संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ९५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ९५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९५ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु चान्यं चमत्कारं श्रीहरेः परमात्मनः ।राधे चैकादशभक्तयोगाद् देशः सुरक्षितः ॥१॥दक्षिणे वर्तमाने वै खण्डे उष्णालयाभिधे ।अस्त्रालये रणे तत्र सामुद्रघोरवायुभिः ॥२॥जाते तूपद्रवे देशो वालुकाभिस्तु मध्यगः ।परितोऽब्धिजलैश्चापि धर्षितो विप्लवीकृतः ॥३॥आच्छादितोऽभवद् भाद्रपदे वृष्ट्या विनाशितः ।अनादिश्रीकृष्णनारायणेन स्वामिना ततः ॥४॥रक्षितः स्वस्य भक्तार्थं शृणु पुण्यतमां कथाम् ।ऊष्णालये महाखण्डे पूर्वेगऽस्त्यो महामुनिः ॥५॥आकाशेन ययौ पूर्वं पावयितुं तु तद्भुवम् ।अगस्त्यो बहुदेशाँश्च समुद्रं प्रविहाय च ॥६॥ययौ तस्मिन् महाखण्डे हेमशालाख्यपर्वते ।ततो बालाचलं रावासनाद्रिं त्वम्बराद् ययौ ॥७॥दारालिंगगिरिं मषीग्रीवाद्रिं भेकदानकम् ।अद्रिं तथा शालवीनगिरिं ग्रामाचलं ततः ॥८॥आचालपर्वतं चापि दिवादिक्पर्वतं तथा ।चाटाद्रिं च ततो गत्वा त्वाययौ हेमशालके ॥९॥तस्य द्रोणीं वृक्षवल्लीतृणैः पल्लवितां शुभाम् ।सुवृष्ट्या फलपुष्पाढ्यां वीक्ष्य वत्सरमावसत् ॥१०॥अनादिश्रीकृष्णनारायँ स्मरत्यहर्निशम् । 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥११॥जपत्येव सदा मन्त्रं हेमशालाचले वसन् ।लोपामुद्रापि तं मन्त्रं जपत्येव पतिव्रता ॥१२॥तया सह मुनिर्नित्यं तीर्थीकर्तुं तदाऽऽपगाः ।नित्यं विहायसा याति स्नातुं भिन्नसरित्तटम् ॥१३॥मुरानद्यां तुरुनद्यामैतनद्यां तथा मुहुः ।सस्नौ गोशंकुनद्यां च बालानद्यामपि क्वचित् ॥१४॥सस्नौ मर्चाशनानद्यां माकमानसरस्यपि ।बालासरोवरे माङ्गिसरसि श्वानिकाजले ॥१५॥कुवने सरसि सस्नौ लाभरुचिसरस्यपि ।झिन्कुनद्यां रिन्कुनद्यां फिन्कुनद्यां तथा पुनः ॥१६॥सस्नावुत्तुंगसरसि आरसरोवरे तथा ।तुरूसरोवरे सस्नौ ग्रागिराख्ये सरस्यपि ॥१७॥मौरीनद्यां तुरानद्यां भुरानद्यां तथा मुनिः ।सस्नौ कविन्दुमानद्यां गौरानरसरोवरे ॥१८॥कारुलिङ्ग्यां दारुलिङ्ग्यां चारुलिंगीसरित्यपि ।क्वील्पीनद्यां लविंगायां पावनायां तथा ततः ॥१९॥मीचलायां फिलञ्चायां सस्नावगस्त्यको मुनिः ।घेलीनद्यां हेलीनद्यां वितूरीयासरित्यपि ॥२०॥फीजरायां चापगायां सस्नो निर्झरणेष्वपि ।लोपामुद्रा सती पूजां चक्रे तद्देवतार्चनम् ॥२१॥सरांसि सरितश्चापि चक्रुरगस्त्यमाननम् ।अथैतेषु प्रदेशेषु सरित्तटेषु कुत्रचित् ॥२२॥कुत्रचित्पार्वते देशे कुत्रचित् सरसस्तटे ।विप्रास्तु तापसा रौद्रा वैष्णवाः सूर्यदेवताः ॥२३॥वसन्तस्ते विलोक्यैनमगस्त्यं ख्यातपौरुषम् ।प्रसन्नहृदयाः सर्वे स्वागतादि व्यधुर्मुदा ॥२४॥हेमशालायनो बालायनो रावासनायनः ।दारालिङ्गायनश्चापि भेकदानेयतापसः ॥२५॥मसिग्रीवमहर्षिश्च तथा शालवनायनः ।आचालर्षिस्तथा ग्रामायनो वाटायनस्तथा ॥२६॥दिवादिङ्गायनाद्याश्च तापसा ब्रह्मवेदिनः ।सहस्रशोऽन्यविप्राश्च ब्रह्मगृहवनस्थिताः ॥२७॥यतयश्च महात्यागपरा विज्ञाश्च योषितः ।सत्यः साध्व्यो निवसन्ति चात्मध्यानपरायणाः ॥२८॥अगस्त्यस्तु ददौ तेभ्यो विज्ञानं पारमेश्वरम् ।परब्रह्माऽऽक्षरातीतः परधामविराजितः ॥२९॥अनन्तमुक्तसेव्यः श्रीपुरुषोत्तमसंज्ञकः ।परमात्माऽन्तरात्मा च कृष्णात् कृष्णतरश्च यः ॥३०॥वासुदेवान्महावासुदेवः श्रीपरमेश्वरः ।दिव्यैश्वर्यविभूत्यादिसंभृतो भगवान् प्रभुः ॥३१॥कालमायानियन्ता च व्यूहावतारशासकः ।ईश्वराणामीश्वरेशः सुराणां सुरशक्तिदः ॥३२॥ऋषीणां चापि पितॄणां रक्षकस्तद्धृदि स्थितः ।देवमानुषनागानामन्तर्यामी परात्परः ॥३३॥सर्वब्रह्मप्रियाकान्तः सर्वधामप्रभाप्रदः ।सर्वावतारधर्ता च सर्वसाक्षी निरञ्जनः ॥३४॥स्वप्रकाशोऽसीमशोभाऽसीमकन्दर्पसुन्दरः ।दिव्यमूर्तिर्वेदवेद्यो योगिवेद्योऽन्तरात्मनि ॥३५॥हृच्चक्षुर्भिस्तथा वेद्यश्चाऽवेद्यो बाह्यवृत्तिभिः ।अगम्यो मायया छन्नैर्गम्यो भक्तिसमन्वितैः ॥३६॥अतिदूरोऽप्यतिसामीप्यस्थः सखा सुखप्रदः ।सर्वप्रदः सदाऽऽनन्दः सर्वानन्दप्रदो हरिः ॥३७॥अनादिश्रीकृष्णनारायणो राधारमापतिः ।प्रभापारवतीहंसामंजुलासगुणापतिः ॥३८॥लक्ष्मीश्रीमाणिकीनाथः सत्पतिर्भक्तभावितः ।ऋषीशः करुणापूर्णो ह्यबालो बालरूपधृक् ॥३९॥वर्तते यश्चाजनाभे खण्डे देशे सुराष्ट्रके ।अश्वपट्टसरस्तीरेऽक्षरक्षेत्रे विमुक्तिदे ॥४०॥दिव्ये कुंकुमवाप्याख्ये नगरे च निजालये ।कम्भराश्रीनन्दनः स श्रीमद्गोपालबालकः ॥४१॥परब्रह्म स्वयं यः स बालब्रह्माऽद्य वर्तते ।अन्तरात्मा च यः सोऽद्य बालात्मा बहिरस्ति वै ॥४२॥योगिनां योगफलदो ज्ञानिनां वित्तिगोचरः ।मुक्तानां मानसे तिष्ठन् सतीनां सत्यधारकः ॥४३॥यज्ञानां वह्निरूपे च भोजको हवनाशनः ।तपस्विनां तपोवृत्तेः श्रद्धारूपोऽस्ति यः प्रभुः ॥४४॥सात्त्विकानां धर्मसत्त्वं नीतीनां न्यायविस्तरः ।सत्क्रियाणां चातिथेयो भक्ता राधनगोचरः ॥४५॥निराकारोऽसंख्यमूर्तिर्यः स बालो विराजते ।कृपया करुणासिन्धुर्मोक्षदः पापिनामपि ॥४६॥यत्प्रसंगेन तत्त्वानि जडान्यपि कृतान्यपि ।अकृतानि चेतनानि दिव्यानि संभवन्ति च ॥४७॥अमुक्ता मुक्तिमायान्ति पापा भवन्ति पावनाः ।असिद्धाः सिद्धिमासाद्य यद्ध्यानाद् यान्ति मोक्षणम् ॥४८॥अगुणा गुणवन्तश्च भवन्त्यस्य प्रतापतः ।मायिका मायया शून्या जायन्तेऽस्य स्मृतेरपि ॥४९॥कल्मषा नाशमायान्ति यन्मूर्तेर्दर्शनादपि ।नाऽस्य वै दर्शने प्राप्ते कर्तव्यं चावशिष्यते ॥५०॥प्राप्तव्यं शिष्यते नापि स वै बालोऽद्य वर्तते ।विप्रा गृह्णन्तु तन्मन्त्रं मुक्तिदं सर्वसिद्धिदम् ॥५१॥इत्युक्ता राधिके! विप्रा जगृहुर्मन्त्रमुत्तमम् ।'औं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥५२॥प्रजेपुः सततं तं च दध्युर्वै दिव्यरूपिणम् ।तेषां वै हृदये कृष्णनारायणः समस्फुरत् ॥५३॥किशोरो दिव्यरूपश्च कोटिमन्मथसुन्दरः ।भेजुस्ते च ततो नित्यमगस्त्योदितपूजनैः ॥५४॥अष्टधा श्रीहरेर्भक्तिं चक्रुर्मोक्षाभिवाञ्च्छया ।एवं सहस्रलक्षाश्च भजन्ते ब्राह्मणा हरिम् ॥५५॥अगस्त्यस्य तु योगेन अस्त्रालयक्षितौ तदा ।उष्णालये महाखण्डेऽभवन् भक्तिपरायणाः ॥५६॥वर्षान्तेऽगस्त्यमुनिराट् कृत्वा तीर्थानि सर्वशः ।वैहायसा ययौ लोपामुद्रायुतोऽश्वसारसम् ॥५७॥क्षेत्रं श्रीकुंकुमवापीसंज्ञं तत्र स्थिरोऽभवत् ।अथ भाद्रपदे तत्र व्योम्नि रात्रौ ग्रहो महान् ॥५८॥सहस्रयोजनदीर्घतेजःकल्गिलसच्छिराः ।उदयं चैति नित्यं वै देशोपप्लवसूचकः ॥१९॥धूमकेतुर्महात्रासप्रदो लोकविनाशकः ।यं दृष्ट्वा तु प्रजाः सर्वा नाशभीतिसमाकुलाः ॥६०॥अभवँश्चाऽप्यभजँश्च बालकृष्ण पुभुत्तमम् ।अकुर्वंस्तस्य भक्तिं च विविधाराधनात्मिकाम् ॥६१॥अथ भाद्रस्य विगमे पूर्णायां प्रातरेव तु ।समुद्रस्य जलानां वै विप्लवः परितो ह्यभूत्। ॥६२॥वेला भयप्रदा सर्वदेशप्रलयकारिकाः ।चुक्षुभुश्चातिचण्डैर्वै वातैः सह च वृष्टिभिः ॥६३॥उष्णालयस्य खण्डस्य परितोऽब्धिजलैर्भुवः ।योजनायतभागा वै संप्लुता प्रलयो यथा ॥६४॥ग्रामाः खेटाः खर्वटाश्चावसथा घोषविस्तराः ।समुद्रमवधिं कृत्वा यावद्योजनमेव ते ॥६५॥अब्धिवेलौघवेगैश्च नष्टा जललये तदा ।वृक्षा लता वनोद्देशा उद्यानानि च वाटिकाः ॥६६॥नौकास्थेयानि बन्धानि सेतवः क्षेत्रभूमिकाः ।वर्त्मानि यानरक्षार्थं गृह्णाणि भूशिरांसि च ॥६७॥वेलौघवेगैर्नष्टानि व्यापारस्य स्थलानि च ।विमानावस्थलीबन्धा नष्टाः सर्वे जलौघकैः ॥६८॥नदीमुखास्तथा सर्वे प्रजावसतयोऽपि च ।पशवः पक्षिणश्चान्ये खनयोऽपि लयं गताः ॥६९॥एवं जललये जाते हाहाकारो महानभूत् ।अथ नद्योऽपि संक्षुब्धाः क्षुब्धानि च सरांस्यपि ॥७०॥नदीसरोवराऽऽपश्च ययुः क्षेत्रेषु चाभितः ।उद्वेलाभिः प्रदेशास्ते सप्रजाः प्रलयं गताः ॥७१॥स्थले जलं जले स्थलं विपरीतमपद्यत ।अतिवर्षातिवातैश्च देहिनो विलयं गताः ॥७२॥पार्वता वनवासाश्च दृश्यन्ते नैव देहिनः ।जलानां तु प्रवाहेषु शवा मानवपक्षिणाम् ॥७३॥पशूनां च सरीसृपमृगादीनामनेकशः ।कल्लोलैरुह्यमानाश्च विलोक्यन्ते सहस्रशः ॥७४॥वृक्षाश्च वृक्षशाखाश्च दृश्यन्ते पूरवारिषु ।गृहाणि पर्णशालाश्च तरन्ति लयवारिषु ॥७५॥नद्यः सरोवराण्यन्या दीर्घिकाश्चापि कूपकाः ।सामुद्राऽखातसदृशा दृश्यन्ते जलपूरिताः ॥७६॥एवं जाते विनाशस्य कारणे जलविप्लवे ।झंझावातैर्वालुकाश्चाडीयन्त रणगास्तदा ॥७७॥यथा मेघास्तथा ताश्च दृश्यन्ते चाम्बरे तदा ।वालुकाभिः पूरितानि नेत्राणि चान्धतां ययुः ॥७८॥वालुकाहतनेत्रास्ते देहिनस्तु परस्परम् ।नैव पश्यन्ति वै तत्र रजोऽन्धा वातताडिताः ॥७९॥आकाशे वायुवेगेन क्षिप्यन्ते शाखिनस्तथा ।गृहाणि वल्लयश्चापि मण्डपाच्छादनान्यपि ॥८०॥उल्लोचाश्च वितानानि वस्त्राणि पक्षिणस्तथा ।क्षिप्यन्ते बहुवेगेन वातेन च जले स्थले ॥८१॥गृहाणि चातिभग्नानि वृक्षा भग्नास्तथोटजाः ।आश्रया आश्रमाः सौधाः प्रासादा नेशुरूटजाः ॥८२॥वालुकावर्षणैर्ग्रामाश्छन्ना वै वालुकातले ।एवं रणात् समुड्डीय वालुकावर्षणं ह्यभूत् ॥८३॥वृक्षाश्च वाटिका उद्यानानि प्रजाश्च पक्षिणः ।पशवस्तापसाश्चापि वालुकाछन्नविग्रहाः ॥८४॥वालुकान्तर्गर्भगास्ते भूगर्भे निहिताः क्षणात् ।अभवँस्ते विना श्वासैर्मृताः कोटिसहस्रशः ॥८५॥ऋषयो मुनयश्चापि पर्वतस्थाः क्षितिस्थिताः ।वीक्ष्योपच्छवमत्युग्रं समाधौ कृतसंयमाः॥८६॥आकृष्य नाडिकाप्राणान् निषेदुः कुंभकादिषु ।सस्मरुर्भगवन्तं श्रीकृष्णनारायणं हृदि ॥८७॥अभक्ता रुरुदुश्चापि त्रेसुश्चुक्रुषुरुद्गलम् ।हाहाचक्रुर्बालकाश्च हा मातस्तात चुक्रुशुः ॥८८॥विलपन्तो नराः पत्नीराह्वयांचक्रुरुद्गलम् ।पत्न्योऽपत्यानि पितरं चाह्वयांचक्रुरत्यति ॥८९॥पशूनां पक्षिणां चापि उष्ट्राणां करिणां तथा ।सिंहानां चानलानां चाक्रोशाश्च गर्जनान्यपि ॥९०॥दुःखभृतान्यत्यभन् झंझावाते तदा मुहुः ।न श्रूयन्ते न रक्ष्यन्ते स्वरक्षा यत्र दुष्करा ॥९१॥तत्राऽन्यरक्षणं केन कुत्र वा हरिमन्तरा ।कालानने ग्रासभावं गतानां रक्षकोऽत्र कः ॥९२॥पर्वता रणदेशाश्च नद्यश्चापि सरांसि च ।वनानि चोच्चभागाश्चारण्यानि क्षेत्रभूमयः ॥९३॥सर्वे पृथ्वीतलं झंझावातैश्चापीडितं तदा ।जातं भाद्रस्य पूर्णायां रात्रौ तु प्रतिपद्दिने ॥९४॥आसायं तन्महोत्पातैर्विना मृतिं मृताः प्रजाः ।हेमशालायनाद्यास्तु तदा महर्षयोऽमलाः ॥९५॥वीक्ष्याऽशान्तं वातवेगं जलाऽनिलकृतं लयम् ।समाधावेव शान्त्यर्थं सस्मरुर्बालकृष्णकम् ॥९६॥करुणासागरं भक्तरक्षाकरं कृपानिधिम् ।अविगणय्य पापानि शरणागतरक्षकम् ॥९७॥गजरक्षाकरं कृष्णं गर्भे रक्षन्तमीश्वरम् ।प्रलये रक्षकं नाथं मायातो रक्षकं प्रभुम् ॥९८॥प्राणानां रक्षकं कान्तं सर्वरक्षाकरं हरिम् ।बालानां रक्षकं देवं सृष्टिरक्षाकरं पतिम् ॥९९॥योगे रक्षाकरं स्वामिनारायणं परेश्वरम् ।अनादिश्रीकृष्णनारायणं देहिप्रजीवनम् ॥१००॥सस्मरुर्हृदये त्वेकादशर्षयो लये स्थिते ।तुष्टवुर्मनसा सर्वे देशरक्षणहेतवे ॥१०१॥झंझावातस्य शान्त्यर्थं वृष्टेः शान्त्यर्थमित्यपि ।वालुकावृष्टिशान्त्यर्थं भूतानां रक्षणाय च ॥१०२॥राधिके ते तुष्टुवुर्वै परमेशं परात्परम् ।कृपालुं बालकृष्णं सम्प्राप्ते नाशे महर्षयः ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उष्णालयखण्डेऽगस्त्यप्रवासस्तत्रत्यर्षिगणेन झंझावाताऽब्धिजलक्षोभे लये जाते श्रीकृष्णनारायणः स्मृत इत्यादि-निरूपणनामा पञ्चनवतितमोऽध्यायः ॥९५॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP