संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १०६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १०६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०६ Translation - भाषांतर श्रीकृष्ण उवाच-इत्येवं राधिके हेमशैलायनर्षये हरिः ।कथयामास चाख्यानं चक्रवाक्या जलार्थकम् ॥१॥उर्वशी सा शापमुक्ताऽभवद्वै सुरसुन्दरी ।नत्वा स्वपितरं नारायणं स्वां मातरं रमाम् ॥२॥इन्द्रलोकं ययौ पूर्वमिन्द्राय चार्पिता यतः ।अथ लक्ष्मीः स्वकान्ताय कथयामास वै तदा ॥३॥हनूमान् रक्षयामास मां सपुत्रीं तपःस्थिताम् ।तस्मै हनुमते देयं वरदानं त्वया प्रभो ॥४॥इत्युक्तः श्रीहरिस्त्वाह हनुमन् वृणु चेप्सितम् ।कपीशो वरयामास नामार्थं सार्थकं सदा ॥५॥कं सुखं शाश्वतं नारायणमूर्तेर्निरन्तरम् ।पिबामीत्यर्थकं मेऽस्तु कपित्वं कृपया तव ॥६॥त्वयि नारायणे भक्तिरस्तु चाऽव्यभिचारिणी ।यत्र नारायणकथा तत्र मे प्राणजीवनम् ॥७॥अनादिश्रीकृष्णनारायणस्य ते कथामृतम् ।लक्ष्मीनारायणसंहितायाश्चापि कथामृतम् ॥८॥यत्र तत्र भवेत्तत्र ममोपस्थितिरस्तु वै ।यत्र गायन्ति ते भक्तास्तत्र मे स्थानमस्तु च ॥९॥यत्र यत्राऽऽलयस्ते स्यात्तत्र तद्द्वारि मे स्थितिः ।सेवार्थं शाश्वती चाऽस्तु भक्तरक्षणकारिणी ॥१०॥इत्येवं प्रार्थनां चक्रे हनूमान् भक्तराट् ततः ।तथाऽस्त्विति हरिः प्राह ददौ मौक्तिकमालिकाम् ॥११॥पादुके च ददौ तस्मै चाऽम्लानां पुष्पमालिकाम् ।लक्ष्मीर्ददौ हनुमते कुलदेवत्वमित्यपि ॥१२॥कृष्णनारायणः प्राह हनुमन् मम सन्निधौ ।अश्वपट्टसरःक्षेत्रे वस भूमिं सुरक्षयन् ॥१३॥हनुमान् कारयामास लक्ष्म्याः शैले सुमन्दिरम् ।नारायणेन साकं च लक्ष्म्याः करोति पूजनम् ॥१४॥अथ लक्ष्मीं ततो नीत्वा विमानेन तु काशिकाम् ।हरिर्ययौ शिवराजादयो यत्र वसन्ति हि ॥१५॥अवतार्य विमानाच्च विवाहार्थं वरं ददौ ।आयास्यामि द्वादशाऽब्दे ते शापान्तो भविष्यति ॥१६॥तावन्मां त्वं प्रतीक्षस्व शिवराजाय चाह तत् ।उद्वाहयिष्ये चागत्य सर्वं शुभं भविष्यति ॥१७॥इत्युक्त्वोग्रं तपश्चास्याः प्रश्राव्य श्रीनरायणः ।ययावदृश्यतां तत्र वरणायास्तटे प्रभुः ॥१८॥विमानेन ययौ चाश्वपट्टसरोवरं हरिः ।हेमशालायनं प्राहेत्येवं कृष्णनरायणः ॥१९॥लक्ष्मीं विवाह्य शंभ्वादीन् शापात् मुक्तान् विधास्यति ।इत्येवं निजभक्तार्थं लक्ष्मीं जहौ हरिः पुरा ॥२०॥हेमशालायनाद्यास्तच्छ्रुत्वा हर्षं परं ययुः ।अथ सर्वर्षयस्तत्रोष्ट्रालयेषु स्थले स्थले ॥२१॥अनादिश्रीहरेर्योगं पादयोः स्पर्शनं तथा ।पावित्र्यं चापि तीर्थत्वं कारयितुं पुनः पुनः ।२२॥पूजयित्वाऽर्थयामासुस्तीर्थीकर्तुं भुवस्तलम् ।उष्णालयप्रदेशं तं प्रजां पावयितुं तथा ॥२३॥भगवन् देवदेवेश शैलसरोवराऽऽपगाः ।नैजचरणन्यासैश्च स्नानासनप्रहीण्डनैः ॥२४॥तीर्थीकुर्वन्तु तीर्थानि गृहारण्यानि नस्तथा ।तथास्त्विति हरिः प्राह दिव्ये विमानके ततः ॥२५॥आरुरुहुश्च ते सर्वे हेमशालाख्यपर्वतम् ।प्रथमं परितो वीक्ष्य हेमशालायनगृहम् ॥२६॥पावयित्वा चरणोत्थं स्पर्शं तत्र विधाय च ।पूजां हैमकृतां प्राप्य ततो बालानदीं ययुः ॥२७॥तत्र स्नात्वा पावयित्वा वीक्ष्य बालादिमित्यपि ।गोशंकुसलिले स्नात्वा रावासनाद्रिमाययुः ॥२८॥॥पर्वतं चरणैः सर्वं पावयित्वा ततश्च ते ।मर्चाशनानदीं चापि सुरानदीं तुरूनदीम् ॥२९॥ऐतनदीं पावयित्वा तीर्थीकृत्वाऽऽप्लवेन च ।माकमानसरःसंज्ञे स्नात्वा बालासरस्यपि ॥३०॥श्वाननद्यां ततः स्नात्वा दारालिंगं च पर्वतम् ।कृत्वा सुपावनं पद्भ्यां स्नात्वा कुवन्सरोवरे ॥३१॥लाभरुचिसरश्चापि दृष्ट्वाऽरण्यं च दक्षिणम् ।गौरानरसरोमध्ये स्नात्वा तुरुसरोवरे ॥३२॥स्नात्वा ग्रागिरि सरसि स्नात्वा आरसरोवरे ।पावयित्वा मषीग्रीवं पर्वतं चरणैस्तथा ॥३३॥उत्तुंगसरसि स्नात्वा रणं विलोक्य चाम्बरात् ।मेकदानेयशैलं च कृत्वा पद्भ्यां तु पावनम् ॥३४॥उत्तरे च ततो गत्वा वितूरीयजलाप्लवम् ।कृत्वा देल्यां च घेल्यां च स्नात्वा निपीय तज्जलम् ॥३५॥गत्वा शालवीनशैलं पावयित्वा च तं ततः ।रिन्कुनद्यां झिन्कुनद्यां फिन्कुनन्द्यां च ते ततः ॥३६॥स्नात्वा च ग्रामशैलं च पावयित्वाऽवतीर्य च ।कारुलिंगसरित्येव दारुलिंगाजले ततः ॥३७॥चारुलिंगाजले स्नात्वा स्नात्वा मुरानदीजले ।तुरानद्यां मुरानद्यां स्नात्वाऽऽचालाद्रिमाययुः ॥३८॥पद्भ्यां तं पावयित्वैव दिवादिङ्पर्वतं ययुः ।किण्डीचायां ततः स्नात्वा कुविन्दूमानदीजले ॥३९॥क्वील्पीनद्यां लविंगायां सस्नुश्च पावनीजले ।मिचलायां ततः स्नात्वा दृष्ट्वा च चाटपर्वतम् ॥४०॥पावयित्वा चोत्तरं चोल्लंघ्य ते पश्चिमं ययुः ।फिजरायां ततः स्नात्वा पावयित्वा प्रजाश्च ताः ॥४१॥प्रजाभिश्च कृतां पूजां जगृहुर्हरिसेवकाः ।भोजिताः पूजिताश्चापि वन्दिताश्च मुहुर्मुहुः ॥४२॥अगस्त्यश्च तथा शंभुर्लोपामुद्रा रमा तथा ।पार्वती चाश्विनीपुत्रस्तथा तेषां च सेवकाः ॥४३॥उष्णालयप्रजानां तु ये याः रक्षाकरास्तदा ।आशीर्वादान् ददुस्ताभ्यः प्रजाभ्यश्चातिनिर्भरान् ॥४४॥ददुस्ताभ्यो महामन्त्रं वैष्णवं मोक्षदं शुभम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥४५॥तुलसीकण्ठिकाश्चापि तथा च जपमालिकाः ।ददुश्च शरणं पश्चाज्जयकारोऽभवत् महान् ॥४६॥ततो गत्वा राजधान्यां चक्रुस्ते वैष्णवं मखम् ।तत्रत्याः ऋषयस्तत्र याजकाश्च तदाऽभवन् ॥४७॥अगस्त्यश्चाऽभवद्ब्रह्मा रुद्रो रुद्रस्थले स्थितः ।कृष्णनारायणोऽतिष्ठन्मुख्यदेवस्थले प्रभुः ॥४८॥होता होमायनश्चैव तथोद्गाता बलायनः ।आहर्ता च मषीग्रीवः प्रतिहर्ता रवासनः ॥४९॥अन्ये होतार एवाऽऽसन् यजमानोऽभवन्महान् ।राजोष्णालयदेशस्य सम्राट् दक्षजवंगरः ॥५०॥दक्षस्य मानसः पुत्रो देवदैत्याभिवन्दितः ।देशविप्लवविघ्नैश्च यानि पापानि कान्यपि ॥५१॥निवृत्तानि भवेयुश्च विघ्ना भवन्तु नो पुनः ।इत्यभिप्रेत्य ते सर्वे राजाज्ञया तु भूसुराः ॥५२॥चकुर्यज्ञं वैष्णवं च तुष्टा देवाश्च देहिनः ।ब्राह्मणास्तत्र वै चक्रुः पुरश्चरणमित्यपि ॥५३॥केचित्पुरुषसूक्तस्य विष्णुसूक्तस्य चापरे ।तथा नारायणसूक्तस्याऽन्ये श्रीसूक्तकस्य च ॥५४॥परे लक्ष्मीप्रसूक्तस्य देवीसूक्तस्य चेतरे ।रुद्राध्यायस्य च परे सावित्र्याः सवितुः परे ॥५५॥गणेशाध्यायिनश्चान्ये सामवेदप्रपाठकः ।एवमन्ये च वेदानां पाठानि चक्रिरे तदा ॥५६॥दक्षजवंगरो राजा यज्ञारम्भात् सदा प्रगे ।ददात्येव च दानानि भुंजते च प्रजाः सदा ॥५७॥मिष्टान्नानि प्रत्यहं च बालका बालिकादिकाः ।दीनाऽनाथाऽधनाश्चापि पङ्गव्न्धकृपणादयः ॥५८॥पक्षाहं यज्ञमेवैते समाप्यावभृथं ततः ।दक्षजवंगरराज्ञो राजधान्याः समीपगे ॥५९॥उष्णादत्तांगराख्याया नगर्या दक्षिणे शुभे ।आरसरोवरे चक्रुः फिंकूनदीसमागमे ॥६०॥शुक्लषष्ठ्यां परिहारं चक्रुर्विमानकैस्ततः ।ययुर्नैजान् प्रदेशांश्च तत्रत्या ब्राह्मणादयः ॥६१॥राजा तुष्टोऽभवच्चापि नारायणपरायणः ।प्रार्थयच्छ्रीकृष्णनारायणं कर्तुं सुमन्दिरम् ॥६२॥तथाऽस्त्विति हरिः प्राह राजाऽकारयदुत्तमम् ।मन्दिरं तत्र नृपतेः राजधान्यां समुच्छ्रयम् ॥६३॥इषपूर्णातिथौ श्रीयुक्कृष्णनारायणं हरिम् ।स्थापितवान् महाविज्ञोऽगस्त्यो वेदविधानतः ॥६४॥राजा भक्तिं चकाराऽस्य कंभरानन्दनस्य वै ।अथेयेष प्रजायुक्तः सकुटुम्बः सभूसुरः ॥६५॥अश्वपट्टसरःक्षेत्रं द्रष्टुं श्रीहरिपत्तनम् ।कुंकुमवापिकाक्षेत्रं वैष्णवो धार्मिकः शुचिः ॥६६॥हरिः प्राह तथाऽस्त्वेव विमानशतकेन सः ।दशसाहस्रसंख्याकनरनारीप्रजाजनान् ॥६७॥गृहीत्वा व्योममार्गेण चाययौ लोमशाश्रमम् ।अनादिश्रीकृष्णनारायणश्चापि सहाऽऽययौ ॥६८॥नैजेनैव विमानेन निजवैमानिकैः सह ।उष्ट्रालयीयभक्तानां संघाश्चापि समाययुः ॥६९॥ऊर्जकृष्णतृतीयायां तेऽक्षरक्षेत्रमाययुः ।स्वागताद्यैर्मानितास्ते न्यूषुर्वै दिनपञ्चकम् ॥७०॥सर्वतीर्थानि चक्रुश्च शुश्रुवुश्च कथामृतम् ।लक्ष्मीनारायणसंहिताया नित्यं प्रमुक्तिदम् ॥७१॥ऊर्जकृष्णाष्टमीब्राह्मे मुहूर्तेऽश्वसरोवरे ।स्नात्वा चक्रुश्च तेऽनादिकृष्णनारायणोत्सवम् ॥७२॥द्वादशाब्दीयजन्माहनिमित्तं चार्चनादिकम् ।श्रीकान्तो भगवाँस्तत्र निर्मिते स्वर्णमण्डपे ॥७३॥देवदेवीसतीसाध्वीमहर्षिराजशोभिते ।ईश्वरैरीश्वराणीभिरधिष्ठितेऽतिविस्तृते ॥७४॥पितृगान्धर्वविद्याध्रैः शोभिते चाप्सरोगणैः ।दिव्ये गजासनेऽराजत् पुपूजुस्तं मुनीश्वराः ॥७६॥आशीर्वादान् ददुश्चाप्यारार्त्रिकं चक्रुरीश्वराः ।साऽक्षतचन्द्रकं चक्रुरुपदाः प्रददुर्जनाः ॥७६॥सङ्गीतकं तथा नृत्यं सवाद्यं समजायत ।स्तुतयो देवबन्दीभिर्दिव्यलाभाऽभिबोधिकाः ॥७७॥कृतास्तत्र च कन्याभिर्ब्रह्मप्रियाभिरर्चितः ।भगवान् शुशुभे दिव्यो वर्धितो वृद्धवाङ्मयैः ॥७८॥॥दानानि प्रददौ तत्र श्रीमद्गोपालकृष्णकः ।रात्रावुष्ट्रालयभक्ता दशसाहस्रसंख्यकाः ॥७९॥लोमशं च तथाऽगस्त्यं हेमशालायनं तथा ।पुरस्कृत्य प्रभोर्जन्मनिमित्तमुत्सवं व्यधुः ॥८०॥प्रभुं गजासने रम्ये निषाद्य सर्व एव ते ।मातरं पितरं नत्वा पूजयित्वा यथाक्रमम् ॥८१॥पुपूजुर्बालकृष्णं ते यावद्विधोपचारकैः ।न्यधुस्ते मुकुटं दिव्यं बालकृष्णस्य मस्तके ॥८२॥सद्रत्नसारसौवर्णमणिर्नद्धाँश्च शेखरान् ।आलम्बयामासुरिष्टान् मुकुटे कर्णपार्श्वयोः ॥८३॥केशेषु न्यक्षिपँस्तैलं सुगन्धं चात्तरादिकम् ।ललाटे पुण्ड्रकं कृत्वा मध्ये काश्मीरबिन्दुकम् ॥८४॥नेत्रयोः कज्जलं दत्वा कर्णयोः कुण्डले ददुः ।कर्णपूरे च सौवर्णे पौष्पे रञ्जनमोष्ठयोः ॥८५॥स्कन्धयोः राजकवचं सौवर्णं मणिभिर्युतम् ।कञ्चुकं नाटजातीयं कौशेयं स्वर्णतारितम् ॥८६॥सौवर्णमणिरत्नाढ्यौ पट्टकौ दीपचन्द्रकौ ।सूर्यचन्द्रोज्ज्वलौ प्रभाप्रसवौ चायतौ शुभौ ॥८७॥स्कन्धयोर्लम्बमानौ तौ स्तनयोर्वक्षसि स्थितौ ।कटिसौवर्णरशनायोजितौ किरणान्वितौ ॥८८॥लक्षलक्षाधिकमूल्यौ न्यधुः कृष्णस्य वक्षसि ।मुकुटोर्ध्वे न्यधुः कल्गिं मूले मौक्तिकयोजिताम् ॥८१॥मध्ये तेजःपरिध्युप्तसूक्ष्महीरकशोभिताम् ।प्रान्ते सौवर्णतारालिस्रवत्तेजःसमन्विताम् ॥९०॥कण्ठे च गण्डयोर्भाले चिबुके च प्रकोष्ठयोः ।स्वर्णशृँखलिकानद्धान् मणीन् ददुः. सुलग्नितान् ॥९१॥स्वर्णहारान् पुष्पहारान् तौलसीस्रज उत्तमाः ।गले न्यधुस्तथा बाह्वोर्न्यधुः कटकशृंखलाः ॥९२॥ऊर्मिकाः कटकाँश्चाप्यङ्गुलीयकानि वै ददुः ।स्वर्णयष्टि स्वर्णगच्छान् धारयामास माधवः ॥९३॥कट्यधः स्वर्णवस्त्राणां सूरवालं दधार च ।स्वर्णबुट्टाढ्यमुरुधा मणिमौक्तिकतारकम् ॥९४॥सप्तपातालचित्राढ्यं बहुरंगविचित्रितम् ।पादप्रकोष्ठयोः स्वर्णमणिनद्धे च नूपुरे ॥९५॥ददुस्ते भक्तवर्या वै पादयोः स्वर्णपादुके।सिंहाग्राङ्गुष्ठकीलाढ्ये मध्यहस्तिविराजिते ॥९६॥पार्श्वयोर्हंसशोभे च पश्चाद् गरुडराजिते ।अग्रे शेषसमाकारे मध्ये कमठशोभिते ॥९७॥परितो मणिहारालिराजिते च ददुर्हि ते ।नखेषु रञ्जनं द्रव्यं करपादतलेष्वपि ॥९८॥ताम्बूलकं सुगन्धाढ्यं ददुस्ते चूर्णमिश्रितम् ।उत्तरीयं महावस्त्रं सप्तस्वर्गविराजितम् ॥९९॥कानकं दिव्यदृश्याढ्यं ददुस्तेऽक्षरसन्निभम् ।छत्रं द्वात्रिंशच्छलाकं सर्वधामविराजितम् ॥१००॥चामरे सूर्यचन्द्राग्निविद्युत्तेजोविराजते ।रत्नदण्डे ददुस्तत्र वितानं सत्यसदृशम् ॥१०१॥विमानं सर्वलोकानां प्रतिमाढ्यं श्रिया युतम् ।कल्पवल्लीयुतं दिव्यं ददुश्चैकं महायतम् ॥१०२॥राजा सौवर्णपात्राणि रत्नस्थालान् ददौ तदा ।सहस्रैकसुवर्त्त्याद्यैर्युक्तमारार्त्रिकं ददौ ॥१०३॥कोटिकन्याकृते भूषा ब्रह्मप्रियाकृते ददौ ।अनन्तमणिरत्नादि तथोऽपकरणानि च ॥१०४॥पूजोत्तरं ददौ पश्चान्नीराजनं व्यधान्मुदा ।तदा वाद्यान्यवाद्यन्ताऽजायन्त नर्तनानि च ॥१०५॥स्तुतयश्च महर्षीणां गीतिकाः स्वर्गयोषिताम् ।सुस्वराः कन्यकानां च श्रूयन्ते मंगलप्रदाः ॥१०६॥एवं द्वादशवर्षीयजन्माहोत्सवमद्भुतम् ।चक्रस्तेऽस्त्रालयभक्ताः सराजाः सप्रजा निशि ॥१०७॥ततश्चक्रुः परिहारं सुषुपुश्च तदुत्तरम् ।प्रातर्नवमीदिवसे स्नातान् कृतसुमंगलान् ॥१०८॥भोजयामासुरत्यर्थं दुग्धसारान्नसारकान् ।रससारान् पेयसारान् भक्ष्यभोज्यादिसारकान् ॥१०९॥मुखशुद्ध्यभिसाराँश्च ददौ गोपालनन्दनः ।लोमशं च तथाऽगस्त्यं तथाऽन्यानृषिपुंगवान् ॥११०॥शंभुं चाश्विनिकापुत्रौ तथा गणगणाऽयुतान् ।पुपूजुस्तेऽस्त्रदेशीया ददुस्तेभ्यो धनानि वै ॥१११॥यथेष्टद्रव्यजातानि फलपुष्पाम्बराणि च ।परिहारं ततश्चक्रुराज्ञां जगृहुरादरात् ॥११२॥गमनार्थं निजं देशं मोक्षं तदाऽऽर्थयँश्च ते ।हरिः प्राह करिष्यामि मोक्षं वः प्राणनिर्गमे ॥११३॥हेमशालायनाद्याश्चैकादशर्षय एव ते ।अश्वपट्टसरस्तीरे नित्यं वासं व्यधुस्ततः ॥११४॥अथ राज्ञः शतकन्याः प्रजाकन्यासहस्रकम् ।वक्रस्तं परमात्मानं मुग्धास्तदा हि राधिके ॥११५॥राजा प्रजा ददुस्ताश्च कृष्णनारायणाय ताः ।लोमशस्याश्रमे सर्वा रक्षिताः परमात्मना ॥११६॥अथाऽऽज्ञां श्रीहरेः प्राप्य ययुरुष्ट्रालयं च ते ।विमानैः श्रीकृष्णनारायणं भजन्त एव ह ॥११७॥स्मरन्तश्चाऽक्षरं क्षेत्रं प्रशंसन्तोऽश्वतीर्थकम् ।प्रतापं संरटन्तश्च प्रापुर्देशं निजं तु ते ॥११८॥राधिके चैतदाख्यानं मार्जारीबालरक्षणम् ।चक्रवाकीजलपानं लक्ष्मीतपोऽतिवाहनम् ॥११९॥उष्ट्रालयमहादेशप्रजापीडानिवारकम् ।शृणुयाद्वा पठेद्वा यः श्रावयेद्वा स्मरेच्च वा ॥१२०॥तस्य भुक्तिस्तथा मुक्तिर्यथेष्टं स्याद्धरेः खलु ।सिद्ध्यैश्वर्यादिसम्प्राप्तिर्धराधान्यसुतादिकम् ॥१२१॥सम्पद्वंशप्रविस्तारश्चारोग्यं गृहमेधिता ।सर्वं भवेत् कृपया श्रीकृष्णनारायणस्य वै ॥१२२॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हनुमते वरदानं, उष्ट्रालयखण्डे प्रभुकृतानि सर्वत्र तीर्थानि, तत्रत्यभूपेन दक्षजवंगरेण कृतविष्णुयागः, शतविमानैः सप्रजनृपस्याऽश्वपट्टसरःक्षेत्रागमनम्, प्रभोर्द्वादश-जन्मदिनोत्सवे पूजोपदादि, राज्ञः शतकन्याः प्रजानां सहस्रकन्याश्च बालकृष्णायाऽर्पिताः नृपादीनां स्वदेशगमनमित्यादिनिरूपणनामा षडधिकशततमोऽध्यायः ॥१०६॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP