संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १५३

त्रेतायुगसन्तानः - अध्यायः १५३

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधे वास्तुस्थदेवानां होमं च विधिना ततः ।
हरिर्भक्ताय यं त्वाह तथाऽन्यत् कर्म वच्मि ते ॥१॥
शिख्यादिभ्यश्च तत्रादौ स्वाहान्ताः प्रणवादिकाः ।
नामभिर्वेदमन्त्रैश्च प्रत्येकं शतमष्टवत् ॥२॥
अष्टाविंशतिर्वाष्टौ वाऽऽहुतिस्तिलाज्यपायसैः ।
समिद्भिश्च प्रदातव्या औदुम्बरीभिरेव च ॥३॥
तदभावेऽश्वत्थसमिदन्या मध्वाज्यदुग्धयुक् ।
होतव्या च तिलाः कृष्णा विधिना मन्त्रपूर्वकम् ॥४॥
ओं शिखिने च वै स्वाहा इदं च शिखिने नमम ।
ओं पर्जन्याय च स्वाहा इदं पर्जन्यकाय च ॥५॥
ओं जयन्ताय च स्वाहा इदं जयन्तकाय च ।
ओमिन्द्राय च वै स्वाहा इदमिन्द्राय नमम ॥६॥
ओं सूर्याय च वै स्वाहा इदं सूर्याय नमम ।
ओं सत्याय च वै स्वाहा इह सत्याय नमम ॥७॥
ओं भृशाय च वै स्वाहा इदं भृशाय नमम ।
ओमाकाशाय च स्वाहा इदमाकाशकाय च ॥८॥
ओं वायवे च वै स्वाहा इदं वायवे नमम ।
ओं पूष्णे च नमः स्वाहा इदं पूष्णे च नमम ॥९॥
ओं वितथाय च स्वाहा इदं वितथाय नमम ।
ओं गृहक्षताय स्वाहा इदं गृहक्षताय च ॥१०॥
ओं यमाय च वै स्वाहा इदं यमाय नमम ।
ओं गन्धर्वाय च स्वाहा इदं गन्धर्वाय नमम ॥११॥
ओं भृंगराजाय स्वाहा इदं भगाय नमम ।
ओं मृगाय च वै स्वाहा इदं मृगाय नमम ॥१२॥
ओं पितृभ्यश्च वै स्वधा इदं पितृभ्यो नमम ।
ओं दौवारिकाय स्वाहा इदं दौवारिकाय च ॥१३॥
ओं सुग्रीवाय च स्वाहा इदं सुग्रीवकाय च ।
ओं पुष्पदन्ताय स्वाहा इदं पुष्पाय नमम ॥१४॥
ओं वरुणाय च स्वाहा इदं वरुणाय नमम ।
ओमसुराय च स्वाहा इदमसुराय नमम ॥१५॥
ओॆ शेषाय च वै स्वाहा इदं शेषाय नमम ।
ओं पापयक्ष्मणे स्वाहेदं पापयक्ष्मणे नमम ॥१६॥
ओं रोगाय च वै स्वाहा इदं रोगाय नमम ।
ओं सर्पाय च वै स्वाहा इदं सर्पाय नमम ॥१७॥
ओं मुख्याय च वै स्वाहा इदं मुख्याय नमम ।
ओं भल्लाटाय च स्वाहा इदं भल्लाटकाय च ॥१८॥
ओं सोमाय च वै स्वाहा इदं सोमाय नमम ।
ओं सर्पाय च वै स्वाहा इदं सर्पाय नमम ॥१९॥
ओमदितये च स्वाहा इदमदितये नमम ।
ओ दितये च वै स्वाहा इदं दितये नमम ॥२०॥
ओमद्भ्यश्च तथा स्वाहा डदमद्भ्यश्च नमम ।
ओं सावित्राय च स्वाहा इदं सावित्राय नमम ॥२१॥
ओं जयाय च वै स्वाहा इदं जयाय नमम ।
ओं रुद्राय च वै स्वाहा इदं रुद्राय नमम ॥२२॥
ओमर्यम्णे च वै स्वधा इदमर्यम्णे नमम ।
ओं सवित्रे च वै स्वाहा इदं सवित्रे नमम ॥२३॥
ओं विवस्वते च स्वाहा इदं विवस्वते नमम ।
ओं विबुधेशाय स्वाहेदं विबुधेशाय नमम ॥२४॥
ओं मित्राय च वै स्वाहेदं मित्राय च नमम ।
ओं राजयक्ष्मणे स्वाहेदं राजयक्ष्मणे नमम ॥२५॥
ओं पृथ्वीधृगे स्वाहा इदं पृथ्वीधृगे नमम ।
ओमापवत्साय स्वाहेदमापवत्साय नमम ॥२६॥
ओं ब्रह्मणे च वै स्वाहा इदं च ब्रह्मणे नमम ।
ओं चरक्यै च वै स्वाहा इदं चरक्यै नमम ॥२७॥
ओं विदार्यै च वै स्वाहा इदं विदार्यै नमम ।
ओं पूतनायै च स्वाहा इदं पूतनायै नमम ॥२८॥
ओं पापराक्षस्यै स्वाहेदं पापराक्षस्यै नमम ।
ओं स्कन्दाय च स्वाहा इदं स्कन्दाय नमम ॥२९॥
ओमर्यम्णे च वै स्वधा इदमर्यम्णे नमम ।
ओं जृंभकाय च स्वाहा इदं जृंभाय नमम ॥३०॥
ओं पिलिपिच्छाय स्वाहेदं पिलिपिच्छाय नमम ।
ओमिन्द्राय च वै स्वाहा इदमिन्द्राय नमम ॥३१॥
ओमग्नये च वै स्वाहा इदमग्नये नमम ।
ओ यमाय च वै स्वाहा इदं यमाय नमम ॥३२॥
ओं निर्ऋतये च स्वाहा इदं निर्ऋतये नमम ।
ओं वरुणाय च स्वाहा इदं वरुणाय नमम ॥३३॥
ओं वायवे च वै स्वाहा इदं वायवे नमम ।
ओं कुबेराय च स्वाहेदं कुबेराय वै नमम ॥३४॥
ओमीशानाय च स्वाहेदमीशानाय वै नमम ।
ओं ब्रह्मणे च वै स्वाहा इदं वै ब्रह्मणे नमम ॥३५॥
ओमनन्ताय च स्वाहा इदमनन्ताय नमम ।
ओमुग्रसेनाय स्वाहेदमुग्रसेनाय नमम ॥३६॥
ओं डामराय च स्वाहा इद्ं डामराय नमम ।
ओं महाकालाय वषट् महाकालायेदं नमम ॥३७॥
ओमश्विभ्यां च वै स्वाहा इदमश्विभ्यां नमम ।
ओं दुर्गायै च वै स्वाहा इदं दुर्गायै नमम ॥३८॥
एतद्धोमेन शिख्याद्याः प्रीयन्तां जलमुत्सृजेत् ।
अथ वास्तोष्पतये च शतं चाष्टौ तथाऽऽहुतीः ॥३९॥
समित्तिलपायसाज्यैर्जुहुयान्मन्त्रयोजिताः ।
एकैकेन तु मन्त्रेण सप्तविंशतिका हि ताः ॥४०॥
ओं वास्तोष्पते प्रति जानीह्मस्मान् स्वावेशो अनमीवो भवा नः ।
यत्वेमहेप्प्रति तन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे स्वाहा॥४१॥
इदं वास्तोष्पतये स्वाहा वास्तोष्पतये नमम ।
धूपं दीपं च नैवेद्यं जलं समर्पयामि च ॥४२॥
ओं वास्तोष्पते प्रतरणो न
एधि गयस्फानो गोभिरश्वेभिरिन्दो ।
अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति
तन्नो जुषस्व सन्नो भव द्विपदे शं चतुष्पदे स्वाहा ॥४३॥
इदं वास्तोष्पतये स्वाहा वास्तोष्पतये नमम ।
धूपं दीपं च नैवेद्यं जलं समर्पयामि च ॥४४॥
ओं वास्तोष्पते शग्मयासं
सदा ते सक्षीमहि हिरण्ययागातुमत्या ।
पाहि क्षेम उत योगे वरन्नो
यूयं पात स्वस्तिभिः सदा नः स्वाहा ॥४५॥
इदं वास्तोष्पतये स्वाहा वास्तोष्पतये नमम ।
धूपं दीपं च नैवेद्यं जलं समर्पयामि च ॥४६॥
ओं अमीवहा वास्तोष्पते विश्वारूपाण्याविशन् ।
सखा सुशेव एधि नः स्वाहा वर्धय सम्पदा ॥४७॥
इदं वास्तोष्पतये स्वाहा वास्तोष्पतये नमम ।
धूपं दीपं च नैवेद्यं जलं समर्पयामि च ॥४८॥
ततो वै स्थालीपाकेनाऽऽहुतयः षट् च तद्यथा ।
ओमग्निमिन्द्रं बृहस्पतिं विश्वान् देवानुपह्वये ॥४९॥
सरस्वतीं च वाजिनं च वास्तु मे दत्त वाजिनः स्वाहा ।
इदमग्नये इन्द्राय बृहस्पतये विश्वदेवेभ्यः सरस्वत्यै वाजिने ॥५०॥
ओं सर्प्यदेवजनान्सर्वान् हिमवन्तं सुदर्शनम् ।
वसूँश्च रुद्रानादित्यानीशानं जगदैः सह ॥५१॥
एतान् सर्वान् प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा ।
इद्ं सर्पदेवजनेभ्यो हिमवते सुदर्शनाय वसुभ्यो रुद्रेभ्य
आदित्येभ्य ईशानाय जगदेभ्यश्च स्वाहा नमम ॥५२॥
ओं पूर्वाह्णमपराह्णं चोभौ मध्यन्दिना सह ।
प्रदोषमर्धरात्रं च व्युष्टां देवीं महापथम् ॥५३॥
एतान् सर्वान् प्रपद्येऽहं वास्तु
मे दत्त वाजिनः स्वाहा ।
इदं पूर्वाह्णायाऽपराह्णाय प्रदोषायाऽर्धरात्रा-
व्युष्ट्यैदेव्यै महापथाय नमम ॥५४॥
ओं कर्तारं च विकर्तारं विश्वकर्माणमोषधीश्च वनस्पतीन् ।
एतान्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा ॥५५॥
इदं कर्त्रे विकर्त्रे विश्वकर्मणे ओषधीभ्यो वनस्पतिभ्यो नमम ।
ओं धातारं विधातारं निधीनां च पतिं सह ॥५६॥
एतान्सर्वान् प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा ।
इदं धात्रे विधात्रे च निधीनां पतये नमम ॥५७॥
ओं श्योनः शिवमिदं वास्तुदत्तब्रह्म प्रजापतीन सर्वाश्च देवताः स्वाहा ।
इदं ब्रह्मणे प्रजापतये सर्वाभ्यो देवताभ्यो नमम ॥५८॥
पुनः वास्तोष्पते चेति मन्त्रैरेकेन वा सह ।
जुहुयाद् वक्ष्यमाणेन बिल्वं साज्यं सबीजकम् ॥५९॥
पञ्चमं चाज्ययुक्तं च बिल्वं धृत्वा मनुं वदन् ।
जुहुयाद्वै शतं चाष्टौ प्रत्येकं च विधानतः ॥६०॥
ओं वास्तोष्पते ध्रुवस्थूणां सत्रं सो अभ्यानाद्रप्सो भेत्ता पुरां शश्वतीनाम् ।
इन्द्रो मुनीनां सखा शन्नो भवद्विपदेशं चतुष्पदे स्वाहा इदं वास्तोष्पतये ॥६१॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यश्च ।
सर्वेभ्यः सर्वशर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥६२॥
वास्तुमर्मसुसन्धानार्थं जुहुयात् शतात्परम् ।
शिख्यादिभ्यः पुनर्हुत्वाऽऽपूज्य पंचोपचारकैः ॥६३॥
पीठस्थां प्रतिमां वास्तोर्दधिद्दर्वादिभिस्तथा ।
शैवलसप्तधान्यैश्च गन्धाक्षतसुमादिभिः ॥६४॥
युक्तेऽपक्वमृदो भाण्डे संस्थाप्य च पिधाय च ।
प्रासादाग्नेयकोणे वा कोणपदात्तथोत्तरे ॥६५॥
आकाशपदे जानुगर्ते जलेनापूर्य तत्र च ।
प्रक्षिप्य गन्धपुष्पाणि मृद्भाण्डं च निधापयेत् ॥६६॥
गृणन् नमो वरुणाय मृदा मृदं प्रपूरयेत् ।
हुत्वैवं वास्तुदेवेभ्यो योगिनीभ्योऽर्पयेत्ततः ॥६७॥
ओं दिव्ययोगिन्यै स्वाहा इद्ं दिव्ययोगिन्यै नमम ।
योजनीयं तथा सर्वं योगिन्यै नममेति च ॥६८॥
ओं महाशब्दायै सिद्ध्यै गणेश्वर्यै स्वाहा नमम ।
प्रेताक्ष्यै डाकिन्यै काम्यै कालरात्र्यै स्वाहा नमम ॥६९॥
निशाचर्य्यै च हुँकार्य्यै सिद्धिवेताल्यै स्वाहा नमम ।
ह्रींकार्य्यै भूतडामर्यै ऊर्ध्वकेश्यै स्वाहा नमम ॥७०॥
विरूपाक्ष्यै च शुष्कांग्यै नरभोजिन्यै स्वाहा नमम ।
फुतकार्यै वीरभद्रायै धूम्राक्ष्यै च स्वाहा नमम ॥७१॥
कालप्रियायै राक्षस्यै घोरराक्षस्यै स्वाहा नमम ।
विरूपाक्ष्यै भयंकर्यै विशालाक्ष्यै स्वाहा नमम ॥७२॥
कौमार्य्यै चण्डिकायै वाराह्यै मुण्डमत्यै स्वाहा नमम ।
भैरव्यै चक्रिण्यै क्रोधायै दुर्मुख्यै स्वाहा नमम ॥७३॥
प्रेतवाहायै कुरंग्यै प्रलम्बौष्ठ्यै स्वाहा नमम ।
मालिन्यै मन्त्रयोगिन्यै कालघ्नन्यै स्वाहा नमम ॥७४॥
मोहिन्यै वक्रायै कुण्डलिन्यै बालक्यै स्वाहा नमम ।
कौमार्य्यै यमदूत्यै कराल्यै कौशिक्यै स्वाहा नमम ॥७५॥
यक्षिण्यै भक्षिण्यै कुमारिकायै स्वाहा नमम ।
यन्त्रवादिन्यै विशालाक्ष्यै कामुक्यै स्वाहा नमम ॥७६॥
व्याघ्र्यै राक्षस्यै प्रेतभक्षिण्यै स्वाहा नमम ।
धूर्जट्यै विकटायै घोरायै कपाल्यै स्वाहा नमम ॥७७॥
विकलायै च मालायै सर्वसिद्ध्यै स्वाहा नमम ।
चतुष्षष्टिश्च योगिन्यः प्रीयन्तां होमतः खलु ॥७८॥
क्षेत्रपालहवनं च कुर्याद्वै विधिना मखी ।
ओं अजराय च स्वाहेदम् अजराय वै नमम ॥७९॥
पावकाय च चौराय दक्षाय चेन्द्रमूर्तये ।
कुष्माण्डाय वरुणाय बाहुकाय स्वाहा नमम ॥८०॥
निमुक्ताय लिप्तकाय तिललोपाय स्वाहा नमम ।
एकदंष्ट्रायैरावतायौषधिघ्नाय स्वाहा नमम ॥८१॥
बन्धनायाऽऽदिव्याप्ताय कम्बलाय स्वाहा नमम ।
क्षोभणाय भगवते धरायाऽऽलाय स्वाहा नमम ॥८२॥
अणवे चन्द्रवारणाय कराटोपाय स्वाहा नमम ।
उरोटोपाय जटिलाय ऋतवे स्वाहा नमम ॥८३॥
महेश्वराय विकाराय मणिमाय स्वाहा नमम ।
गुणबन्घाय डामराय दृढकिरणाय स्वाहा नमम ॥८४॥
स्थविलाय दन्तुराय धनदाय स्वाहा नमम ।
नागकरणाय च फेनकारिणे स्वाहा नमम ॥८५॥
महादलाय चिरकाय सिंहाय स्वाहा नमम ।
मृगाय पक्षिणे सिंहवाहनाय स्वाहा नमम ॥८६॥
तीक्ष्णौष्ठाय अलाभाय स्रुक्तुण्डाय स्वाहा नमम ।
युधामन्यवे अलीलाय वव्रकाय स्वाहा नमम ॥८७॥
पावनाय स्वाहा नमम प्रीयन्तां क्षेत्रपालकाः ।
ततश्च मातृकाहोमः गौर्यै स्वाहा च ओं नमम ॥८८॥
पद्मायै शच्यै मेधायै सावित्र्यै स्वाहा नमम ।
विजयायै जयायै देवसेनायै स्वाहा नमम ॥८९॥
स्वधायै स्वाहायै मातृभ्यः स्वाहा ओं नमम ओम् ।
लोकमातृभ्यो हृष्ट्यै पुष्ट्यै तुष्ट्यै स्वाहा नमम ॥९०॥
कुलदेव्यै नमः स्वाहा वसुहोमस्ततः परम् ।
ध्रुवाय च धराय च सोमायाऽद्भ्योऽनिलाय च ॥९१॥
नलाय प्रत्यूषाय प्रभासाय स्वाहा नमम ।
आदित्यहवनं चाथ धात्रेऽर्यम्णे स्वाहा नमम ॥९२॥
मित्राय वरुणायाऽपि चाशाय च स्वाहा नमम ।
गभस्तिमते इन्द्राय विवस्वते स्वाहा नमम ॥९३॥
पूष्णे पर्जन्यकायाऽपि विष्णवे जघनाय च ।
स्वाहा नमम च ततो रुद्राणां हवनं यथा ॥९४॥
ओं वीरभद्राय च स्वाहा नमम शंभवे तथा ।
गिरीशायाजैकपादेऽहिर्बुध्न्याय पिनाकिने ॥९५॥
अपराजिताय भुवनाधीश्वराय स्वाहा नमम ।
कपालिने स्थाणवे भगाय स्वाहा नमम ॥९६॥
सप्तमातृहवनं च यथा ब्राह्म्यै स्वाहा नमम ।
वैष्णव्यै च माहेश्वर्यै कुमार्यै स्वाहा नमम ॥९७॥
कुबेरायै च वाराह्यै इन्द्राण्यै स्वाहा नमम ।
षड्विनायकहोमोऽथ मोदाय स्वाहा नमम ॥९८॥
प्रमोदाय सन्मुखाय दुर्मुखाय स्वाहा नमम ।
अविघ्नाय विघ्नहर्त्रे स्वाहा नमम ओं नमः ॥९९॥
पितामहादिहोमश्च ब्रह्मणे स्वाहेद्ं नमम ।
विष्णवे स्वाहेदं नमम रुद्राय स्वाहेदं नमम ॥१००॥
गणेशाय स्वाहेदं नमम लक्ष्म्यै स्वाहेदं नमम ।
जातवेदसे विश्वकर्मणे स्वाहेदं नमम ॥१०१॥
भूतग्रामाय च स्वाहेदं नमम च ओं नमः ।
दशांशोऽथ जपानां चायुतो गायत्रीहोमकः ॥१०२॥
समिदाज्यचरुयवतिलैः सदुग्धशर्करैः ।
श्रीसूक्ताद्यैर्लक्ष्मीहोमः प्रधानदेवहोमकः ॥१०३॥
कर्तव्यश्चेति भक्ताय देवायतनकाय सः ।
हरिः प्राह मया तेऽपि चोक्तं राधे यथायथम् ॥१०४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वास्तुदेवहवनं योगिनीहवनं क्षेत्रपालहवनं मातृकाहवनं वस्वादित्यरुद्रमातृगणपतिपितामहविष्णुलक्ष्मीसूर्यादि-
हवनमित्यादिनिरूपणनामा त्रिपंचाशदधिकशततमोऽध्यायः ॥१५३॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP