संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २४ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २४ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु राधे तृतीयेऽस्य वर्षारंभे महोत्सवम् ।पिता चकार विधिवत् श्रेष्ठं द्वितीयवर्षवत् ॥१॥मार्गशीर्षत्रयोदश्यां चौलसंस्कारमाचरत् ।कृत्वा तु मंगलस्नानं मातृकापूजनादिकम् ॥२॥नान्दीश्राद्धं स्वस्तिपाठं होमं सभ्याऽनले तथा ।पात्रासादनमाधत्य वह्नेस्तु दक्षिणे स्थले ॥३॥शुभैकविंशतिदर्भपिञ्जुलीर्न्यस्य वै ततः ।वह्नेर्वामस्थले न्यस्य रक्तगोगोमयादि च ॥४॥कृशरस्थालिकापाकं न्यधात् पिता ततः परम् ।कृत्वा व्याहृतिहोमादि क्षुरमादाय चाऽऽयसम् ॥१॥दक्षिणोत्तरभागस्थस्वल्पशिखाऽवतारणम् ।कृत्वा पिता ततो गर्भकेशानां मुण्डनं शनैः ॥६॥सशिखं कारयामास नापितेन सुतस्य च ।गोदानादि ददौ विप्रान् भोजयामास योगिनः ॥७॥चतुर्दशभुवनानां तर्पयामास वासिनः ।लोमशं पूजयामास भोजयामास कन्यकाः ॥८॥साधून् साध्वीश्चातिथींश्च भोजयामास तद्दिने ।गोग्रासान् दापयामास जन्तुभ्यः पिष्टकं कणान् ॥९॥एवं वै चौलसंस्कारं चकाराऽघविनाशनम् ।यद्यपि श्रीहरेः पापनाशकस्य कथं ह्यघम् ॥१०॥तथापि लोकरक्षार्थं वेदमार्गस्य गुप्तये ।संस्कारं तादृशं योग्यं कृतवान् वै पिता शुभम् ॥११॥राधा श्रुत्वा तदा कृष्णं पप्रच्छ विनयान्विता ।बालानां बालिकानां वा प्रोद्भूयाऽच्छं हि वर्तताम् ॥१२॥विशुद्धानां नातिविदां स्वच्छदर्पणवद्धृदाम् ।कामचारकामभक्ष्यकामविहारसञ्जुषाम् ॥१३॥किन्नाम पातकं तेषां यच्चौलेन विनाश्यते ।श्रीकृष्णः प्राह बालानां राधिके त्वमघं शृणु ॥१४॥पूर्वकृतादि पापानि जन्मान्तरेऽभियान्ति वै ।स्वर्गाद्वा नरकाद्वापि शेषलिप्तिः प्रयाति तम् ॥१५॥गर्भे मूत्राशये वह्नेः पातात्मके रजोऽन्विते ।धातौ वासश्चात्मनो यः स एवाऽघेन जायते ॥१६॥शरीरोद्भवनं तत्र पुण्यपापेन जायते ।मूर्छायां च जले वासः पापायैव प्रजायते ॥१७॥जन्मदुखं महद्वै यत् पारवश्यं च पापतः ।जीवनं दुग्धपानादि पुण्यपापेन जायते ॥१८॥मलमूत्रादिसंसर्गा दंशादिदशनं तथा ।अवाक्त्वं चाप्यशक्तत्वं पापमात्रेण जायते ॥१९॥इत्येतानि तु पापानि तेन पूर्वकृतानि वै ।जन्मभावे प्रपद्यन्ते दुःखदान्येव सर्वथा ॥२०॥येषां पापं न वै चास्ति स चात्मा रुद्रवत् प्रिये ।सनकादिसमः स्यान्मानसो विज्ञो न गर्भजः ॥२१॥अथाऽशुद्धेः परिहारः संस्कारेणैव जायते ।असंस्कृतशरीरस्य शुद्धिः कार्या स्वभावतः ॥२२॥पूर्वजन्मनः पापानि ह्यशुद्ध्या सह मस्तके ।रोहन्ति रोमरूपैस्तु कृष्णवर्णानि तानि वै ॥२३॥गर्भकेशाः पापरुहस्तन्नाशे पापनाशनम् ।तस्माद्वै बालकानां तु चौलसंस्कृतिरिष्यते ॥२४॥चूं पापं लीयते येन चौलं तन्मुण्डनं स्मृतम् ।अथाऽन्यच्छृणु राधे त्वं केशा वै कृतछेदनाः ॥२५॥जटारूपाः प्रवर्धन्ते वेगादित्यस्ति कारणम् ।नूतनेषु च केशेषु मूलानि कारणानि वै ॥२६॥पुनश्च कर्मणा शुक्लसंज्ञेन सा जटा भवेत् ।तस्माज्जटा सदा रक्ष्या शिखा वा शुक्लसंहिता ॥२७॥यथा यथा च बालो वै वर्धते तु तथा तथा ।कर्मणा जायते पुण्यं पापं वा मिश्रकर्म च ॥२८॥आपञ्चवर्षं भोग्यं तत्पितुः सम्प्रोच्यतेऽत्र वै ।पञ्चोत्तरं स्वभोग्यं तद् रोमस्वेव निषीदति ॥२९॥तस्मात्केशाश्च रोमाणि पापाश्रीणि भवन्ति हि ।कच्चरस्य पित्राः सर्वे व्यर्थकर्दमशोधकाः ॥३०॥तीर्थे वै वपनं तस्मात् कारणीयं विशेषतः ।पापाऽवतारणं तद्वै बोद्धव्यं केशकर्तनम् ॥३१॥एवं केशावपनीयास्तृतीये वत्सरे ततः ।यथेष्टं वपनीयास्ते ब्रह्मरन्ध्रं विनाऽभितः ॥३२॥यद्वा पुण्या जटा रक्ष्या संस्कृता शोभनाऽनघा ।कृष्णाः केशा जनानां तु यावद् दृश्यन्त एव ते ॥३३॥तावत् पापानि विषयाः कारयन्ति तु देहिनः ।आकर्णशुक्लरोमाणो वृद्धा लिप्यन्त एव न ॥३४॥तस्माद् वृद्धस्य नैवाऽस्ति त्वाम्नायः पुण्यपापयोः ।मध्यावस्थस्य तत् सर्वं विशेषेण निगद्यते ॥३५॥इत्येवं राधिके चौलसंस्कारः शोधकः कृतः ।राधिका प्राह भगवन् पूर्वजन्माऽघसञ्चयः ॥३६॥कथं रोमसु गर्भस्थबालकस्य प्रतिष्ठति ।श्रीकृष्णः प्राह च राधे! शृणु तत्कथयामि ते ॥३७॥पुरा ह्यधर्मः पुरुषो ब्रह्मपृष्ठसमुत्थितः ।हिंसापत्नीसुसंयुक्तः पापपुत्रस्ततोऽभवत् ॥३८॥पितृभक्तश्च पापः स्वं मातरं पितरं तथा ।न मुञ्चति क्षणं दूरं सर्वावस्थासु सर्वदा ॥३९॥यत्राऽधर्मश्च हिंसा च तत्र पापः प्रवर्तते ।यत्राऽधर्मो न हिंसा न तत्र पापो न वर्तते ॥४०॥आत्मानो ये तु गर्भस्था अपक्वा निष्क्रिया वशाः ।अगुणाश्चोल्बसंवृत्तास्तेषां नाऽधर्महिंसने ॥४१॥कथं पापेन वै तत्र स्थेयं पूर्वकृताधिनि ।पापिनं चेत् परित्यज्य पापं विनाऽवमर्षणम् ॥४२॥दूरं याति तदा तेन कुत्र स्थेयं विनाऽऽश्रयम् ।अन्यकृतं न चान्यत्र तिष्ठत्येव च गच्छति ॥४३॥येन कृतं तु तत् तस्मिन्नेव तिष्ठति सर्वथा ।भोगोत्तरं विनाशः स्याद् यावत्त्वेन विनिर्णयः ॥४४॥इतिन्यायात् पापसंज्ञः सुतः पित्रे न्यवेदयत् ।यत्र गर्भे गते बाले नाऽधर्मो न च हिंसनम् ॥४५॥ताभ्यां विना मया तत्र कथं स्थेयं तदात्मनि ।अधर्मस्तं च पापाख्यं सुतं प्राह विचार्य वै ॥४६॥पुत्राऽऽगच्छ मया साकं चार्थयामि पितामहम् ।स तदा ते निवासार्थं यद् ददेत् तत्र संवस ॥४७॥इत्युक्त्वा तं सुतं नीत्वा सहाऽधर्मो ह्यजं ययौ ।पितरं च नमस्कृत्य निषसाद पुरस्ततः ॥४८॥ब्रह्मा पप्रच्छ तं पुत्रं सपुत्रं चागमे कृतिम् ।कथं किमर्थमायातः सपुत्रो वद मेऽचिरम् ॥४९॥अधर्मः प्राह भगवन् पुत्रोऽयं पापसंज्ञकः ।यत्र हिंसा तथा चाऽहं तत्र वासपरः सदा ॥५०॥गर्भस्थानां तु जीवानां विद्येते न तु ताबुभौ ।तत्र तेषां पूर्वपापैः कथं स्थेयं वदाऽत्र मे ॥५१॥ब्रह्मा विचार्य च तथा प्राह गर्भगतस्य वै ।केशरूपेण पापेन स्थातव्यं वै ममाऽऽज्ञया ॥५२॥ततः पापः परां तुष्टिं जगाम स्वाश्रये स्थितः ।विनापि पितरौ तत्र वर्षत्रयं प्रतिष्ठिते ॥५३॥अथ ब्रह्मा स्वसंकल्पान् पुत्रान् षोडश पावनान् ।संस्कारान् जनयामास पापनाशनहेतवे ॥५४॥तत्र चौलश्च संस्कारः केशात्माऽघविनाशनः ।विहितश्चैवमेवाऽन्ये पापनाशकराः कृताः ॥५५॥इत्येवं राधिके सृष्टिपालनाय तु वेधसा ।पूर्वसृष्ट्यनुरूपेणाऽनुष्ठितं वर्णितं तथा ॥५६॥तथारीत्यैव लोकानां शिक्षणार्थं हरेरपि ।पित्रा चौलाख्यसंस्कारः सम्पादितः शुभावहः ॥५७॥अथ तत्र चमत्कारस्तदा जातो वदामि ते ।अदृष्टश्चाऽप्यश्रुतश्च पूर्वैः पूर्वतरैस्तथा ॥५८॥मया गतवता राधे तदानीं तत्र वीक्षितः ।नापितेन तु ये केशा मस्तकादवतारिताः ॥५९॥ते सर्वेऽश्वपट्टसरोजले क्षिप्ता यदा तदा ।दिव्याः सहस्रशो नारायणाश्चतुर्भुजाः शुभाः ॥६०॥शंखचक्रगदापद्मधरा भुकुटशोभिताः ।सुवर्णकुण्डला वह्निवस्त्रा रमानिषेविताः ॥६१॥विनतातनुजाऽऽरूढाः कोटिसूर्यसमप्रभाः ।सकौस्तुभाः सतिलका भगवन्तो विरेजिरे ॥६२॥सर्वे समानाः सदृशास्तेऽदृश्यन्त तदा ततः ।अष्टभुजास्तत एव ततः षोडशबाहवः ॥६३॥द्वात्रिंशद्बाहवः पश्चाच्छतसाहस्रबाहवः ।सहस्रशो दिव्यरूपा अदृश्यन्त नरायणाः ॥६४॥एवं लक्षं शिरोरोम्णां नारायणात्मकं हि तत् ।अदृश्यत तदा ह्रस्वाः केशाश्चतुर्भुजा हि ते ॥६५॥अदृश्यन्त ततो लम्बा अष्टभुजा नरायणाः ।ततो लम्बतराः केशा ये ते षोडशबाहवः ॥६६॥ततो लम्बतमाः केशा द्वात्रिंशद्बाहवो हि ते ।एवं दीर्घातिदीर्घाश्च केशाः शतादिबाहवः ॥६७॥सहस्रबाहवश्चेति व्यदृश्यन्त नरायणाः ।तैः सह याः श्रियस्ताश्च व्यदृश्यन्त तथाभुजाः ॥६८॥युगलास्ते लक्षसंख्यास्तुष्टुवुः परमेश्वरम् ।तव मूर्तौ स्थिता नारायणा वयं शिरोरुहाः ॥६९॥अनादिश्रीकृष्णनारायणः परेश्वरो भवान् ।अप्रसंख्यावताराणामवतारी परात्परः ॥७०॥वयं लीनास्तव मूर्तौ वसामस्तव वाच्छया ।निर्गच्छामश्च वै काले काले ब्रह्माण्डरक्षकाः ॥७१॥भवामो भगवन्तश्च यावत्तव निदेशनम् ।लयेच्छया च ते कृष्ण ह्युपसंहारमाप्नुमः ॥७२॥पूजयामो नमामस्त्वां वहामस्ते निदेशनम् ।पृथग् जाता वयं कृष्ण तव मूर्तिरतः प्रभो ॥७३॥क्व गन्तव्यं चोषितव्यमस्माभिर्देहि देशनाम् ।तथा कुर्मो हरे कृष्णनारायणाऽक्षराधिप ॥७४॥तव मूर्तौ च ये त्वन्ये ह्यपि रोमगणा हि ते ।अनादिनो हि ते मुक्तास्तथा चागन्तुका अपि ॥७५॥मुक्ता भवन्ति मुक्तान्यो ब्रह्माण्यो ब्रह्मपूरुषाः ।तव मूर्तौ च ये दिव्या गुणा वसन्ति ते हरे ॥७६॥सर्वे च विष्णवः सन्ति लक्ष्मीदासीनिषेविताः ।तव मूर्तौ च ये भूषाः सन्ति ते तव शक्तयः ॥७७॥राधारमाजयालक्ष्मीपार्वतीललिताप्रभाः ।माणिकीमञ्जुलाद्यास्ताः प्रेमरूपा वसन्ति हि ॥७८॥आभूषणस्वरूपास्ता मुक्ता मुक्तान्य एव ह ।तव शृंगारतत्त्वानि वासुदेवादयश्च ते ॥७९॥व्यूहाः सन्ति हरे कृष्ण नखाद्या ईश्वरेश्वराः ।त्वदभिन्ना अवतार्यपृथगसिद्धविशेषणाः ॥८०॥तव मूर्त्यात्मकाः सर्वे निगूढा निवसन्ति ते ।वयं केशस्वरूपास्ते पृथग्भूतास्तवेच्छया ॥८१॥चौलसंस्कारमासाद्य तेऽवतारस्वरूपिणः ।तत आज्ञां निवासाय देहि नः कुर्महे तथा ॥८२॥अनादिश्रीकृष्णनारायणश्चैवं प्रभाषितः ।प्रार्थितश्चाज्ञयाऽर्थं च प्रसन्नस्तान्निजान्तिके ॥८३॥समाहूय च तिलकान् बिन्दून् कुंकुमकैसरान् ।तेषां भालेषु कृत्वैव समुवाचाऽक्षरेशिता ॥८४॥यूयं ममाऽवताराश्च ममैश्वर्यभराः शुभाः ।निबोधत मया नित्यमुत्पाद्यन्तेऽण्डराशयः ॥८५॥अद्योत्पादितगोलेषु लक्षेषु चैकदेशिषु ।यात मदाज्ञया तत्र भवत श्रीनरायणाः ॥८६॥चतुर्दशतलाण्डेषु तथा यात चतुर्भुजाः ।अष्टाविंशतिभूगोलेषु तथा याताऽष्टबाहवः ॥८७॥षटपञ्चाशत्स्तराण्डेषु यात षोडशबाहवः ।शताष्ट्रभूमिकाण्डेषु यात द्वात्रिंशबाहवः ॥८८॥शतादिबाहवो यात पञ्चशतस्तराण्डके ।सहस्रबाहवो यात सहस्रभूमिकाण्डके ॥८९॥एकैकाण्डे मया चैकैक एवाऽत्राऽधिक्रियते ।तथा तथा नवं नूत्नं ब्रह्माण्डं यात चैकशः ॥९०॥पश्यत स्वकरेदक्षे यस्य यद् दृश्यतेऽण्डकम् ।स च तत्तद् विशत्वेव मम योगप्रतापतः ॥९१॥इत्युक्तास्ते ययुर्नत्वा श्रीनारायणमूर्तयः ।स्वस्वब्रह्माण्डमालोक्य यावदायुर्विशश्रमुः ॥९२॥तेषु गतेषु सर्वेषु लोमशः प्राह केशवम् ।मह्यं दर्शय तान्येव ब्रह्माण्डानि च येषु ते ॥९३॥श्रुत्वा विहस्य च हरिर्लोमशं नेत्रयोस्तदा ।अंगुल्या जलयोगेनाऽस्पृशद् दिव्योऽभवत्तदा ॥९४॥दिव्यनेत्रो ददर्शैतानवताराँश्च गोलकान् ।परमाश्चर्यमापन्नो महिमानं विवेद ह ॥९५॥अनादिश्रीकृष्णनारायणस्य यादृशं ततः ।चौलाख्यसंस्कारविधेः परिहारं चकार सः ॥९६॥दत्वा दानानि बहूनि प्रासादं हरिराययौ ।पिता माता चमत्कारं दृष्ट्वोपाययतुर्मुदम् ॥९७॥लोमशः कन्यकावृन्दसहितश्चाश्रमं ययौ ।इत्येवं कथितं राधेऽनादिकृष्णस्य चेष्टितम् ॥९८॥अगम्यं सर्वथा लोकैर्दिव्यानुग्रहवेद्यकम् ।पठनाच्छ्रवणाच्चापि भुक्तिमुक्तिप्रदायकम् ॥९९॥पशुपुत्रप्रदं धान्यधनदं पापनाशकम् ।कृष्णभक्तिप्रदं नारायणपदप्रदं तथा ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीबालकृष्णस्य प्रभोश्चौलसंस्कारे रोमसु पापानां कथानकं हरेः रोम्णां तु नारायणरूपतेत्यादिनिरूपणनामा चतुर्विंशतितमोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : April 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP