संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २७४ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २७४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २७४ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके! श्रीबालकृष्णो मुमुदे वीक्ष्य पत्रिकाम् ।बृहस्पतिं प्रणेमे च रत्नहारं ददौ गले ॥१॥बृहस्पतिर्हरेस्तस्य जन्मदिनं व्यलोकयत् ।चान्द्रे मासि कार्तिके च दले कृष्णेऽष्टमीदिने ॥२॥कृष्णनारायणजन्म सतीश्रीकम्भरोदरात् ।जातं तस्य चतुर्दशसमा मासो दिनानि षट् ॥३॥व्यतीतः समयश्चाद्य वर्तते तु चतुर्दशी ।मार्गशीर्षस्य कृष्णस्योद्वाहस्वीकृतियुग्दिनम् ॥४॥प्रोत्सवो भविता काश्यामितश्च पञ्चमे दिने ।मार्गशुक्लचतुर्थ्यां वै सर्वश्रेष्ठमुहूर्तके ॥५॥योगपत्री तथा चावेदयत्येव सुमंगलम् ।शिवेश्वरेण देवेन प्रेषितोऽहं सपत्रकः ॥६॥सर्वं शुभं सुभगं स्याद् गोपालकृष्ण! चोत्तमम् ।गोपालकृष्णो देवर्षिं विलोक्य लोमशं मुनिम् ॥७॥आह्वयामास तूर्णं स मुनिस्तत्र समाययौ ।कृतादरः कृतदेवगुरुपूजः शुभासने ॥८॥निषसाद कुशलं च पृष्टवान् स बृहस्पतिम् ।गोपालकृष्णदत्तां च पत्रिकां स व्यलोकयत् ॥९॥कृतनारदशंसां तां वाचयामास लोमशः ।श्रावयामास मांगल्यं वर्धयामास सोऽपि च ॥१०॥बालकृष्णस्तु मुमुदे कंभरा मुमुदे भृशम् ।कुटुम्बिनो मुमुदिरे श्रुत्वा तां योगपत्रिकाम् ॥११॥सर्वा ब्रह्मप्रियाश्चापि श्रुत्वा हर्षं परं ययुः ।परीगौरीहारितीशक्त्यमर्याद्या मुदं ययुः ॥१२॥गोपालकृष्णो वाद्यानि वादयामास वै तदा ।गुरवे प्रददौ पारितोषिकं दक्षिणां शुभाम् ॥१३॥भोजयामास विधिना पायसान्नं सुमिष्टकम् ।पूजयामास शनकैश्चन्दनाद्यैस्ततः परम् ॥१४॥गोपालकृष्णो भगवान् पप्रच्छ नारदर्षये ।कन्यागुणान् लक्षणानि कन्याया नारदोऽवदत् ॥१५॥ब्रह्मांशः शंकरो देवः शिवेश्वरो विराजते ।महाभागवतश्चापि महालक्ष्मीर्हि पार्वती ॥१६॥उभौ नारायणांशौ हि गरिष्ठौ च वरिष्ठकौ ।पूजितौ सर्वलोकैश्च गरीयांसौ परेश्वरौ ॥१७॥तयोः पुत्री स्वयं लक्ष्मीर्दुःखदारिद्र्यनाशिनी ।कन्यकानां योषितां च वरा चातीव सुन्दरी ॥१८॥कां प्रशंसामहं कुर्वे शंभुपुत्र्या विशेषतः ।रमणीयाऽतिरम्या सा रमा रामासु पूजिता ॥१९॥उद्भिन्नेषद्यौवना च निधिर्वै सर्वसम्पदाम् ।लक्ष्मीचिह्नसहस्रैश्च शोभिता परमेश्वरी ॥२०॥पीतचम्पकवर्णाभा रत्नाभरणभूषिता ।विद्युल्लतेव चाञ्चल्यहासविलासमण्डिता ॥२१॥तप्तकाञ्चनभायुक्ता तेजसोज्ज्वलिता सती ।दिव्यांगा दिव्यतत्त्वा च शुद्धसत्त्वान्विता सदा ॥२२॥सत्यदयाकृपाशीला तापसी च हरिव्रता ।शान्ता दान्ता च सुभगाऽनन्तौदार्यनिधानिका ॥२३॥मस्तके स्वस्तिकस्वर्णगूढलेखाविराजिता ।वक्रदीर्घस्वर्णवर्णप्रान्तकृष्णमनोहरैः ॥२४॥सतेजस्कैश्च चंचद्भिः शिरःकेशैर्विराजिता ।स्वर्णरेखसमं रम्यं तिलकं तु विशालके ॥२५॥भाले नैसर्गचन्द्रं च दधाना राजते हि सा ।राधा वा कमला वा सा माणिकी वाऽर्कजा च किम् ॥२६॥पार्वती सारमा वापि सरस्वती च शारदा ।वैराजी वासुदेवी वा नारायणी सदाशिवा ॥२७॥पद्मा वा विरजा वापि सावित्री वा च वैष्णवी ।इन्द्राणी च वरुणानी चन्द्राणी रोहिणी च वा ॥२८॥कुबेराणी सूर्यपत्नी स्वाहा वाऽहल्यिका च वा ।द्यौः स्वयं किं च वा ब्राह्मी शक्तिर्वा शीलिका स्वयम् ॥२९॥यद्वाऽन्यासु रमणीषु श्रेष्ठाः सन्ति मनोहराः ।ताः सर्वाः शिवकन्यायाः कलां नार्हन्ति षोडशीम् ॥३०॥शरत्पूर्णेन्दुशोभाढ्या शरत्कमललोचना ।तव पुत्रसमा मूर्तिः किमयं तत्तनुं गतः ॥३१॥विवाहयोग्या युवती वर्तते सातिशोभना ।दिव्यदेहा नारिकाऽपि भौतिकांशविवर्जिता ॥३२॥बालकृष्णस्वरूपा सा कृष्णनारायणी हि सा ।मन्ये चायं परब्रह्म द्वेधा भूतो विराजते ॥३३॥किमत्र वर्णनीयं वै या हि साक्षाद्धरिर्हि सा ।गोपालकृष्ण! पुत्रस्ते भाग्यवान् भगवान् स्वयम् ॥३४॥पुरुषोत्तमसंज्ञाय सर्वसृष्टिषु गीयते ।सेयं तदंशा सर्वांगी श्रीलक्ष्मीः पुरुषोत्तमी ॥३५॥बालकृष्णकृते जाता लोकेऽत्र मुक्तिदा नृणाम् ।जगन्माता सर्वमाता किमु तां वर्णये न्विह ॥३६॥शृणु चिह्नानि सर्वाणि यैः सा ज्ञायेत चेदृशी ।कीदृशी वा स्वयं का वा निर्णेतव्यं न यत्परम् ॥३७॥यानि लोकाः समाकर्ण्य मुक्तिमीयुर्न संशयः ।दिव्यदृष्ट्या गुरुभावान्मया दृष्टानि वर्णये ॥३८॥शिवकन्याहृदयेऽस्ति बालकृष्णाकृतिः शुभा ।पादयोः पुण्ड्ररेखोर्ध्वरेखे स्तः शोभने शुभे ॥३९॥जघने बाणरेखाऽस्या ललाटे मुकुटाकृतिः ।गण्डे तु दक्षिणे भाले शोणबिन्दुः प्रशोभते ॥४०॥उरसि विष्णुरेखा च वामबाहौ गदा शुभा ।वामसक्थ्नि पादुका च वैजयन्ती हृदि स्थिता ॥४१॥करेऽस्याः कमलं चास्ते गजचिह्नं तथाऽपरम् ।दक्षे पादे शंखचिह्नं नौकाचिह्नं विमानकम् ।गदा मत्स्यः शिखरं च झषस्ताम्बूलवल्लिका ॥४२॥वामे पादे यवरेखा प्रासादश्छत्रमित्यपि ।ऊर्ध्वरेखा कमलं च ध्वजोंऽकुशो घटोऽपि च ।कुमुदं श्रीफलं चापि स्थलपद्मं च चन्द्रमाः ॥४३॥दशचक्राणि पूर्णानि स्वर्णरेखाऽङ्गुलीषु च ।ललाटे पौरटो हारः स्वर्णरेखाश्च बिन्दुकः ॥४४॥चिबुके बिन्दुको हस्तरेखा दक्षस्तनोपरि ।चक्रं वामस्तने कण्ठे हारो वक्षसि कानकः ॥४५॥ध्वजो मत्स्यश्च वंशी च स्वस्तिश्च दक्षिणे करे ।धनुर्मत्स्यः कलशश्च दक्षे करे च सन्त्यपि ॥४६॥प्राकारस्तोरणं चापि कमलं सन्ति दक्षके ।पादफणायामश्वश्च लांगलं च करी तथा ॥४७॥वृक्षो यूपस्तथा बाणस्तोमरं सन्ति पादके ।हस्ते च मालिकारेखा दीपरेखा च चामरम् ॥४८॥शोलश्च कुण्डलं वेदी चक्रं सन्ति शुभानि वै ।शोभनानि सुचिह्नानि सन्त्यस्याश्चेतराण्यपि ॥४९॥नाऽन्या त्वेतादृशी दृष्टा त्रैलोक्ये कमलां विना ।नैतादृशानि चिह्नानि सर्वाणि वै श्रियं विना ॥५०॥गोपालकृष्ण! पुत्रोऽयं तव साक्षात् परेश्वरः ।सर्वं जानाति तद्वृत्तं नित्यं गत्वा च पूजनम् ॥५१॥तया कृतं प्रगृह्णाति तत्पितृभ्यां कृतं तथा ।तथाऽप्यज्ञ इवाऽऽस्तेऽत्र मायां कुर्वन् हरिः स्वयम् ॥५२॥हेमशालायननामा जानाति मुनिराडिदम् ।हनुमाँश्च विजानाति लक्ष्यास्तपो हरेः कृते ॥५३॥बालकृष्णो वरदानं स्वयोगार्थं ददौ तदा ।सर्वमेतच्छुभं चास्ते लक्ष्म्यर्पणं नरायणे ॥९४॥गोपालराज! पश्येमं देवगुरुं बृहस्पतिम् ।मांगलिके महाकार्ये पत्रं नीत्वा तव गृहे ॥५५॥आगतं यत्पादपद्मे पूजयन्ति सुरेश्वराः ।धन्यं पुण्यं यशस्यं ते गृहं तेनापि पावितम् ॥५६॥अहो भाग्यमहं मन्ये योऽहं गोदोहनस्थिरः ।लक्ष्मीनारायणयोगोत्सवदर्शनभाग्यवान् ॥५७॥भविष्यामि निवत्स्यामि ह्यश्वपट्टतटे सदा ।प्रसेविष्येऽसंख्यपत्नीपतिं श्रीपुरुषोत्तमम् ॥५८॥सुभक्त्या बालकृष्णं तं श्रावयिष्ये च गीतिकाः ।उत्सवेषु सदा सार्धं विचरिष्यामि शार्ङ्गिणा ॥५९॥इदं वै जन्मसाफल्यं हरेर्योगो भवेदिह ।येन केनापि भावेन भजनीयः परेश्वर ॥६०॥गोपालकृष्ण! धन्योऽसि धन्योऽस्ति शिवशंकरः ।धन्याऽस्ति कम्भरालक्ष्मीर्धन्या देवी च पार्वती ॥६१॥धन्या कुंकुमवापी च धन्या वाराणसी क्षितिः ।धन्यो बृहस्पतिश्चापि धन्यो देवर्षिनारदः ॥६२॥येषां हृदि चक्षुषोश्च वसति श्रीनरायणः ।धन्यश्चतुर्थीदिवसः सर्वपूज्यो भविष्यति ॥६३॥भविष्यन्तोऽवताराश्च विधास्यन्त्यत्र चोत्सवम् ।तत्र दिनेऽर्पिता कन्या लक्ष्मीतुल्या भविष्यति ॥६४॥इत्युक्त्वा नारदो मौनं जग्राह च बृहस्पतिः ।विश्रान्तिं शान्तिभवने जगृहतुश्च तौ ततः ॥६५॥अथ श्रीनारदर्षिश्च लक्ष्म्युक्तं सुरहस्यकम् ।निवेदयितुं कृष्णाय बालकृष्णालयं ययौ ॥६६॥बालकृष्णोऽपि भगवान् लक्ष्म्युक्तं वेत्तुमातुरः ।प्रतीक्षते नारदो मे कदा हृद्यं वदिष्यति ॥६७॥तावच्छ्रीनारदस्तत्र कृष्णसौधे समाययौ ।नत्वा श्रीबालकृष्णं तं विहस्य भगवन्नमः ॥६८॥समुच्चार्याऽऽनन्दितश्च निषसाद हि भूतले ।तावच्छ्रीबालकृष्णोऽसौ समुत्थाप्य च सत्वरम् ॥६९॥देवर्षिं कानके नैजे पर्यङ्के तं न्यषादयत् ।कृत्वा वक्षसि हर्षेण समसङ्क्त महामुनिम् ॥७०॥प्रप्रच्छ कुशलं लक्ष्म्या वद नारद हृद्गतम् ।किं स्वित् सुखं समास्ते सा कियन्मद्धर्षसंभृता ॥७१॥किंस्विद्विचारवत्यास्ते मदर्थं शिवकन्यका ।किमुक्तवती वा किञ्चिद् रहस्यं ज्ञापितं तया ॥७२॥वद मे नारद शीघ्रं जिज्ञासितं सुखावहम् ।इत्युक्तो नारदो राधे! वक्तुकामः प्रहर्षवान् ॥७३॥उवाच विधिवत् सर्वं यथोक्तं शिवकन्यया ।आकर्णय हरेकृष्ण सुखमास्ते त्वदर्थिनी ॥७४॥यदाऽहं गतवान् काश्यां वरणायास्तटे शुभे ।उद्यानरम्यभूभागे शिवेश्वरगृहान्तिके ॥७५॥सौवर्णकलशैर्व्याप्ते शोभने विष्णुमन्दिरे ।तदा सा मातृसहिता स्वस्रा च कृष्णया युता ॥७६॥दर्शनार्थं त्वागता वाऽभवद् विष्णुं प्रणम्य च ।प्रदक्षिणायां सहसा यान्तीं चाञ्चल्यशोभना ॥७७॥मया दृष्टा देहचिह्नैर्लक्ष्मीस्तेऽर्धशरीरिणी ।अहं विचित्ररूपश्च बालको वै तदाऽभवम् ॥७८॥तत्समो वयसा येन बालखेलनके स्थितः ।प्रदक्षिणप्रमिषेण तया सह च मन्दिरम् ॥७९॥अभ्रमं वेगतश्चापि बालकृष्णोऽवदं मुहुः ।ग्रश्वपट्टसरश्चापि शिवेश्वरसुतेति च ॥८०॥एवं शब्दानशृणोत् सा मन्मुखाच्च तदा हि सा ।अपृच्छन्मां नमस्तेऽस्तु किशोर त्वमितः कुतः ॥८१॥समागतोऽसि वद मे जानासि बालकृष्णकम् ।अश्वपट्टसरोवासं तथ्यमावेदय द्रुतम् ॥८२॥तदाऽहं धृतवाँस्तत्र रूपं नारदसम्मतम् ।सा तु विज्ञाय मां भूतं जहास प्रणनाम माम् ॥८३॥ततोऽहं बालरूपश्च पुनस्तत्राऽभवं च सा ।प्रकाशे चत्वरभागे कदम्बद्रुमशोभिते ॥८४॥खेलनादिप्रमिषेणाऽऽहूयाकथयदान्तरम् ।कथं कस्माद् वद मेऽत्र महर्षे यदि तद्भवम् ॥८५॥मया निवेदिता साध्वि! बालकृष्णाऽऽज्ञयाऽप्यहम् ।आगतोऽस्मि विवाहस्य जिज्ञासार्थं शिवं प्रति ॥८६॥वद शीघ्रं तव हृद्यं जानीयान्न यथा सती ।पञ्चकंकरखेलादिमिषेण वद मा चिरम् ॥८७॥सा कृष्ण! मां विलोक्यैव मोदप्रमोदसंभृता ।अकथयन्मम प्राणपतिः कृष्णनरायणः ॥८८॥कदा त्वायास्यति शीघ्रं कदा मां स्वीकरिष्यति ।अहं क्षणवियोगं वै सोढुं शक्नोमि नैव ह ॥८९॥शीघ्रं च सत्वरं कृष्णं वदाऽऽगच्छेद्धि सत्वरम् ।अयं मे समयश्चास्ते प्रदानस्य गुरो वद ॥९०॥तेन मे वचनं दत्तं चतुर्दशसमोत्तरः ।स्वयमागत्य भगवान् ग्रहीष्यति करं मम ॥९१॥यद्यद्य वत्सरे कृष्णो न मां चेत् संग्रहीष्यति ।प्राणाँस्त्यक्त्वा दिव्यरूपा तत्राऽऽयास्यामि निश्चितम् ॥९२॥वद मे जनकाय त्वं मात्रे चापि निवेदय ।मा मद्वाचं तयोरग्रे प्रकाशं कुरु बुद्धिमन् ॥९३॥शीघ्रं यथा स वा मे स्यात्तथा क्लृप्तिं विधापय ।इत्युक्त्वा पुलकांगी सा प्रेमप्लुता तदाऽभवत् ॥९४॥स्नेहाश्रुभृतनेत्रा च समाधिमिव संगता ।पुनः स्वल्पं प्राकथयत् निवेदय समर्पिताम् ॥९५॥नाऽधिकं श्रीहरेरग्रे वद नारद याहि च ।मद्गृहे त्वागतां तत्र मातरं पितरं वद ॥९६॥इत्युक्त्वा च नमस्कृत्य मत्पादयोर्हि लीलया ।उत्थाय खेलानासक्ता शीघ्रं प्रदक्षिणं गता ॥९७॥मन्दिरे तत्र सा मात्रा सह दृष्ट्वा हरिं पुनः ।याता निजं गृहं कृष्ण नारदोऽहं ततः परम् ॥९८॥वरणायां च गंगायां स्नात्वा तत्र गतोऽभवम् ।नारदेन स्वरूपेण नारायणेति संवदन् ॥९९॥जटाधरं विलोक्यैव सती मे नमनं व्यधात् ।मया त्वाशीः प्रदत्ता च सा मां दृष्ट्वा मुदं ह्यगात् ॥१००॥अपृच्छत् कुशलं सर्वं दत्तासने स्थितं च माम् ।गृह्णन्तं मधुपर्कादि तत्राऽकस्मात् समागतम् ॥१०१॥अहं नारायण विष्णो बालकृष्ण हरे प्रभो ।अनादिश्रीकृष्णनारायणेत्याश्रावयं तदा ॥१०२॥तव नामानि सर्वाणि पावनानि शुभानि च ।स्मारकाणि तव कृष्ण ततोऽपिबं जलं मनाक् ॥१०३॥अथ शान्तिं समागृह्य विवक्ष्यामि यदा तदा ।सभायाच्च ममाऽग्रे सुखदालक्ष्मीः श्रवाऽऽतुरा ॥१०४॥ज्येष्ठा कृष्णा तथा सख्यश्चापरा दिव्यदृष्टिकाः ।अनमन्मां सतीं चापि न्यषीदंस्ताः समन्ततः ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बृहस्पतिप्रदत्तमंगलपत्रिकाया लोमशकृतसविधिपूजनवाचनादिकम्, गोपालकृष्णाद्याः स्वागतमधुपर्काद्युत्तरंभोजयामासुः, नारदो गोपालकृष्णाय कन्यैश्वर्यगुणदिव्यलक्षणान्याह, बालकृष्णाय कन्योक्तरहस्यार्थं चाहेत्यादिनिरूपणनामा चतुःसप्तत्यधिकद्विशततमोऽध्यायः ॥२७४॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP