संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १२८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १२८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १२८ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! कृष्णनारायणपरेश्वरः ।विमानेनाऽम्बरे यावत्समायातोऽतिभास्वरः ॥१॥प्रकाशः समभूत्कोटिचन्द्रप्रकाशवत् सितः ।पृथ्व्यां दिक्षु विदिक्ष्वत्र नदीद्वयसमागमे ॥२॥कोटिशो मानवा देवाः ऋषयो जय माधव ।जय कृष्ण जय स्वामिन् बालकृष्ण जय प्रभो ॥३॥अनादिश्रीकृष्णनारायणो विजयतेतमाम् ।इत्येवं जयशब्दाँश्च मुक्तकण्ठा महोत्सवाः ॥४॥जगदुः प्राञ्जलयश्च ददृशुर्निर्निमेषकाः ।तावद्विमानं कृष्णस्य भ्रमित्वा पञ्चवारकम् ॥५॥व्योम्न्येव जनताभ्यस्तु दत्वा शुभं स्वदर्शनम् ।अवाततार भूभागे कामगं शुभदर्शनम् ॥६॥इरात्रिशौषिकायोगे मध्यदेशेऽतिशोभने ।पञ्चाशद्योजने रम्यमण्डपस्य समीपतः ॥७॥इरात्रीशातटे कृष्णो विमानाद् बहिराययौ ।श्रीगोपालः कंभराश्रीस्तथा राजान इत्यपि ॥८॥विमानाल्लोमशश्चापि कन्याश्च बहिराययुः ।लाजाभिश्चाऽक्षतैः पुष्पैर्वर्धितास्ते प्रजाजनैः ॥९॥अथ श्रीभगवान् स्नात्वा इरात्रीशानदीजले ।मण्डपं कुण्डवेद्यादीर्दृष्ट्वाऽऽवासं ययौ निजम् ॥१०॥राज्ञा राजकुटुम्बेन वीरजारादिभिस्तदा ।पूजितः सेवितः कृष्णो विशश्राम च मन्दिरे ॥११॥बालकृष्णस्ततः प्रातः स्नात्वा यज्ञस्थलीं ययौ ।पौषकृष्णतृतीयायां देवर्षिपितृशोभितान् ॥१२॥ददर्श वेदीं कुण्डाँश्च पट्टिकाः काञ्चनीस्तथा ।सामग्रीर्यज्ञकार्यार्था असंख्या मानवर्जिताः ॥१३॥यज्ञभूमौ ददर्शाऽथ कोटिविप्रर्षिदेवताः ।वरणार्थं हरिस्तत्र मण्डपे तु निजासने ॥१४॥निषसाद तथा राजा वीरजारः प्रियान्वितः ।आजगाम च यज्ञार्थं लोमशश्चाजगाम ह ॥१५॥पत्नीव्रतस्तथा ब्रह्मा वशिष्ठो वैष्णवो महान् ।निषेदुः स्वासनेष्वेव मंगला गीतयस्तदा ॥१६॥सामवेदस्य वै विप्रा अगायन् हर्षनिर्भराः ।देव्यश्च गीतिकास्तत्र जगुर्मंगलबोधिकाः ॥१७॥वादित्राणि ह्यवाद्यन्त तूर्याणि विविधानि च ।प्रकोष्ठबन्धनं स्वस्तिवाचनादि व्यवर्तत ॥१८॥अंगदेवस्थापनं च पूजनं विघ्नहानये ।अभवद्वै मुख्यपात्रपूजनं द्रव्यपूजनम् ॥१९॥देवदेवीपूजनादि प्रावर्तत तदाऽम्बरे ।चन्दनादिप्रवृष्ट्यर्थं सुराद्यास्त्वाययुः क्षणम् ॥२०॥वह्निदेवः कुण्डपात्रे प्रतिष्ठपित एव च ।ब्रह्माद्या मूर्तिमन्तस्ते देवाश्चक्रुर्हवं तदा ॥२१॥लोमशश्च वशिष्ठश्चाऽऽरभेते स्म ऋतुक्रियाः ।मन्त्रास्तत्र तु पठ्यन्ते प्रहूयन्ते हवींषि च ॥२२॥वह्न्याननाः परब्रह्मब्रह्ममुक्तावतारकाः ।ईश्वरेशर्षिदेवर्षिपितृमानवभूद्विजाः ॥२३॥तृप्तिं गच्छन्ति हव्यैर्वै भुञ्जते चानलाननाः ।जीवसृष्टिर्ब्रह्मसृष्टिश्चेश्वरसृष्टिरित्यपि ॥२४॥तृप्ताः सर्वाः सृष्टश्चाऽसंख्यहव्यप्रभोजनैः ।अभवन् राधिके! तत्र पूर्वयज्ञे यथाऽभवन् ॥२५॥जडाश्च स्थावराश्चापि चेतनाः कामरूपिणः ।तीर्थानि पर्वता नद्यः कीटपतंगपक्षिणः ॥२६॥सर्वे वै भगवद्देहास्तृप्तास्तत्र महाध्वरे ।वैष्णवेऽनादिलक्ष्मीश्रीकान्तनारायणप्रभुः ॥२७॥सर्वाऽन्तरात्मा भगवानतृप्यताऽग्रणीर्हरिः ।एवं वै सप्तदिवसास्तृप्त्युत्सवव्रतात्मकाः ॥२८॥व्यतीयुर्देवयजनैर्नवम्यां तु विसर्जनम् ।क्रतोस्तस्य परिहारो दक्षिणाश्चांकवर्जिताः ॥२९॥भोजनानि च सर्वेषां नित्यवन्नूतनानि च ।यथायोग्यानि पच्यानि पथ्यानि देहिनां यथा ॥३०॥व्यजायन्त ततो बालः श्रीपतिः पुरुषोत्तमः ।ओब्या इरात्रिशायाश्च संगमेऽवभृथं परम् ॥३१॥चकार याज्ञिकैः सर्वैः समं कोटिजनैः सह ।तत्र तीर्थानि सर्वाणि मूर्तिमन्ति तदाऽभवन् ॥३२॥मुक्ततीर्थानि सर्वाणि ब्रह्मतीर्थानि वै तथा ।अवतारप्रतीर्थानि मुक्तातीर्थानि यानि च ॥३३॥कृष्णतीर्थानि सर्वाणि नारायणस्य यानि च ।ब्रह्मविष्णु महेशानां पितॄणां योगिनां तथा ॥३४॥ऋषीणां च सुराणां च द्विजानां च सतामपि ।सतीनां देवदेवीनां दिक्पालानां तपस्विनाम् ॥३५॥साध्वीनां चापि साधूनां तीर्थानि मूर्तिमन्ति च ।ओब्या नद्या इरात्रिशासंगमे न्यवसँस्तदा ॥३६॥तत्र स्नानं प्रकर्तव्यं पौषकृष्णतृतीयकात् ।दिनादा नवमीं यावत् सप्ताहे क्रतुपुण्यदम् ॥३७॥एवमाह महाराजो राधिकेऽवभृथे तदा ।अहं स्नातो हरेस्तस्य पार्श्वे तिष्ठँस्तदा मुहुः ॥३८॥नारायणोऽपि तत्राऽऽसीत् पार्श्वे लक्ष्मीपतिः स्वयम् ।श्रुतवान् हरिणोक्तं तत् तथोक्तं च पुनः पुनः ॥३९॥नारायणैश्च सर्वैर्वै कृष्णैः सर्वैस्तथाऽत्र वै ।वासुदेवैरवतारैः सर्वैरीश्वरकोटिभिः ॥४०॥तीर्थरूपेण चात्राऽपि वस्तव्यं श्रेयसे नॄणाम् ।राधालक्ष्म्यादिभिश्चापि देवीभिः सर्वथाऽत्र च ॥४१॥स्वस्वकान्तैः समं स्थेयं तीर्थरूपेण वै सदा ।इत्येवं तत्र यज्ञस्य तीर्थे तु संगमे सुराः ॥४२॥ओब्यामिरात्रिशायां च त्रिवलायां जलादिषु ।वापीषु कूपभागेषु दीर्घिकास्वपि सर्वथा ॥४३॥पल्वलेषु तत्र यज्ञभूमिष्वपि स्थले स्थले ।निवसामो वयं सर्वे श्रीहरेराज्ञया प्रिये ॥४४॥हरिः प्राह पुनस्तत्र पापातिपापकारिणाम् ।अत्र स्नानेन वै नाशं यास्यन्ति पापपर्वताः ॥४५॥पुण्यभाजो भविष्यन्ति पुत्रपौत्रकुटुम्बिनः ।श्रेष्ठिनो भोगभाजश्च नीरोगा बहुजीविनः ॥४६॥यदा क्वापि समागत्य स्नास्यन्ति चात्र ये जनाः ।जलपानं करिष्यन्ति स्प्रक्ष्यन्त्येतज्जलानि च ॥४७॥स्मरिष्यन्ति क्रतोस्तीर्थं देशान्तरेऽपि वर्तिनः ।तेभ्यो भुक्तिं तथा मुक्तिं प्रदास्यामि न संशयः ॥४८॥स्नानं दानं तपो होमं परोपकरणादिकम् ।देवस्थानं धर्मशालां वृक्षारोपणमित्यपि ॥४९॥विद्यादानं च कन्याया दानं चौषधशालिकाम् ।कारयिष्यन्ति ये लोकास्तेषां पुण्यमनन्तकम् ॥५०॥रसशालां ग्रहशालां वेधशालां क्रतुग्रहम् ।सतां शालां कथाशालां यन्त्रशालां वृषगृहम् ॥५१॥अन्नशालां च सत्राणि जलशालां पयोगृहम् ।प्रसूतिगृहमेवापि ज्ञानशालां प्रसेविनाम् ॥५२॥सेवाशालां तथाऽतिथिभोजनादिगृहाणि च ।कारयिष्यन्ति ये लोका भूतशालां क्रतुस्थले ॥५३॥तेभ्यो भुक्तिं तथा मुक्तिं प्रदास्यामि न संशयः ।इत्येवं श्रीहरिः प्राह राधिकेऽवभृथस्थले ॥५४॥सस्नौ स्वयं निमज्ज्यैव पुनःपुनर्जलेष्वपि ।अञ्जलिभिः स्नापितः सः सर्वैः सर्वेऽपि तेन च ॥५५॥स्नापिता अञ्जलिधाराभिश्चावभृथके मुहुः ।मया प्रासादिकं वारि धृतं चैतत्तवार्थकम् ॥५६॥कलशे पिब चालभ्यं पावनं पारमेश्वरम् ।पिबामीति पपौ राधा श्रीहरेश्चरणामृतम् ॥५७॥नारायणः प्रददौ च लक्ष्म्यै साप्यपिबज्जलम् ।एवं राधे विनिर्वर्त्याऽवभृथं परमेश्वरः ॥५८॥बहिर्निर्गत्य च वस्त्राण्याधाय भूषणादिकम् ।मण्डपाऽन्तःस्थितं नैजं चासनं प्रययौ हरिः ॥५९॥लेभे क्षणं च विश्रान्तिं ततः सायं सभां शुभाम् ।कारयामास भगवान् सर्वलोकनिवासिनाम् ॥६०॥वीरजारमहाराजः पूजां चकार भावतः ।श्रीहरेराज्ञया कृष्णं नारायणं समर्चयत् ॥६१॥वासुदेवं च भूमानं वैराजं परमेष्ठिनम् ।विष्णुं शिवं चार्यमाणं सनत्कुमारकादिकम् ॥६२॥ब्रह्मप्रियास्तथा सर्वाः इन्द्रं सूर्यं प्रजापतीन् ।वशिष्ठं गालवं पत्नीव्रतं देवायतं मुनिम् ॥६३॥श्रीगोपालं कम्भराश्रीराधालक्ष्मीसरस्वतीः ।अन्या देवीस्तथा पूज्याः पूज्यानपूजयन्नृपः ॥६४॥उपदा विविधास्तत्र पूजायामार्पयत्तदा ।क्षमां चाऽयाचत न्यूनाक्षम्या सेवा ममेति च ॥६५॥पावितोऽहं कृपयैव पावितं भूमिमण्डलम् ।ईश्वरैरत्र चागत्य ख्यापितोऽहं दिगन्तरे ॥६६॥धन्यो राजा जारसंज्ञो वीरतां समुपागतः ।यदहं सर्वथा जारो जारता नाशिता मम ॥६७॥अतः परं च किं भाग्यं मम श्रेष्ठं भवेत् किल ।यदहं स्वगृहे कृष्णचरणौ प्राप्तवानिह ॥६८॥राज्यं मे सार्थकं चापि भोगा मे सार्थका अपि ।कुटुम्बं सार्थकं त्वद्य श्रीकृष्णचरणामृतात् ॥६९॥प्रजा मे सार्थकास्त्वद्य नरा नार्योऽपि सार्थकाः ।आयुष्यं सार्थकं चापि यदत्र पुरुषोत्तमः ॥७०॥धनं मे सार्थकं सर्वं गजवाजिविमानकम् ।सर्वं मे सार्थकं चाद्य यदत्र पुरुषोत्तमः ॥७१॥धन्योऽहं जननी धन्या धन्यं शतकुटुम्बकम् ।यद्वंशे यद्गृहे कृष्णः सर्वावतारशोभनः ॥७२॥कोटिजन्मकृतात्पुण्याल्लब्धिः स्याच्छ्रीहरेरिह ।सा कृपावशतो जाता किं वदामि सुभाग्यताम् ॥७३॥ओबी धन्या तथा धन्या इरात्रिशा नदी शुभा ।त्रिबलाऽपि तथा धन्या यज्जले पुरुषोत्तमः ॥७४॥धन्या वै राशिऋषयो यद्गृहे पुरुषोत्तमः ।धन्या वृक्षाश्च विरुधः स्तम्बास्तृणगणादयः ॥७५॥पशवः पक्षिणो धन्या यद्वासे पुरुषोत्तमः ।नारायणास्तथा कृष्णा यद्गृहेऽद्य समागताः ॥७६॥मोक्षस्तेषां जयस्तेषां तेषां सौभाग्यसम्पदः ।सर्वाऽपि श्रीः सदा तेषां यद्गृहे पुरुषोत्तमः ॥७७॥धन्यो नृपः शिबिश्चापि धन्यः थर्कूटको नृपः ।धन्यो राजा वीरराजो यद्गृहे पुरुषोत्तमः ॥७८॥धन्याः पातालवासाश्च धन्याः पर्वतवासिनः ।धन्याः कन्याः कुमाराश्च येषां कृष्णस्य दर्शनम् ॥७९॥गृह्णन्तु मानवाश्चास्मान्नारायणात्परेश्वरात् ।मन्त्रं मोक्षप्रदं सर्वे येऽवशिष्टा मुमुक्षवः ॥८०॥इत्युक्त्वा दण्डवच्चक्रे राजा श्रीपुरुषोत्तमम् ।सभां च दण्डवच्चक्रेऽलोठीद् रजस्सु चोत्सुकः ॥८१॥हरिस्तस्मै चरणौ द्वौ ददौ तन्मस्तकोपरि ।हृदयेऽपि ददौ पादौ समालेषं ततो ददौ ॥८२॥पुष्पहारप्रसादं च ददौ राज्ञे हरिः स्वयम् ।राज्ञ्यस्तस्य चतस्रश्च पुपूज परमेश्वरम् ॥८३॥पुत्राः पुत्र्यस्तथा कृष्णं पुपूज बहुभावतः ।प्रजाजनाः पुपूजुश्च श्रीकृष्णं पुरुषोत्तमम् ॥८४॥नरा नार्यः पुपूजुश्च देशीया महीमानकाः ।प्राघूणिकाः पुपूजुश्च श्रीस्वामिपरमेश्वरम् ॥८५॥श्रीहरिः प्रददौ राज्ञे मुकुटं निजमस्तकात् ।अथ मन्त्रार्थमाजग्मुः कोटिशस्तु प्रजाजनाः ॥८६॥हरिस्तेभ्यो ददौ मन्त्रान् नामस्मरणपूर्वकान् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ॥८७॥ 'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ॥८८॥शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ॥८९॥अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥९ ०॥पिता वन्द्यः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ।'अहं तस्य शरीरं वै स मे शारीरकोऽस्तु वै' ॥९१॥'श्रीकृष्णवल्लभस्वामी श्रीहरिः शरणं मम' ।इतिमन्त्रान् ददौ श्रीमद्बालकृष्णो नरायणः ॥९२॥प्रासादिकं जलपानं ह्यकारयज्जनान्निजान् ।दर्शनं दिव्यधामस्थमहामुक्तादिभिः सह ॥९३॥ददौ स्वस्य जनताभ्यो बालकृष्णः स्वयं प्रभुः ।शिश्रियुर्जनताः कृष्णं नारायणं परं प्रभुम् ॥९४॥सभासमाप्तौ भगवान् भोजयित्वाऽऽगतान् जनान् ।विशश्राम क्षणं विशश्रमुः सर्वं निशि प्रगे ॥९५॥स्नात्वा हरिर्जनानाह ऋषीन् देवादिकाँस्तथा ।चतुर्थयज्ञकार्यार्थं यान्तु सर्वेऽपि वै द्रुतम् ॥९६॥आलनौकाब्धिसंयोगे शक्त्यक्षिभूपराज्यके ।कारयन्तु योग्यतां च प्रारम्भस्य क्रतोर्द्रुतम् ॥९७॥एकादश्यां वयं प्रातश्चागमिष्याम एव तु ।इत्याज्ञप्ताश्च हरिणा देवर्षिपितृमानवाः ॥९८॥ययुः सर्वे याज्ञिकाश्च आलनौकाऽब्धिसंगमम् ।बालकृष्णो वीरजारालये तस्यौ तदर्थितः ॥९९॥राज्ञीभिश्च तथा राज्ञा कुमाराद्यैः प्रसेवितः ।हरिः कुटुम्बसहितः सुखं तस्थौ मनो विदन् ॥१००॥राजा तु निजकन्यानां शतं कृष्णे विमोहितम् ।ज्ञात्वा राज्ञ्यभिमत्या च ददौ कृष्णाय भक्तितः ॥१०१॥कन्याशतं पतिं प्राप्य तदा श्रीपुरुषोत्तमम् ।कृतकृत्यं तदा जातं राजाद्याः सुखिनोऽभवन् ॥१०२॥राज्ञ्यः सर्वाश्च वै कृष्णं जामातारं तदाऽऽप्य च ।कृतकृत्याः सदा मेने पुण्यपात्राणि राधिके! ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वीरजारनृपराज्ये ओबीरात्रीशासंगमे तृतीयविष्णुयागकरणं, मन्त्रादिदानं, तीर्थमाहात्म्यं, चेतिनिरूपणनामाऽष्टा-विंशत्यधिकशततमोऽध्यायः ॥१२८॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP