संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २३८

त्रेतायुगसन्तानः - अध्यायः २३८

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके नूतने वर्षे प्रभुर्ब्रह्मप्रियापतिः ।
चकार कुंकुमवापीक्षेत्रेऽन्नकूटकोत्सवम् ॥१॥
भोजयामास सर्वान् स कुंकुमवापिकाजनान् ।
नरान्नारीर्बालवर्गान् यूनो वृद्धान् समस्ततः ॥२॥
पशून् चागन्तुकाँश्चापि पक्षिणश्च जलेशयान् ।
भूशयान् चेतनान् सर्वान् भोजयामास वै हरिः ॥३॥
प्रतिपद्दिवसे श्रीमद्बालकृष्णो निजालये ।
लक्ष्मीं तथाऽन्नपूर्णां च प्राह भोजनकाम्यया ॥४॥
अद्य मे वर्तते वाञ्च्छा सर्वेषां भोजनार्थिकीम् ।
मध्याह्नोत्तरवेलायां यदि स्यात् कुरुतं तथा ॥५॥
आज्ञां प्राप्याऽन्नपूर्णा च प्राह श्रीपरमेश्वरम् ।
भगवन् पक्वभावार्थं घटिकापञ्चकं खलु ॥६॥
अपेक्ष्यतेऽद्य समयो वर्तते च तथाविधः ।
करिष्यामोऽन्नसामस्त्यं शृतं नास्त्यत्र संशयः ॥७॥
इत्युक्त्वा सा चान्नपूर्णा सस्मार स्वसखीं भुवम् ।
श्रियं सस्मार तूर्णं च वार्क्षी सस्मार तत्र च ॥८॥
सुधां सस्मार धान्यानां लक्ष्मीं सस्मार वै द्रुतम् ।
चुल्लिकाश्च सखीः सर्वाः सस्मार समिधस्तथा ॥९॥
शाकपत्राणि सस्मार वेशवारान् समस्तकान् ।
नदीः सस्मार गंगाद्या धेनूः सस्मार कामदाः ॥१०॥
पाकलक्ष्मीः प्रसस्मार वह्नीन् सस्मार तत्र च ।
पात्राण्यक्षयनामानि तथा सस्मार सद्रसान् ॥११॥
ब्रह्मप्रियाः समस्ताश्च सस्मार चान्नपूर्णिका ।
आन्धसिकीः प्रसस्मार सस्मार परिवेषिकाः ॥१२॥
आरनालादिकर्त्रीश्च तक्रपेयविधायिनीः ।
प्रसस्मार तदा सर्वा सखीस्ताश्च समाययुः ॥१३॥
भुवं चाज्ञापयामास कुरु शीघ्रं महानसम् ।
क्रोशार्धं वर्तुलं शीघ्रं क्षणात् साऽपि तथाऽकरोत् ॥१४॥
नदीः प्राह जलार्थं च ता जलानि समानयन् ।
चुल्लिकाः प्राह योग्ये च स्थले स्थातुं स्थिताश्च ताः ॥१५॥
वह्नीन् प्राह निवासार्थं चुल्लीषु वह्नयः स्थिताः ॥
कटाहान् प्राह चुल्लीनां मस्तके स्थातुमास्थिताः ॥१६॥
दर्व्याद्यास्तूर्णमेवाऽऽसन् स्वस्वकार्यनियोजिताः ।
सस्यानि चापि धान्यानि रसादीनाह पात्रके ॥१७॥
चुल्लीपात्रेषु च स्थातुं घृताद्याश्च तथाऽभवन् ।
आसमन्तात्ततो लक्ष्म्यश्चान्धसिक्यः स्थिताः पुरः ॥१८॥
ब्रह्मप्रियाः समस्ताश्चोपकारिण्यस्तदाऽभवन् ।
लक्ष्मीनां वै समस्तानामिच्छया च घृतादिकम् ॥१९॥
कटाहेषु च पात्रेषु त्वायान्ति च तपन्ति च ।
यथापेक्षं कणाद्याश्च पिष्टादिकानि तत्र च ॥२०॥
पक्वतार्थं समागत्य प्रविशन्ति समन्ततः ।
शर्कराद्यास्तथा पक्वा वेशवारादयोऽपि च ॥२१॥
अन्नपूर्णेच्छया तूर्णं समागत्य विशन्ति च ।
अष्ट वै सिद्धयस्तत्र सेवन्ते सर्वतः स्थिताः ॥२२॥
घटीद्वयान्ते सिद्धानि पक्वान्नानि बहून्यपि ।
आमन्त्रणानि शंभोश्च पार्षदाः क्षेत्रपा ददुः ॥२३॥
आक्षरक्षेत्रवासेभ्यो भोजनार्थं समस्ततः ।
पक्वान्नानामभवैंश्च पर्वता वै महानसे ॥२४॥
अशार्करादिपाकाश्च ततोऽजायन्त भूरिशः ।
भक्षान्यपि ततो जातान्यसंख्यरूपकानि च ॥२५॥
भोज्यान्यपि द्रुतं जातान्यसंख्यरूपकानि च ।
लेह्यान्यपि कृतान्येव बहुसंख्यानि तत्र च ॥२६॥
चोश्यान्यपि समस्तानि कृतानि सुबहून्यपि ।
पेयान्यपि समस्तानि रचितानि तदा द्रुतम् ॥२७॥
आरनालादीनि चापि चटन्यो विविधास्तथा ।
क्षारचणकमाषाद्यास्तत्र शृतास्तथाविधाः ॥२८॥
शाकान्यपि विविधानि भाजा भाज्यस्तथाविधाः ।
मुरब्बारससाराश्च रायतानि बहून्यपि ॥२९॥
दधिघृतनवनीतपायसक्षीरतक्रकम् ।
सर्वं यथापेक्षकं तु पक्वापक्वं विधापितम् ॥३०॥
सर्वाभिर्ब्रह्मयोषिद्भिर्लक्ष्मीभिः कन्यकादिभिः ।
सतीभिः सिद्धिभिश्चापि सर्वं कृत्वोपरक्षितम् ॥३१॥
घटिकापञ्चमध्ये तु सर्वं सम्पादितं हितम् ।
प्रार्थयामासुरीश्वर्यः श्रीपतिं पुरुषोत्तमम् ॥३२॥
वर्तते सर्वमेवाऽत्र सिद्धं विभिन्नजातिकम् ।
वैश्वदेवं विधेहि त्वं घण्टानादं प्रकारय ॥३३॥
भोजनार्थं जनानां वै पंक्तयः सन्तु सर्वतः ।
मध्याह्ने भगवान् कृष्णनारायणो हि राधिके ॥३४॥
स्नात्वा कृत्वा वैश्वदेवं तर्पित्वाऽग्निं च पितृकान् ।
तर्पित्वा देवताः सर्वा घण्टानादमकारयत् ॥३१॥
आगच्छन्तु महाभागा भोजनार्थं हि पंक्तिषु ।
यथाज्ञं सर्वपात्राणि तदाऽभवन् हि पंक्तिषु ॥३६॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्येऽपि मानवाः ।
आययुस्तत्र शीघ्रं वै भोजनार्थं समन्ततः ॥३७॥
ब्राह्मणेभ्यो ब्रह्मवर्गाः परिवेषणमाचरन् ।
भोजयामासुरत्यर्थं नरनारीः समस्ततः ॥३८॥
दक्षिणाः प्रददौ तेभ्यो बालकृष्णो हि मुद्रिकाः ।
लडडुऽकान् शष्कुलीश्चापि शतच्छिद्राणि खाजकान् ॥३९॥
मेशुभान् मोहनस्थालान् पर्पिकाखण्डकाँस्तथा ।
पिण्डकान् गुडकान् श्रेष्ठान् ग्रन्थिकान् मोदकाँस्तथा ॥४०॥
कलिकालडडुऽकाँश्चापि मुद्गलडडूँऽश्च मण्डकान् ।
सोहिलकाँश्च संयावं कंसारं घृतपूरकान् ॥४१॥
सेविकाः पोलिका मिष्टाः पूरिकाः पायसं तथा ।
विरञ्जं सुखदां फेणीं गुन्द्रपाकमपूपकान् ॥४२॥
पूपाँश्च घुर्घुरांश्चापि वटकान् तिलपिष्टकान् ।
शाटकान् स्थिरकाँश्चापि रम्भाचूतफलानि च ॥४३॥
शाकानि भिण्डकान् स्वर्णदुग्धां कोशातकीं तथा ।
राजकोशातकीं गवाहाराँश्च मार्गरीं तथा ॥४४॥
कर्कोटिकां शिम्बिकां च कर्कटीं चिर्भटं तथा ।
रक्तालुं राजमाषादीन् शिम्बीबिम्बीफलानि च ॥४५॥
शर्कराकन्दमेवापि खर्बूजं कारवेल्लकम् ।
कूष्माण्डं सूरणं चापि मुनिशिम्बीः पटोलकम् ॥४६॥
कर्कटीर्मेथिकाश्चापि पारवल्लं च मूलकम् ।
शतपुष्पामम्ब्ललोणीं जीवन्तीं स्यन्दिकां तथा ॥४७॥
वृन्ताकं भर्जितं चापि राजिकाक्तानि यानि च ।
द्राक्षाखारिकसम्मिश्रान् दधिमिश्रवटीवटान् ॥४८॥
पुष्पवटीश्च भोज्यानि सौरभोदनमित्यपि ।
सूपः क्वथिकास्तक्राणि दधिमन्थानि यानि च ॥४९॥
तलितान् हरिमन्थाँश्च निष्पावान् पर्पटाँस्तथा ।
नवनीतं चारनालं चटनीं धान्यकादिजाम् ॥५०॥
दुग्धं च क्वथितं मिष्टं दधि घृतं सकेसरम् ।
मरीचानि सुतिक्तानि तथैलाकणकानि च ॥५१॥
भूफलीशर्कराबीजान्यपि वल्लान् वटाणकान् ।
कलिका मिष्टपोलीश्च घारिका मिष्टजम्बुकान् ॥५२॥
रोटकान् मूशलीपाकान् वासुदेवीं च मल्लिकाम् ।
श्रीखण्डं तरलां चापि माषलडडून् कलावकम् ॥५३॥
एकोत्तरशतं तत्र पदार्थान् वाडवादयः ।
भुक्त्वा तृप्तिं परां प्राप्य ययुर्गृहाणि वै ततः ॥५४॥
क्षत्रिया वैश्यवर्गाश्च शूद्रा बुभुजिरे मुदा ।
दीना अनाथवर्गाश्च भिक्षुकाश्च निराश्रिताः ॥५५॥
दासवर्गा दासिकाश्च सर्वा बुभुजिरे तदा ।
कुंकुमवापिकाक्षेत्रस्थिता बुभुजिरेऽखिलाः ॥५६॥
तत्र तत्र पदार्थेषु न्यूनं नैव प्रजायते ।
वर्धते त्वक्षये पात्रे वस्तुनि परिवेषिते ॥५७॥
अक्षयं चाऽव्ययं सर्वं दीयमानं प्रजायते ।
महर्षयस्तथा सन्तः साध्व्यो बुभुजिरे तथा ॥५८॥
आबालवृद्धगोपालाः सर्वे बुभुजिरे तदा ।
क्षेत्रपाला देवताद्याः सर्वे बुभुजिरेऽपि च ॥५९॥
हरेः सर्वं कुटुम्बं च बुभुजे श्रीशवाञ्च्छया ।
ब्रह्मप्रियाद्याः सर्वाश्च भोजयितुं प्रियं पतिम् ॥६०॥
सोत्साहाश्चाययुर्बालकृष्णस्वामिपुरस्तदा ।
स्वर्णपट्टिकसंस्थानि पात्राणि च हरेः कृते ॥६१॥
पक्वान्नपूर्णकान्येव न्यधुर्हरेः पुरश्च ताः ।
स्वर्णासने हरिः सम्यङ्निषद्योर्णोसने प्रभुः ॥६२॥
भोक्तुं चाचम्य च समारेभे व्याहृतिपूर्वकम् ।
आर्चिचन् श्रीहरिं ताश्चन्दनकुंकुमकेसरैः ॥६३॥
भोजयामासुरत्यर्थं प्रेमाल्यश्चातिभावतः ।
लक्ष्मीर्विशालं स्थालं च कानकं निदधौ पुरः ॥६४॥
राधे त्वया समन्ताच्च स्थापिता लघुवाटिकाः ।
माणिक्या कलशं पानपात्रं जलयुतं न्यधात् ॥६५॥
रमा च व्यजनं धृत्वा वायुदानं करोति हि ।
पद्मावती नक्तकं च धृत्वा पार्श्वे स्थिताऽभवत् ॥६६॥
ब्रह्मप्रियास्तथा सर्वाः सर्वदेशोद्भवास्तदा ।
विदधुर्वै पदार्थानां सर्वेषां परिवेषणम् ॥६७॥
अन्नपूर्णादिका देव्यः प्राहुः श्रीपरमेश्वरम् ।
भुंक्ष्व नाथ कृपाकान्त दिदृक्षामोऽत्र भाविताः ॥६८॥
अथ कृष्णः करे कृत्वा कवलं बुभुजे मुदा ।
अहो मिष्टमहो भोज्यं कयेदं रन्धितं शुभम् ॥६९॥
पृष्ट्वा तत्कर्त्रीनामानि प्रशशंस तु ता मुहुः ।
अतिस्वादु कृतं चेदं प्रशंस्य बुभुजे पुनः ॥७०॥
ब्रह्मप्रियाद्याः सर्वाश्च भुञ्जानं ददृशुर्हरिम् ।
वीक्षमाणाः प्राणपतिमाश्चर्यं लेभिरे स्त्रियः ॥७१॥
स्वल्पं भुक्त्वा समुत्थातुं समैहत यदा हरिः ।
शारदा तं स्थापयन्ती जगौ भुंक्ष्वेति कीर्तनम् ॥७२॥
सरस्वती सवादित्रा प्रीतये श्रीहरेः पुरः ।
जगौ भोजनपद्यानि भोजयितुं विशेषतः ॥७३॥
भोजनं विधेहि नाथ जीवन योगिन्
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ।
कवलं गृहाण कृष्ण मिष्टमिष्टमेनम्,
प्रास्वादय प्रकृष्टसौरभान्नकूटम् ॥७४॥
पुमर्थदातृ भगवन् प्रभुंक्ष्व काममेतत्,
समस्तपक्वमेतत् रे जीवन योगिन् ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ॥७५॥
मेशुभमोहनस्थालं रसालपायसान्नं,
सुशष्कुलीं च फेणीं श्रीखण्डमिष्टपोलीम् ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्तजीवन योगिन् ॥७६॥
सुपर्पिकां रसाढ्यां च मोदकान् विरञ्जं,
सुगुन्द्रपाकमिष्टं सुशाटकांश्च घुर्घुरान् ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त जीवन योगिन् ॥७७॥
स्वादुमिष्टचणकान् सुराजमाषवटकान्,
प्रशाकभाजिकादिप्रभोज्यपुष्पवाटीः ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ॥७८॥
पर्पराँश्च चटनीं शुभाऽऽरनालकानि,
सुतक्रदुग्धकानि समस्तभोजनानि ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ॥७९॥
सुगन्धि वारि मिष्टं सूपौदनं यदिष्टं,
प्रफुल्लपूरिकादिप्रपक्वघुर्घुरादीन् ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ॥८०॥
एलालवंगमिश्रं ताम्बूलकं सुधाक्तं,
चाऽऽकण्ठपूर्तमद्यं प्रभुंक्ष्व देहि शिष्टम् ।
भोजनं विधेहि नाथ वल्लभ स्वामिन्,
प्रसादं प्रदेहि कान्त कामनेश भोगिन् ॥८१॥
इत्येवं राधिके सर्वा भोजयामास सत्पतिम् ।
भगवान् वुभुजे पूर्णं ततः सर्वा अपि स्त्रियः ॥८२॥
कवलानि करे कृत्वा भोजनाय निजं पतिम् ।
विश्वंभरं प्रसह्यैव यत्नं तत्र प्रचक्रिरे ॥८३॥
योगेश्वरो हरिस्तासां तादृङ्मानससिद्धये ।
सर्वपत्नीसमसंख्यस्वरूपोऽभूदसंख्यकः ॥८४॥
सर्वासां ब्रह्मपत्नीनां करेभ्यः कवलानि तु ।
बुभुजे समकालेन स्नेहेन ताः प्ररञ्जयन् ॥८५॥
जलं ताम्बूलकं चापि प्रत्येककरतो हरिः ।
पपौ प्रजगृहे तत्र पूर्णकामाश्च तास्ततः ॥८६॥
अथ सर्वसखीभ्यश्च पक्वान्नानि मुहुर्मुहुः ।
भोजयामास भगवान् प्रसादानि करेण वै ॥८७॥
भोजयित्वा च ताम्बूलरसं ताम्बूलकानि च ।
पाययामास ताः सर्वाः कोट्यर्बुदाब्जकन्यकाः ॥८८॥
कृतकृत्याश्च ता जाता ब्रह्मप्रियास्तथाऽपराः ।
परिवेषणकर्त्र्यश्च पाककर्त्र्यस्तथा स्त्रियः ॥८९॥
पाकसाहाय्यकर्त्र्यश्च वस्तुहारिण्य इत्यपि ।
वस्तूद्भावनकर्त्र्यश्च रसदा योषितस्तथा ॥९०॥
अन्नपूर्णादिभिस्तत्र या याश्चाकारितास्तु ताः ।
सर्वाः श्रीमद्बालकृष्णप्रसादं दुर्लभं ह्यपि ॥९१॥
सुलभं प्राप्य च बुभुजिरे तृप्तिं गताश्च ताः ।
एवं भुक्त्वा त्वन्नकूटं प्रचक्रुः परिहारकम् ॥९२॥
जलजन्तुभ्य एवापि ददौ प्रसादमुत्तमम् ।
पक्षिभ्यश्च पशुभ्यश्च कीटादिभ्यः समन्ततः ॥९३॥
प्रददौ भगवाँस्तत्र प्रसादं त्वनिवारितम् ।
वृक्षेभ्यो वनवल्लीभ्यः स्तबकेभ्यः समन्ततः ॥९४॥
द्रवत्प्रासादिकं खाद्यं ददौ मूलेषु वै हरिः ।
प्रसादग्रहणार्थं वै देवा महर्षयस्तथा ॥९५॥
पितरश्चापि मुक्ताश्च दिव्यदेहाः समाययुः ।
यत्र यत्र प्रसादः स दृष्टस्तत्र तथाविधाः ॥९६॥
भूत्वा ते जगृहुः सर्वे प्रसादं त्वप्रकाशिताः ।
एवं चानुग्रहं प्राप्य स्वस्वलोकान् ययुर्हि ते ॥९७॥
ताः सर्वाः सिद्धयो भुक्त्वा लब्ध्वाऽऽज्ञां पारमेश्वरीम् ।
महानसप्रदेशस्य तिरोभावं व्यधुस्तदा ॥९८॥
सर्वं वै लीनतां यातं नगरी तृप्तिमागता ।
जयकारं जगौ कृष्णवल्लभस्य सुहर्षिता ॥९९॥
ततो निजालयं गत्वा विश्रान्तिमापुरेव तु ।
एवं महोत्सवं चक्रे राधिके कृष्णवल्लभः ॥१००॥
पठनाच्छ्रवणादस्य त्वन्नकूटफलं लभेत् ।
भुक्तिं मुक्तिं लभेच्चापि बालकृष्णस्य तर्पणात् ॥१०१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीहरिणाऽन्नकूटोत्सवो विहितः सर्वप्रजाभोजनादि कारितं चेत्यादिनिरूपणनामाऽष्टात्रिंशदधिकद्विशततमोऽध्यायः ॥२३८॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP