संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ६४ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ६४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६४ Translation - भाषांतर श्रीराधिकोवाच-परब्रह्म कृपासिन्धो गोपनाथाह्वयं शुभम् ।तीर्थं सौराष्ट्रसामुद्रतीरे प्रोक्तं त्वया हरे ॥१॥कथं कदा तु तज्जातं कथं तन्नाम सार्थकम् ।वद मह्यं यथावत्तु कृष्ण कान्त परेश्वर ॥२॥श्रीकृष्ण उवाच--शृणु त्वं राधिके दिव्यां कथां तु मम गोचराम् ।पूर्वपूर्वेषु कल्पेषु श्रीकृष्णा बहवोऽभवन् ॥३॥पूर्वाह्णे ब्रह्मणस्तत्र प्रातरेवाऽऽद्यवत्सरे ।आद्ये दिने तु गोलोकादहं राधे त्वया सह ॥४॥उत्पन्नं त्वेतदण्डं वै प्रार्थनया तु वेधसः ।द्रष्टुं समागतस्तत्र यत्र मया मणिर्मम ॥५॥निक्षिप्तश्चात्र गोले स सौराष्ट्रविषयोऽभवत् ।तत्रागत्य मया दिव्यविमानं स्वर्णनिर्मितम् ॥६॥गोपगोपीगणैर्जुष्टं गोभिर्युक्तं मनोहरम् ।विस्तृते च मणेर्देशे व्योम्नो मयाऽवतारितम् ॥७॥गोपा गोप्यश्च राधे त्वमहं न्यूषुर्जलान्तिकम् ।भुक्तवन्तश्चामृतानि दुग्धानि च गवां तथा ॥८॥गावस्तत्र विहरन्ति गोपाः क्रीडन्ति तद्वने ।गोप्यो गोपा रमन्ते च दिव्ये मन्निर्मिते स्थले ॥९॥तत्राऽहं तु त्वया साकं राधे वृक्षेषु सर्वतः ।गोभिर्गोपैर्गोपीभिश्च व्यचरं वासमाचरन् ॥१०॥तदा सनत्कुमाराद्याः ऋषयस्तत्र चाययुः ।ज्ञात्वा श्रीशंकरो भक्तो विष्णुश्चाययतुस्तदा ॥११॥गोपैर्मया त्वया चापि गोपीभिस्तौ सुसत्कृतौ ।पूजितौ वन्दितो मिष्टं भोजितौ सेवितौ मुदा ॥१२॥यत्र स्थाने कृतावासौ श्रीविष्णुशंकरौ सुरौ ।गोपैः सम्पूजितौ तत्र सुरौ हरिहरात्मकौ ॥१३॥तावत् तत्र समायातो ब्रह्मा विज्ञाय सत्वरम्।सोऽपि संपूजितो गोपैर्मया त्वया च सत्कृतः ॥१४॥अथाऽन्ये पार्षदा ज्ञात्वा विष्णोर्हरस्य वेधसः ।देव्यो दास्यः समायातास्तस्थुस्तत्र समे स्थले ॥१५॥ततोऽहं पृष्टवाँस्तेभ्यो मया पृथ्व्यां शुभे स्थले ।प्राकट्यमिष्यते शीघ्रं लोककल्याणहेतवे ॥१६॥तावत् तत्र समायातौ धरणिमेरुपर्वतौ ।प्रार्थयामासतुस्तौ मां पुत्रार्थं शृण्वतां सताम् ॥१७॥मया तथाऽस्त्विति प्रोक्तं तौ तदा ब्रह्मणः शुभम् ।मानसं युगलं जातं मानवं तु सुराष्ट्रके ॥१८॥नाम्ना मेरुधरो गोपः क्षमादेवी च गोपिका ।सोमनाथसमीपे तौ दिव्यं वासं प्रचक्रतुः ॥१९॥गोपा गोप्यस्तथा गावः सम्पूज्य तु हरिं हरम् ।ययुः सर्वे क्षमादेव्या साकं च मेरुणा सह ॥२०॥सिंहारण्ये कृतावासास्तिष्ठन्ति स्म च मोदिताः ।शंभुः श्रीगोपनाथश्च विष्णुर्गोपीश्वरस्तथा ॥२१॥यत्स्थाने पूजितौ तत्र मूर्त्यात्मानौ बभूवतुः ।तत्र गोपाश्च गोप्यश्च नित्यमायान्ति यान्ति च ॥२२॥गोपनाथं तु तत्तीर्थं जातं हरिहरात्मकम् ।पावनं परमं राधे! तव मे पादपावितम् ॥२३॥यत्र मेरुः स्वयं चास्ते क्षमा च जननी मम ।तत्राऽहं राधिके! जातः श्रीकृष्णो मानसः सुतः ॥२४॥त्वं मया सह गोप्यश्च मानस्यश्चेतरा अपि ।व्यजायन्त च तत्रैव मेरुकोटीतिपत्तने ॥२५॥हिरण्या विद्यते यत्र यत्र प्राची सरस्वती ।सोमेशो विद्यते यत्र सा भूमिर्मेरुकोटिका ॥२६॥प्रदेशः स च मे लीलामयः पूर्वप्रगेऽभवत् ।राधे! त्वच्चरणव्याप्तो मोक्षद्वारमपावृतम् ॥२७॥सनत्कुमारो भगवान् गुरुर्मे तत्र चाऽभवत् ।गोपा गोपांगना गावस्तत्र न्यूषुः सदा मम ॥२८॥गोपालोऽहं तदा चासं मूलमाद्यं स्थलं मम ।मूला सा द्वारिका मेऽत्र मेरुकोटीतिविश्रुता ॥२९॥पूर्वे शत्रुंजिता यावत् पश्चिमे तु सरस्वती ।उत्तरे तु महाभद्रानदी क्षेत्रं पुरा मम ॥३०॥कृतस्मरः पर्वतश्च सिंहारण्यं महद्वनम् ।व्याघ्रारण्यं चाश्वपट्टसरश्चेति च भूर्मम ॥३१॥विहारस्य परा भूमिश्चासीद् राधे विनोदिनी ।यत्र गोपाश्च गोप्यश्च गावश्च व्योममार्गगाः ॥३२॥विहरन्ति स्म नित्यं वै मेरुदेवप्रतापतः ।तत्र मे पार्षदा देवा देव्यश्च कृतकेतनाः ॥३३॥न्यूषुः स्थले स्थले सर्वे मम सेवेच्छया सदा ।सौराष्ट्रं कृष्णभक्ताभिर्गोपीभिः पूरितं तदा ॥३४॥आसीद् राधे च गोपैश्च गोलोकं धाम तत्तथा ।गारुडी संहिता चासीन्ममैश्वर्यविवेचिनी ॥३५॥मधुवत्यास्तटे तत्र ममासीत् कुञ्जभूमिका ।सिंहारण्यस्य मध्ये च दिव्यालयः पुरा मम ॥३६॥परिखावेष्टितश्चासीदखातमध्यशोभितः ।योजनद्वयविस्तारोद्यानमध्ये व्यवस्थितः ॥३७॥यत्र पत्न्यो मम सर्वा राज्ञ्यश्चासन् सुशोभनाः ।वैहायसा विमानेन सर्वयात्राकराः प्रियाः ॥३८॥पार्षदा मम वै सर्वे सौराष्ट्रे विविधे स्थले ।देवा देव्यस्तदा न्यूषुर्ममाज्ञया च राधिके ॥३९॥आदित्या द्वादश रुद्रा एकादशाऽश्विनावुभौ ।वसवोऽष्टौ निधयोऽपि नवाऽष्टसिद्धयस्तथा ॥४०॥सप्तर्षयो दशबाणा मनवस्तिथिदेवताः ।कलास्तत्त्वानि नक्षत्रमण्डलं गुणकोटयः ॥४१॥मरुतो योगिनीचक्रं कला नाड्यश्च दासिकाः ।वालखिल्याः पूर्वसृष्टिभवा न्यूषुर्ममाश्रये ॥४२॥विरजा कमला गंगा रमा लक्ष्मीः सरस्वती ।दुर्गा राधा पद्मिनी च पार्वती मञ्जुला प्रभा ॥४३॥सगुणा शारदा हंसा सुशीला सुभगा श्रियः ।इत्याद्या मम गोलोकादागत्य च ममालये ॥४४॥वासं चक्रुस्तथा नद्यस्तीर्थानि दिव्यभूमिकाः ।कल्पवृक्षाः कल्पवल्ल्यः कल्पस्तम्बतृणादयः ॥४५॥कल्पयानानि च कल्पमणयः कल्पमालिकाः ।कल्पपात्राणि च कल्पोपस्करणानि यान्यपि ॥४६॥कल्पपावटिकाः कल्पगूटिकाः कल्पकण्ठिकाः ।कल्पोर्मिकाश्च दिव्यास्ता मूर्तिमत्यो वसन्ति हि ॥४७॥एवं वै राधिके! तुभ्यं स्मारितं प्रागुदन्तकम् ।गुर्जरे च मरौ कच्छे दक्षिणे चोत्तरे तथा ॥४८॥पूर्वेऽपि मम जन्मानि ह्यनन्तानि भवन्ति हि ।क्वचिद् देवे क्वचित्। त्वार्षे क्वचिच्च मानवे कुले ॥४९॥द्विजे वाऽन्यकुले चास्मि संजातः कार्यकांक्षया ।त्वं मां नैव कदाचिच्च त्यजस्येव हृदि स्थिता ॥५०॥यत्र क्वापि स्थितश्चाऽस्मि त्वया सहैव राधिके! ।गोलोके गोमण्डले च गोपीजनेऽपि सर्वदा ॥५१॥गोपेष्वपि च राधे त्वां जहाम्येव न कर्हिचित् ।यथाऽऽत्माऽहं तथा त्वं च मम शक्तिः परा मता ॥५२॥एवं मां भजमानास्तु सशक्तिकं परेश्वरम् ।यान्ति धाम तु गोलोकं मम पार्श्वे वसन्ति ते ॥५३॥इत्येवं कथितं राधे! मम जन्मादि प्राग्भवम् ।स्मरणाच्छ्रवणाच्चापि भुक्तिर्मुक्तिः प्रजायते ॥५४॥जीर्णोद्धारं करिष्यन्ति कारयिष्यन्ति मत्स्थले ।ते मल्लोके मम पार्श्वे निवत्स्यन्ति न संशयः ॥५५॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने गोपनाथमाहात्म्ये सौराष्ट्रे श्रीकृष्णस्य सर्वादिक्षेत्रतीर्थक्षेत्रनिरूपणनामा चतुःषष्टितमोऽध्यायः ॥६४॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP