संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २३८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २३८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३८ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके नूतने वर्षे प्रभुर्ब्रह्मप्रियापतिः ।चकार कुंकुमवापीक्षेत्रेऽन्नकूटकोत्सवम् ॥१॥भोजयामास सर्वान् स कुंकुमवापिकाजनान् ।नरान्नारीर्बालवर्गान् यूनो वृद्धान् समस्ततः ॥२॥पशून् चागन्तुकाँश्चापि पक्षिणश्च जलेशयान् ।भूशयान् चेतनान् सर्वान् भोजयामास वै हरिः ॥३॥प्रतिपद्दिवसे श्रीमद्बालकृष्णो निजालये ।लक्ष्मीं तथाऽन्नपूर्णां च प्राह भोजनकाम्यया ॥४॥अद्य मे वर्तते वाञ्च्छा सर्वेषां भोजनार्थिकीम् ।मध्याह्नोत्तरवेलायां यदि स्यात् कुरुतं तथा ॥५॥आज्ञां प्राप्याऽन्नपूर्णा च प्राह श्रीपरमेश्वरम् ।भगवन् पक्वभावार्थं घटिकापञ्चकं खलु ॥६॥अपेक्ष्यतेऽद्य समयो वर्तते च तथाविधः ।करिष्यामोऽन्नसामस्त्यं शृतं नास्त्यत्र संशयः ॥७॥इत्युक्त्वा सा चान्नपूर्णा सस्मार स्वसखीं भुवम् ।श्रियं सस्मार तूर्णं च वार्क्षी सस्मार तत्र च ॥८॥सुधां सस्मार धान्यानां लक्ष्मीं सस्मार वै द्रुतम् ।चुल्लिकाश्च सखीः सर्वाः सस्मार समिधस्तथा ॥९॥शाकपत्राणि सस्मार वेशवारान् समस्तकान् ।नदीः सस्मार गंगाद्या धेनूः सस्मार कामदाः ॥१०॥पाकलक्ष्मीः प्रसस्मार वह्नीन् सस्मार तत्र च ।पात्राण्यक्षयनामानि तथा सस्मार सद्रसान् ॥११॥ब्रह्मप्रियाः समस्ताश्च सस्मार चान्नपूर्णिका ।आन्धसिकीः प्रसस्मार सस्मार परिवेषिकाः ॥१२॥आरनालादिकर्त्रीश्च तक्रपेयविधायिनीः ।प्रसस्मार तदा सर्वा सखीस्ताश्च समाययुः ॥१३॥भुवं चाज्ञापयामास कुरु शीघ्रं महानसम् ।क्रोशार्धं वर्तुलं शीघ्रं क्षणात् साऽपि तथाऽकरोत् ॥१४॥नदीः प्राह जलार्थं च ता जलानि समानयन् ।चुल्लिकाः प्राह योग्ये च स्थले स्थातुं स्थिताश्च ताः ॥१५॥वह्नीन् प्राह निवासार्थं चुल्लीषु वह्नयः स्थिताः ॥कटाहान् प्राह चुल्लीनां मस्तके स्थातुमास्थिताः ॥१६॥दर्व्याद्यास्तूर्णमेवाऽऽसन् स्वस्वकार्यनियोजिताः ।सस्यानि चापि धान्यानि रसादीनाह पात्रके ॥१७॥चुल्लीपात्रेषु च स्थातुं घृताद्याश्च तथाऽभवन् ।आसमन्तात्ततो लक्ष्म्यश्चान्धसिक्यः स्थिताः पुरः ॥१८॥ब्रह्मप्रियाः समस्ताश्चोपकारिण्यस्तदाऽभवन् ।लक्ष्मीनां वै समस्तानामिच्छया च घृतादिकम् ॥१९॥कटाहेषु च पात्रेषु त्वायान्ति च तपन्ति च ।यथापेक्षं कणाद्याश्च पिष्टादिकानि तत्र च ॥२०॥पक्वतार्थं समागत्य प्रविशन्ति समन्ततः ।शर्कराद्यास्तथा पक्वा वेशवारादयोऽपि च ॥२१॥अन्नपूर्णेच्छया तूर्णं समागत्य विशन्ति च ।अष्ट वै सिद्धयस्तत्र सेवन्ते सर्वतः स्थिताः ॥२२॥घटीद्वयान्ते सिद्धानि पक्वान्नानि बहून्यपि ।आमन्त्रणानि शंभोश्च पार्षदाः क्षेत्रपा ददुः ॥२३॥आक्षरक्षेत्रवासेभ्यो भोजनार्थं समस्ततः ।पक्वान्नानामभवैंश्च पर्वता वै महानसे ॥२४॥अशार्करादिपाकाश्च ततोऽजायन्त भूरिशः ।भक्षान्यपि ततो जातान्यसंख्यरूपकानि च ॥२५॥भोज्यान्यपि द्रुतं जातान्यसंख्यरूपकानि च ।लेह्यान्यपि कृतान्येव बहुसंख्यानि तत्र च ॥२६॥चोश्यान्यपि समस्तानि कृतानि सुबहून्यपि ।पेयान्यपि समस्तानि रचितानि तदा द्रुतम् ॥२७॥आरनालादीनि चापि चटन्यो विविधास्तथा ।क्षारचणकमाषाद्यास्तत्र शृतास्तथाविधाः ॥२८॥शाकान्यपि विविधानि भाजा भाज्यस्तथाविधाः ।मुरब्बारससाराश्च रायतानि बहून्यपि ॥२९॥दधिघृतनवनीतपायसक्षीरतक्रकम् ।सर्वं यथापेक्षकं तु पक्वापक्वं विधापितम् ॥३०॥सर्वाभिर्ब्रह्मयोषिद्भिर्लक्ष्मीभिः कन्यकादिभिः ।सतीभिः सिद्धिभिश्चापि सर्वं कृत्वोपरक्षितम् ॥३१॥घटिकापञ्चमध्ये तु सर्वं सम्पादितं हितम् ।प्रार्थयामासुरीश्वर्यः श्रीपतिं पुरुषोत्तमम् ॥३२॥वर्तते सर्वमेवाऽत्र सिद्धं विभिन्नजातिकम् ।वैश्वदेवं विधेहि त्वं घण्टानादं प्रकारय ॥३३॥भोजनार्थं जनानां वै पंक्तयः सन्तु सर्वतः ।मध्याह्ने भगवान् कृष्णनारायणो हि राधिके ॥३४॥स्नात्वा कृत्वा वैश्वदेवं तर्पित्वाऽग्निं च पितृकान् ।तर्पित्वा देवताः सर्वा घण्टानादमकारयत् ॥३१॥आगच्छन्तु महाभागा भोजनार्थं हि पंक्तिषु ।यथाज्ञं सर्वपात्राणि तदाऽभवन् हि पंक्तिषु ॥३६॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्येऽपि मानवाः ।आययुस्तत्र शीघ्रं वै भोजनार्थं समन्ततः ॥३७॥ब्राह्मणेभ्यो ब्रह्मवर्गाः परिवेषणमाचरन् ।भोजयामासुरत्यर्थं नरनारीः समस्ततः ॥३८॥दक्षिणाः प्रददौ तेभ्यो बालकृष्णो हि मुद्रिकाः ।लडडुऽकान् शष्कुलीश्चापि शतच्छिद्राणि खाजकान् ॥३९॥मेशुभान् मोहनस्थालान् पर्पिकाखण्डकाँस्तथा ।पिण्डकान् गुडकान् श्रेष्ठान् ग्रन्थिकान् मोदकाँस्तथा ॥४०॥कलिकालडडुऽकाँश्चापि मुद्गलडडूँऽश्च मण्डकान् ।सोहिलकाँश्च संयावं कंसारं घृतपूरकान् ॥४१॥सेविकाः पोलिका मिष्टाः पूरिकाः पायसं तथा ।विरञ्जं सुखदां फेणीं गुन्द्रपाकमपूपकान् ॥४२॥पूपाँश्च घुर्घुरांश्चापि वटकान् तिलपिष्टकान् ।शाटकान् स्थिरकाँश्चापि रम्भाचूतफलानि च ॥४३॥शाकानि भिण्डकान् स्वर्णदुग्धां कोशातकीं तथा ।राजकोशातकीं गवाहाराँश्च मार्गरीं तथा ॥४४॥कर्कोटिकां शिम्बिकां च कर्कटीं चिर्भटं तथा ।रक्तालुं राजमाषादीन् शिम्बीबिम्बीफलानि च ॥४५॥शर्कराकन्दमेवापि खर्बूजं कारवेल्लकम् ।कूष्माण्डं सूरणं चापि मुनिशिम्बीः पटोलकम् ॥४६॥कर्कटीर्मेथिकाश्चापि पारवल्लं च मूलकम् ।शतपुष्पामम्ब्ललोणीं जीवन्तीं स्यन्दिकां तथा ॥४७॥वृन्ताकं भर्जितं चापि राजिकाक्तानि यानि च ।द्राक्षाखारिकसम्मिश्रान् दधिमिश्रवटीवटान् ॥४८॥पुष्पवटीश्च भोज्यानि सौरभोदनमित्यपि ।सूपः क्वथिकास्तक्राणि दधिमन्थानि यानि च ॥४९॥तलितान् हरिमन्थाँश्च निष्पावान् पर्पटाँस्तथा ।नवनीतं चारनालं चटनीं धान्यकादिजाम् ॥५०॥दुग्धं च क्वथितं मिष्टं दधि घृतं सकेसरम् ।मरीचानि सुतिक्तानि तथैलाकणकानि च ॥५१॥भूफलीशर्कराबीजान्यपि वल्लान् वटाणकान् ।कलिका मिष्टपोलीश्च घारिका मिष्टजम्बुकान् ॥५२॥रोटकान् मूशलीपाकान् वासुदेवीं च मल्लिकाम् ।श्रीखण्डं तरलां चापि माषलडडून् कलावकम् ॥५३॥एकोत्तरशतं तत्र पदार्थान् वाडवादयः ।भुक्त्वा तृप्तिं परां प्राप्य ययुर्गृहाणि वै ततः ॥५४॥क्षत्रिया वैश्यवर्गाश्च शूद्रा बुभुजिरे मुदा ।दीना अनाथवर्गाश्च भिक्षुकाश्च निराश्रिताः ॥५५॥दासवर्गा दासिकाश्च सर्वा बुभुजिरे तदा ।कुंकुमवापिकाक्षेत्रस्थिता बुभुजिरेऽखिलाः ॥५६॥तत्र तत्र पदार्थेषु न्यूनं नैव प्रजायते ।वर्धते त्वक्षये पात्रे वस्तुनि परिवेषिते ॥५७॥अक्षयं चाऽव्ययं सर्वं दीयमानं प्रजायते ।महर्षयस्तथा सन्तः साध्व्यो बुभुजिरे तथा ॥५८॥आबालवृद्धगोपालाः सर्वे बुभुजिरे तदा ।क्षेत्रपाला देवताद्याः सर्वे बुभुजिरेऽपि च ॥५९॥हरेः सर्वं कुटुम्बं च बुभुजे श्रीशवाञ्च्छया ।ब्रह्मप्रियाद्याः सर्वाश्च भोजयितुं प्रियं पतिम् ॥६०॥सोत्साहाश्चाययुर्बालकृष्णस्वामिपुरस्तदा ।स्वर्णपट्टिकसंस्थानि पात्राणि च हरेः कृते ॥६१॥पक्वान्नपूर्णकान्येव न्यधुर्हरेः पुरश्च ताः ।स्वर्णासने हरिः सम्यङ्निषद्योर्णोसने प्रभुः ॥६२॥भोक्तुं चाचम्य च समारेभे व्याहृतिपूर्वकम् ।आर्चिचन् श्रीहरिं ताश्चन्दनकुंकुमकेसरैः ॥६३॥भोजयामासुरत्यर्थं प्रेमाल्यश्चातिभावतः ।लक्ष्मीर्विशालं स्थालं च कानकं निदधौ पुरः ॥६४॥राधे त्वया समन्ताच्च स्थापिता लघुवाटिकाः ।माणिक्या कलशं पानपात्रं जलयुतं न्यधात् ॥६५॥रमा च व्यजनं धृत्वा वायुदानं करोति हि ।पद्मावती नक्तकं च धृत्वा पार्श्वे स्थिताऽभवत् ॥६६॥ब्रह्मप्रियास्तथा सर्वाः सर्वदेशोद्भवास्तदा ।विदधुर्वै पदार्थानां सर्वेषां परिवेषणम् ॥६७॥अन्नपूर्णादिका देव्यः प्राहुः श्रीपरमेश्वरम् ।भुंक्ष्व नाथ कृपाकान्त दिदृक्षामोऽत्र भाविताः ॥६८॥अथ कृष्णः करे कृत्वा कवलं बुभुजे मुदा ।अहो मिष्टमहो भोज्यं कयेदं रन्धितं शुभम् ॥६९॥पृष्ट्वा तत्कर्त्रीनामानि प्रशशंस तु ता मुहुः ।अतिस्वादु कृतं चेदं प्रशंस्य बुभुजे पुनः ॥७०॥ब्रह्मप्रियाद्याः सर्वाश्च भुञ्जानं ददृशुर्हरिम् ।वीक्षमाणाः प्राणपतिमाश्चर्यं लेभिरे स्त्रियः ॥७१॥स्वल्पं भुक्त्वा समुत्थातुं समैहत यदा हरिः ।शारदा तं स्थापयन्ती जगौ भुंक्ष्वेति कीर्तनम् ॥७२॥सरस्वती सवादित्रा प्रीतये श्रीहरेः पुरः ।जगौ भोजनपद्यानि भोजयितुं विशेषतः ॥७३॥भोजनं विधेहि नाथ जीवन योगिन्प्रसादं प्रदेहि कान्त हृदयेश योगिन् ।कवलं गृहाण कृष्ण मिष्टमिष्टमेनम्,प्रास्वादय प्रकृष्टसौरभान्नकूटम् ॥७४॥पुमर्थदातृ भगवन् प्रभुंक्ष्व काममेतत्,समस्तपक्वमेतत् रे जीवन योगिन् ।भोजनं विधेहि नाथ जीवन योगिन्,प्रसादं प्रदेहि कान्त हृदयेश योगिन् ॥७५॥मेशुभमोहनस्थालं रसालपायसान्नं,सुशष्कुलीं च फेणीं श्रीखण्डमिष्टपोलीम् ।भोजनं विधेहि नाथ जीवन योगिन्,प्रसादं प्रदेहि कान्तजीवन योगिन् ॥७६॥सुपर्पिकां रसाढ्यां च मोदकान् विरञ्जं,सुगुन्द्रपाकमिष्टं सुशाटकांश्च घुर्घुरान् ।भोजनं विधेहि नाथ जीवन योगिन्,प्रसादं प्रदेहि कान्त जीवन योगिन् ॥७७॥स्वादुमिष्टचणकान् सुराजमाषवटकान्,प्रशाकभाजिकादिप्रभोज्यपुष्पवाटीः ।भोजनं विधेहि नाथ जीवन योगिन्,प्रसादं प्रदेहि कान्त हृदयेश योगिन् ॥७८॥पर्पराँश्च चटनीं शुभाऽऽरनालकानि,सुतक्रदुग्धकानि समस्तभोजनानि ।भोजनं विधेहि नाथ जीवन योगिन्,प्रसादं प्रदेहि कान्त हृदयेश योगिन् ॥७९॥सुगन्धि वारि मिष्टं सूपौदनं यदिष्टं,प्रफुल्लपूरिकादिप्रपक्वघुर्घुरादीन् ।भोजनं विधेहि नाथ जीवन योगिन्,प्रसादं प्रदेहि कान्त हृदयेश योगिन् ॥८०॥एलालवंगमिश्रं ताम्बूलकं सुधाक्तं,चाऽऽकण्ठपूर्तमद्यं प्रभुंक्ष्व देहि शिष्टम् ।भोजनं विधेहि नाथ वल्लभ स्वामिन्,प्रसादं प्रदेहि कान्त कामनेश भोगिन् ॥८१॥इत्येवं राधिके सर्वा भोजयामास सत्पतिम् ।भगवान् वुभुजे पूर्णं ततः सर्वा अपि स्त्रियः ॥८२॥कवलानि करे कृत्वा भोजनाय निजं पतिम् ।विश्वंभरं प्रसह्यैव यत्नं तत्र प्रचक्रिरे ॥८३॥योगेश्वरो हरिस्तासां तादृङ्मानससिद्धये ।सर्वपत्नीसमसंख्यस्वरूपोऽभूदसंख्यकः ॥८४॥सर्वासां ब्रह्मपत्नीनां करेभ्यः कवलानि तु ।बुभुजे समकालेन स्नेहेन ताः प्ररञ्जयन् ॥८५॥जलं ताम्बूलकं चापि प्रत्येककरतो हरिः ।पपौ प्रजगृहे तत्र पूर्णकामाश्च तास्ततः ॥८६॥अथ सर्वसखीभ्यश्च पक्वान्नानि मुहुर्मुहुः ।भोजयामास भगवान् प्रसादानि करेण वै ॥८७॥भोजयित्वा च ताम्बूलरसं ताम्बूलकानि च ।पाययामास ताः सर्वाः कोट्यर्बुदाब्जकन्यकाः ॥८८॥कृतकृत्याश्च ता जाता ब्रह्मप्रियास्तथाऽपराः ।परिवेषणकर्त्र्यश्च पाककर्त्र्यस्तथा स्त्रियः ॥८९॥पाकसाहाय्यकर्त्र्यश्च वस्तुहारिण्य इत्यपि ।वस्तूद्भावनकर्त्र्यश्च रसदा योषितस्तथा ॥९०॥अन्नपूर्णादिभिस्तत्र या याश्चाकारितास्तु ताः ।सर्वाः श्रीमद्बालकृष्णप्रसादं दुर्लभं ह्यपि ॥९१॥सुलभं प्राप्य च बुभुजिरे तृप्तिं गताश्च ताः ।एवं भुक्त्वा त्वन्नकूटं प्रचक्रुः परिहारकम् ॥९२॥जलजन्तुभ्य एवापि ददौ प्रसादमुत्तमम् ।पक्षिभ्यश्च पशुभ्यश्च कीटादिभ्यः समन्ततः ॥९३॥प्रददौ भगवाँस्तत्र प्रसादं त्वनिवारितम् ।वृक्षेभ्यो वनवल्लीभ्यः स्तबकेभ्यः समन्ततः ॥९४॥द्रवत्प्रासादिकं खाद्यं ददौ मूलेषु वै हरिः ।प्रसादग्रहणार्थं वै देवा महर्षयस्तथा ॥९५॥पितरश्चापि मुक्ताश्च दिव्यदेहाः समाययुः ।यत्र यत्र प्रसादः स दृष्टस्तत्र तथाविधाः ॥९६॥भूत्वा ते जगृहुः सर्वे प्रसादं त्वप्रकाशिताः ।एवं चानुग्रहं प्राप्य स्वस्वलोकान् ययुर्हि ते ॥९७॥ताः सर्वाः सिद्धयो भुक्त्वा लब्ध्वाऽऽज्ञां पारमेश्वरीम् ।महानसप्रदेशस्य तिरोभावं व्यधुस्तदा ॥९८॥सर्वं वै लीनतां यातं नगरी तृप्तिमागता ।जयकारं जगौ कृष्णवल्लभस्य सुहर्षिता ॥९९॥ततो निजालयं गत्वा विश्रान्तिमापुरेव तु ।एवं महोत्सवं चक्रे राधिके कृष्णवल्लभः ॥१००॥पठनाच्छ्रवणादस्य त्वन्नकूटफलं लभेत् ।भुक्तिं मुक्तिं लभेच्चापि बालकृष्णस्य तर्पणात् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीहरिणाऽन्नकूटोत्सवो विहितः सर्वप्रजाभोजनादि कारितं चेत्यादिनिरूपणनामाऽष्टात्रिंशदधिकद्विशततमोऽध्यायः ॥२३८॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP