध्यते ।
अगुणं चेद् भवेत् कर्म मुच्यते न तु बध्यते ॥५६॥
एकतश्चाश्रमाश्चान्ये गृहस्थाश्रम एकतः ।
गृहधर्मी कृष्णधर्मी भवेत् स निर्गुणाश्रमी ॥५७॥
मयि त्यक्तं सर्वकर्म मदात्मकफलं ददेत् ।
शमो दमस्तथा धैर्यं सत्य शौचं तथाऽऽर्जवम् ॥५८॥
यज्ञो धृतिश्च धर्मश्च नाऽस्य पार्थक्यमाप्नुयुः ।
अभिमानकृतं कर्म मम स्मृतिविवर्जितम् ॥५९॥
यमद्वारा मृत्युपाशं कण्ठे कारयति द्रुतम् ।
तस्मान्मानं विहायैव कुर्वन्तु कर्म मत्परम् ॥६०॥
गार्हस्थ्येऽपि तु मोक्षार्थं करिष्यामि मयि धृतम् ।
असृजद्धि प्रजाः सर्वाः ब्रह्मा ममाऽऽज्ञया पुरा ॥६१॥
कर्मप्रवाहरक्षार्थं मम पूजार्थमित्यपि ।
विरुधश्चापि वृक्षाँश्च यज्ञार्थं च तथौषधीः ॥६२॥
रसान् फलानि पत्राणि यज्ञार्थानि हवींषि च ।
गार्हस्थ्यं पत्निकायुक्तं यज्ञं कर्तुं सदा मतम् ॥६३॥
युगलं देवदेवीनां पूजार्थं वै प्रशस्यते ।
तत्संप्राप्य गृहस्था ये धनधान्यरसान्विताः ॥६४॥
न यजन्ते यदि देवान् किल्बिषं भुञ्जते तु ते ।
ज्ञानयज्ञा विदुषां च सतामाराधना मखाः ॥६५॥
ऋषीणां स्वाध्याययज्ञा द्रव्ययज्ञास्तु भूभृताम् ।
अन्नयज्ञाः कृषीशानां ध्यानयज्ञास्तु योगिनाम् ॥६६॥
सेवायज्ञाः सेवकानां स्त्रीणां शुश्रूषणं क्रतुः ।
पुत्राणां पितृवाक्यानि ब्रह्म वै ब्रह्मचारिणाम् ॥६७॥
गृहस्थानां दानयज्ञास्तापसानां तपोमयाः ।
एवं यज्ञाश्च विविधा भवन्ति योग्यतावशाः ॥६८॥
सर्वेषान्तु हरेर्भक्तियज्ञाः सन्ति विबन्धनाः ।
तस्मात् कार्या यथायोग्यं यज्ञा मां वीक्ष्य तद्गतम् ॥६९॥
दास्ये मुक्तिं न सन्देहस्तुष्टो भूत्वा समर्पणैः ।
राजभिः खलु दातव्या अश्वा गजा गवादयः ॥७०॥
दासा दास्योऽलंकृताश्च ग्रामा जनपदास्तथा ।
वाटिकाश्च गृहक्षेत्रोद्यानानि विविधानि च ॥७१॥
तत्फलं शाश्वतं प्रोक्तं राज्ञां तत्तु विशेषतः ।
अदातारोऽशरण्याश्च नृपाः किल्बिषभागिनः ॥७२॥
दोषाणामेव भोक्तारो न सुखानां कदाचन ।
अनिष्ट्वा तु महायज्ञैरकृत्वा तर्पणादिकम् ॥७३॥
तीर्थेष्वनभिसंप्लुत्याऽनाराध्य परमेश्वरम् ।
यदि प्रयाति पन्थानं पुनरावर्तते स वै ॥७४॥
छिन्नाभ्रमिव वा गन्ता लयं याति विनश्यति ।
द्व्यक्षरं तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म चाऽमृतम् ॥७५॥
ममेति मृत्युरेवास्ति नममेति सदाऽमृतम् ।
तद्द्वयं सर्वदा चास्ते निजे मूर्ध्नि च वा हृदि ॥७६॥
तत्र चाघं परित्यज्य परं प्राप्यं तु देहिभिः ।
मार्गोऽयं सेवितः सद्भिर्भवद्भिः सेव्यतां सदा ॥७७॥
लब्ध्वा राज्यं सुकुटुम्बं धनानि सम्पदस्तथा ।
यजते न प्रभुं यज्ञे निष्फलं तस्य तत् खलु ॥७८॥
अनाराधितदेवस्य स्वार्थमात्रं प्रजीवतः ।
द्रव्यादौ ममभावस्य मृत्युः शिखां न मुञ्चति ॥७९॥
बाह्याभ्यन्तरवर्ती यो भूतानां नित्यसाक्षिकः ।
यैरिहाराधितो द्रव्यैस्तान् मृत्युः प्रविमुञ्चति ॥८०॥
अपि स्मृद्धं भोगपूर्णं मानसं तृष्णया स्थितम् ।
क्लीबं तन्मानसं प्रोक्तं ब्रह्मराज्यं न विन्दति ॥८१॥
न क्लीबो ब्रह्मवसुधां भुंक्ते भक्तिधनं न च ।
न तु क्लीबालये देवार्चनमांगल्यमस्ति हि ॥८२॥
तस्मान्न क्लीबता कार्या परेशाराधने क्वचित् ।
वृद्धैः सदा हरिः सेव्यस्तानन्येऽनुसरन्ति हि ॥८३॥
वृद्धोन्मादादाश्रिताश्च स्युः सदोन्मादिनो यतः ।
तस्मादुन्मत्तता त्याज्या मायारागादिसंभवा ॥८४॥
भजनीयः सदा कृष्णोऽनादिनारायणप्रभुः ।
यज्ञः कृतो यथा तद्वत् कर्तव्यः सर्वदा गृहे ॥८५॥
ब्रह्मयज्ञः सदा कार्यो मोक्षं दास्ये न संशयः ।
इत्युक्त्वा प्रददौ मन्त्रान् प्रजाभ्यश्च तदा प्रभुः ॥८६॥
राधिकेऽथ सभायास्तु परिहारोऽभवत्ततः ।
रात्रौ विश्रम्य भगवान् प्रातः कृतविधिस्ततः ॥८७॥
गन्तुमियेष वै शीघ्रं जिनवर्द्धिनृपार्थितः ।
इष्टलवर्षिणा चाप्यर्थित इष्टालिराष्ट्रकम् ॥८८॥
राजा पूजां भोजनादि चानयत् सकुटुम्बकः ।
अल्वीनरस्ततः कृष्णो जग्राह तस्य चेष्टकृत् ॥८९॥
अन्येऽपि जगृहुः सर्वे हरेः सार्थास्ततः परम् ।
राज्ञी तस्य पञ्चकन्यासहिताश्चार्चयद्धरिम् ॥९०॥
पञ्चापि कन्यकास्तत्र जगृहुः श्रीहरेः करम् ।
विवाहविधिना कृष्णो ददौ ताभ्यः करं निजम् ॥९१॥
पूजां चाशीर्वचः प्राप्य गन्तुं सज्जोऽभवद्धरिः ।
पञ्चकन्या ब्रह्मप्रियादिभिः सह सुतत्पराः ॥९२॥
ययुः श्रीहरिणा सार्धं विमाने समुपाविशन् ।
विदायं प्राप्य भगवान् यानमध्यारुरोह च ॥९३॥
अन्येऽपि च तदा सर्वेऽरोहन् विमानकानि वै ।
तदा वाद्यान्यवाद्यन्त जयशब्दास्तथाऽभवन् ॥९४॥
प्रजाः सर्वा हरेकृष्ण हरेनारायणप्रभो ।
नामसंकीर्तनं चक्रुर्विमानानि तदाम्बरे ॥९५॥
इष्टलवप्रोक्तदिशां गतिं चक्रुर्जलोपरि ।
वार्धिखाडीं व्यत्यक्रामन् प्रापुः रामपुरीं ततः ॥९६॥
पश्चिमे खाडिकातीरे जिनवर्द्धिनृपः पुरा ।
अवाऽतरद् विमानाद् स्वात् स्वागतार्थं कुटुम्बवान् ॥९७॥
इष्टलवो महर्षिश्च प्रजाः सर्वास्तदा तटे ।
उद्यानसन्निधौ चासन् स्वागतार्थं प्रभोर्हरेः ॥९८॥
अश्रूयन्त विलोक्यैव विमानानि जयान्विताः ।
प्रजानादास्तूपनादाः संकीर्तनरवास्तथा ॥९९॥
इत्येवं राधिके सर्वं राष्ट्रं स्वागततत्परम् ।
तत्राऽभूत् संहितं पृथ्वी जनवार्धिसमाऽभवत् ॥१००॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरिर्भाद्रपदकृष्णद्वितीयायाम् अल्वीनरराज्यं गत्वाऽर्थश्रीनगरीं भ्रमित्वा भुक्त्वा राक्षसमुक्तिं कृत्वा तं तुषितदेवम् उत्तरान् कुरून् सम्प्रेषयित्वा सभायामुपदिश्य पूजां संगृह्य विश्रम्य प्रातर्भोजनोत्तरं जिनवर्द्धिनृपराजधानीं प्रतिप्रतस्थे चेत्यादिनिरूपणनामैकाशीत्यधिकशततमोऽध्यायः ॥१८१॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP