संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ९७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ९७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९७ Translation - भाषांतर श्रीकृष्ण उवाच-अथ ते राधिकेऽनादिबालकृष्णनरायणम् ।वैमानिका गणाः सर्वे कोट्यर्बुदा हि सेवकाः ॥१॥शंकरोऽगस्त्यमुनिराट् देव्यश्चापि निजं प्रभुम् ।आपृच्छ्य चावतेरुश्च हेमशालायनस्थले ॥२॥हेमशालायनस्तेषां स्वागतं प्रचकार ह ।दृष्ट्वाऽगस्त्य गुरुं शंभुं तथा कृष्णनरायणम् ॥३॥आनन्दं परमं प्राप स्वागतं प्रचकार ह ।दण्डवत् पतितो भूमौ जय कृष्णेत्युवाच च ॥४॥आसनानि मधुपर्कं पाद्यं चार्घ्यं ददौ ततः ।ननर्त पुरतस्तेषां रक्षकाणां दयावताम् ॥५॥श्रीहरिस्तं नर्तमानं भक्तं दृष्ट्वा जहर्ष च ।भक्तस्योरसि चरणौ ददौ स्नेहभरः प्रभुः ॥६॥मस्तके प्रददौ हस्तौ परिरेभे पुनः पुनः ।दिव्यदृष्टिं ददौ शीघ्रं हेमशालायनाय वै ॥७॥हेमशालो दिव्यदृष्ट्या उष्ट्रालयं व्यलोकयत् ।सर्वं सुरक्षितं चास्ते भूतलं परितः खलु ॥८॥मानवाः पक्षिणश्चापि पशवोऽपि सचेतनाः ।जीविता वै कृताश्चेति वीक्ष्याऽऽनन्दमवाप सः ॥९॥अथाऽयं च प्रसस्मार दश मुनीन् हि वैष्णवान् ।दर्शनार्थं हरेस्तत्र द्राक् स्मृताश्चाययुश्च ते ॥१०॥व्योममार्गेणाऽवतेरुर्हेमशालायनोटजे ।चन्द्रवद् भासमानाश्च योगिनो वैष्णवाः शुभाः ॥११॥तुलसीस्रग्धराः सर्वे जपन्तः श्रीहरिं तथा ।दृष्ट्वा गुरुमगस्त्यं चाऽनादिकृष्णनरायणम् ॥१२॥शंकरं सुखवैद्यं च मातॄन् नेमुर्मुदान्विताः ।सर्वास्ते त्वर्चयामासुर्मानसैरुपचारकैः ॥१३॥हेमशालायनो बालायनो रावासनस्तथा ।दारालिंगायनश्चाथ भेकदानेयनामभाक् ॥१४॥मषीग्रीवायनश्चापि शालवनायनस्तथा ।आचालर्षिस्तथा ग्रामायनो वाटायनोऽपि च ॥१५॥दिवादिङ्गालयश्चैते ह्येकादशमहर्षयः ।अनादिश्रीकृष्णनारायणस्वेष्टपरायणाः ॥१६॥जहृषुश्चातिभावज्ञा महाभागवतोत्तमाः ।इष्टदेवं बालकृष्णं वीक्ष्याऽगस्त्यं गुरुं तथा ॥१७॥दण्डवत्ते प्रचक्रुश्च जीवदानप्रदान् हि तान् ।अथाऽऽसनेषूपविष्टान् महर्षीन् प्राह केशवः ॥१८॥कुशलं सर्वथा कच्चिदास्ते वस्त्वाश्रमादिषु ।कुशलं तपसश्चापि कुशलं देहिनां तथा ॥१९॥कुशलं सर्वजीवानामास्ते कच्चित् प्रजादिषु ।देशानां कुशलं चास्ते क्वचित् सौख्यं तपस्विनाम् ॥२०॥भक्तानां नरनारीणां कच्चित् सौख्यं प्रविद्यते ।देशेषु सर्वजातीनां कुशलं कच्चिदस्ति किम् ॥२१॥इति पृष्ट्वा विरराम श्रीस्वामिपरमेश्वरः ।अगस्त्यस्तु ततः प्राह विद्यते क्षेत्रमत्र किम् ॥२२॥तापसानां प्रजानां च शिष्याणां नरयोषिताम् ।शंकरोऽपि तथैवैषां पप्रच्छ कुशलं नु किम् ॥२३॥सत्योऽपि तान् पप्रच्छुश्च निराबाधं ततश्च ते ।आहुर्वै क्रमशः सर्वे महर्षयोऽतिदारुणम् ॥२४॥प्रलयं कष्टदं तत्र यथा स्वेषां च नाशनम् ।पुनरुत्पादनं चापि देशानां विप्लवं तथा ॥२५॥प्रजानां नाशनं चापि रक्षणं च पुनस्तथा ।हेमशालायनः प्राह भगवँस्तव दर्शनात् ॥२६॥कुशलं वर्तते त्वद्य यत्खण्डे भवदागमः ।प्रथमं चास्य खण्डस्य समुद्रेण तु विप्लवः ॥२७॥कृतो वै परितः पश्चात् झंझावातैरुपद्रवः ।वातवृष्ट्या जलवृष्ट्या प्रजा बह्व्यो विनाशिताः ॥२८॥भवन्तश्च स्मृताः पृथ्व्या गर्भे गर्तैर्महर्षिभिः ।भवद्भिस्त्वत्र चागत्य रक्षितोऽयं भूगोलकः ॥२९॥अस्मात्परं सुकुशलं क्षेमं चान्यन्न विद्यते ।जीवाऽभयप्रदानं यद्भगवद्भिर्विधापितम् ॥३०॥मृतानां जीवदानं च विना श्रीपरमेश्वरम् ।कः समर्थो भवेदत्र लये त्वाकस्मिके हरे! ॥३१॥योजनायतभूभागः समुद्रस्याऽन्तिके प्रभो! ।परितः सलिलैर्वार्धेराप्लावितो विनाशितः ॥३२॥अगस्त्येन जलं तच्च पीतं स्वाञ्जलिना ततः ।प्राणिनः प्राणयुक्ताश्च वैद्येनाऽत्र कृता हरे! ॥३३॥सर्वेषां कुशलं त्वास्ते किमन्यत् कुशलं प्रभो! ।सिकताभिर्भुवो भागाश्छन्ना यत्र प्रजाऽर्दिता ॥३४॥मृतास्तास्तारिताः सर्वाः कृपया मरुतां हरे! ।वियुक्ता योजिताः सर्वे कुटुम्बिनश्च सेवकैः ॥३५॥तवाऽऽज्ञया हरे कृष्ण रुद्रेणाऽऽपश्च शोषिताः ।सम्पदश्च यथापूर्वं कृताः श्रीमातृभिस्तथा ॥३६॥देशोऽयं रक्षितः कृष्ण मृताः सचेतनाः कृताः ।सर्वे वै कुशलं त्वास्ते किं सौख्यं स्यादतः परम् ॥३७॥अहो भाग्यमहो सौख्यमहो क्षेमं परेश्वरः ।येषां रक्षणकर्ताऽस्ति दैवतं किमतः परम् ॥३८॥अहो पुण्यमहो स्वर्गमहो ब्राह्मी स्थितिस्तथा ।येषां वासे स्वयं कृष्णश्चायातो मुक्तिदायकः ॥३९॥सर्वपापहरः सर्वपुण्यदः परमेश्वरः ।सर्वानन्दप्रदः प्राप्तः प्राप्तव्यं नावशिष्यते ॥४०॥किं वाच्यं परमेशान सर्वं सौख्यं प्रवर्तते ।सर्वं जानासि सर्वज्ञ कुशलं ते करे हि नः ॥४१॥समुद्रस्य रणस्यापि वातस्यापि नियामक ।त्वया त्वेतन्निमित्तेन यमिताः सागरादयः ॥४२॥पुनर्नैवं प्रजानां वै ब्रह्माण्डेऽत्र क्षयो भवेत् ।कुशलं च महासौख्यं कृतं तत् किमतः परम् ॥४३॥अथैवमृषयश्चोक्त्वा हेमशालायनो मुनिः ।प्राह स्वस्य महाकष्टं मोक्षणं शृणु मानिनि ॥४४॥हेमशालायन उवाच-अहमासं प्रभो बालानदीतीरे द्रुमालिषु ।अतिवृष्ट्या जले मग्नः समुद्रं प्रति धर्षितः ॥४५॥तज्जले तु यदा मग्नस्तदा वैहायसा बलात् ।मार्गेण हेमशालाद्रौ समायातस्ततः परम् ॥४६॥बालुकावर्षणं जातं यत्र मग्नोऽभवं पुनः ।ततः समाधिं कृतवानस्मरं त्वां गुरुं तथा ॥४७॥मृतप्रायोऽभवं नाथ सिकतास्तरगर्भितः ।भवता तावदागत्योद्धृतोऽहं गुरुणाऽपि च ॥४८॥बालायन उवाच-अहं समुद्रसलिले स्नातुं गतोऽभवं यदा ।तावत् सामुद्रकल्लोलैरप्राग्भवैर्भयंकरैः ॥४९॥आकृष्टो जलमध्ये च जलैः सह भुवं प्रति ।समागतो हि बालाया नद्यास्तटे तु तावता ॥५०॥वालुकावर्षणैश्छन्नो वालुकागर्भितोऽभवम् ।कृत्वा प्राणान् ब्रह्मरन्ध्रे समाधावास्थितोऽभवम् ॥५१॥तावद् भवता त्वागत्य तारितो जीवितोऽस्म्यहम् ।विना तवाऽऽगमं कृष्ण पृथ्व्यां लयो मतः क्वचित् ॥५२॥रावासन उवाच-गोशंकुसरितस्तीरे समाधावभवं ह्यहम् ।न जाने किं च मे जातं यदाऽहं जाग्रतिं गतः ॥५३॥तदा ज्ञातं मया तत्र वालुकाऽन्तर्मृदाऽर्दितः ।अस्म्यहं पृथिवीगर्भेऽस्मरं कृष्णमगस्तिकम् ॥५४॥तावद्भवद्भिरागत्य रक्षितोऽहं कृपानिधे ।सप्राणो निर्गतो भूमेर्यथा निद्रित उत्थितः ॥५५॥दारालिंगायन उवाच-दारालिंगस्य शैलस्य वने चासं जपन् हरिम् ।तत्र वातेन वृक्षाणां शाखा विभिद्य दूरतः ॥५६॥प्रक्षिप्ता शाखया भग्नं शरीरं मे मृतोऽभवम् ।न जाने किं ततो जातं स्वस्थोऽहमुत्थितः प्रभो ॥५७॥शीतलं रसपानं च मया प्राप्तं तु जाग्रता ।ततोऽहं विप्लवं चावेदिषं त्वया हि रक्षितः ॥५८॥भेकदानेय उवाच-अहं त्वासं भेकदाने पर्वते द्रोणिकाश्रयः ।वात्यया मे पर्णकुटी समूला गगनं गता ॥५९॥अहं कुट्यां प्रसुप्तश्चाऽभवं काष्ठतले तदा ।पर्णकुट्या सह क्षिप्तोऽभवं व्योम्नश्च पर्वते ॥६०॥अगम्ये शिखरे नष्टोऽभवं गगनपाततः ।न जाने जीवितः केन भवता हरिणा किमु ॥६१॥स्मृत्वा त्वां चागताऽस्म्यत्र जय कृष्णनरायण ।त्वां विना कः रक्षकोऽस्ति मरणे समुपस्थिते ॥६२॥मषीग्रीव उवाच-अहं रणस्य च तटादगच्छं दक्षिणं वनम् ।अरण्यं तन्मया दृष्टं क्षणाज्जलेषु मज्जितम् ॥६३॥जलेऽहं मकरेणैव धृतश्च भक्षितोऽभवम् ।न जाने तत्कथं पश्चाज्जीवितोऽस्मि कृपा तव ॥६४॥वर्तते कारणं तत्र भक्षितस्याऽपि जीवनम् ।एवं नाथ त्वयाऽवश्यं जीवितो वैद्यशार्ङ्गिणा ॥३५॥शालवनायन उवाच-शालवनेऽभवं शैले त्वां भजन् पुरुषोत्तमम् ।वात्यया चोद्धृतः स्थानात् पञ्चयोजनदूरगः ॥६६॥अम्बरात् पतितश्चाब्धौ मग्नो मृतोऽभवंस्ततः ।त्वां स्मरामि कृपासिन्धो रक्ष रक्षेति वै तदा ॥६७॥दृष्टो भवान् मया तत्र गृह्णन् मां स्वकरेण वै ।रक्षितस्तारितश्चाऽहं त्वया चात्र निवेशितः ॥६८॥आचालर्षिरुवाच-अहं त्वासं चाग्निहोत्रे वात्यया वह्निरुल्बणः ।समजन्यथ काष्ठानामरण्यं दावधर्षितम् ॥६९॥दावे दग्धोऽभवं चाहं तत्रैव भस्मतां गतः ।तदानीमस्मरं कृष्णनारायणं परेश्वरम् ॥७०॥अगस्तिं च गुरुं देवं रक्षकम जगदीश्वरम् ।भस्मतश्चाहमुत्पन्नस्त्वया पुनर्नवीकृतः ॥७१॥आप्यायितश्च गणकैश्चेतनेन सुयोजितः ।वैहायसा बलेनाऽत्र समायातोऽस्मि ते कृपा ॥७२॥ग्रामायन उवाच-ग्रामाद्रिपर्वते चाहमासं तत्र हरिं स्मरन् ।स्नातः पूजां करोम्येव यावत्तावत्तु गर्जना ॥७३॥भयदा भूकम्पजन्याऽभवत् सोऽहं क्षणान्तरे ।कम्पमानात् पर्वतस्य शिखरात्पतितो यदा ॥७४॥तावद् वात्या हृतो दूरं व्योम्नि मेघे निवेशितः ।मृतो मेघेऽतिशैत्येन न जाने किमतः परम् ॥७५॥कथं वा जीवनं प्राप्तस्तवैव करुणेदृशी ।भक्तस्य रक्षणं कृष्ण करोष्येवाऽम्बरेऽपि च ॥७६॥वाटायन उवाच-अहं वात्याम्बरे क्षिप्तो भ्राम्यमाणोऽतिवेगतः ।अरण्ये कुत्रचित् क्षिप्तो दृष्टवान् मत्तहस्तिनम् ॥७७॥तेनातिक्षुधितेनाऽहं धृतश्चापि प्रभक्षितः ।ततः कस्माज्जीवनं मे न जाने वेत्सि केशव ॥७८॥दिवादिङ्गायन उवाच-दिवादिक्पर्वतयोस्तु मध्ये कविन्दुमातटे ।आसं तत्र च सामुद्रं जलं पूर्वत आगतम् ॥७९॥कविन्दुमानदी तत्र सामुद्रजलसंप्लुता ।तत्राऽहं तु निमग्नो वै जलं दूरं ह्यपासरत् ॥८०॥ततो वालुकया जातः पर्वतो मच्छिरस्यपि ।तत्राऽवसं समाधिस्थो भवता पर्वतो हृतः ॥८१॥ततोऽहं निजदेहस्थो जाग्रतिं चागमं प्रभो ।तावन्मयाऽम्बरे दृष्टं विमानं चातिभासुरम् ॥८२॥अतिदूरं सूर्यनिभं चागतोऽहं विलोक्य तत् ।रक्षितोऽहं त्वया कृष्ण जीवितो मृत्युदन्ततः ॥८३॥कृपां विना न नाथाऽत्र जीवेद्वै देहवान् खलु ।देशे मृतास्त्वया कृष्ण जीविता हि प्रजाजनाः ॥८४॥पुनर्यथावद् विहितं कस्तथाकर्तुमीश्वरः ।अगस्त्येन कृता रक्षा शंकरेण पुनः पुनः ॥८५॥अश्विनीबालकेनात्र प्रजाः सचेतनीकृताः ।श्रीभिर्देशाः स्मृद्धिपूर्णाः कृता उजिजीविताः पुनः ॥८६॥पशवः पक्षिणः कृष्णनारायण त्वयाऽविताः ।धन्योऽस्त्रालयदेशोऽयमुष्णालयाऽपराभिधः ॥८७॥उष्ट्रालयसमानोऽपि ऊर्ध्वालयसमः कृतः ।पावितो भवताऽऽगत्य रक्षितास्तारिता वयम् ॥८८॥इत्येवं राधिके त्वेकादशर्षिभिर्निवेदिते ।श्रीहरिः प्राह युष्माकं भक्त्या मया हि तारिताः ॥८९॥मम भक्तार्थमेवाऽहं सर्वत्वं प्रददामि तु ।मया हि चक्रवाक्यर्थं जलं शैलोपरि द्रुतम् ॥९०॥पार्श्वभूमिं समाप्लाव्य प्रापितं पायितं पुरा ।मया भक्तकृते लक्ष्मीस्त्यक्ता भक्तविरोधिनी ॥९१॥मद्भक्तार्थं मया सर्वं दीयते रक्ष्यते च सः ।एकस्याऽर्थेऽसंख्यदेहभृतां करोमि रक्षणम् ॥९२॥एकस्याऽर्थेऽसंख्यदेहभृतां करोमि नाशनम् ।सर्वं करोमि भक्तार्थं नाऽभक्तार्थं कदाचन ॥९३॥अभक्तास्तु भक्तपार्श्वे नान्तरीयकलाभिनः ।भवतां मम भक्तानामर्थे देशोऽयमुद्धृतः ॥९४॥मार्जाराऽपत्यकानां संरक्षणं च पुरा मया ।कृतं साऽनलभ्राष्ट्रौघे मार्जारिकाऽतिभक्तितः ॥९५॥यस्य यादृक् भवेत् स्नेहस्तस्य तथाविधाऽवनम् ।करोमि सततं लोके व्रतं मे भक्तरक्षणम् ॥९६॥कीर्तनात्स्मरणात्स्पर्शाद्दर्शनाद्वन्दनादपि ।अर्चनाच्च सखीभावात् श्रवणादपि चोत्तमम् ॥९७॥आत्मसमर्पणं स्नेहपूर्वक मम रोचते ।मदर्थं यस्य नाऽदेयं किञ्चिदपीह विद्यते ॥९८॥तस्याऽर्थे सर्वथा चाहं त्यजामीह परत्र च ।भवदर्थं मया सर्वं कृतं संरक्षणं द्विजाः ॥९९॥इत्युक्त्वा विररामाऽसौ भगवान् परमेश्वरः ।राधिके बालकृष्णे ते बभूवुः स्थिरमानसाः ॥१००॥क्षणं दध्युर्बहिर्मूर्तिं ततोऽन्तरे च तं हरिम् ।आनन्दसागरे मग्नाः क्षणं विशश्रमुश्च ते ॥१०१॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उष्ट्रालयदेशे हेमशालायनाश्रमे श्रीहरेर्विमानस्याऽवतरणम्, स्वस्वरक्षावृत्तान्तादिकथनं चेत्यादिनिरू-पणनामा सप्तनवतितमोऽध्यायः ॥९७॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP