संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २५१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २५१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २५१ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके च ततो राजा चाऽश्वपाटलको गुरुम् ।पप्रच्छ लोमशं धर्मक्रतुं ब्रूहीह कीदृशम् ॥१॥लोमशः प्राह राजन् यत् प्राणिनां द्रोहकृत् भवेत्॥तत्सर्वथा परित्याज्यं धर्मक्रतुः स एव सः ॥२॥प्राणिनो दुःखिनः कृत्वा देवास्तुष्यन्ति नैव ह ।सर्वे भवन्तु सुखिनो यथा देवास्तथाविधाः ॥३॥वर्तन्तेऽनुग्रहपरास्तस्मादद्रोहकः क्रतुः ।अहिंसा वै धर्ममखो हिंसा यमगृहं मतम् ॥४॥अद्रोहः सर्वजन्तूनां. यज्ञः सतां स्वभावजः ।स्नेहवृत्त्योपकारो वै धर्मयज्ञोऽस्ति भूतले ॥५॥अश्वपाटल उवाच-आत्मा शुद्धोऽस्ति चेत् केन पापात्मा जायते हि सः ।कथं धर्मभृदात्मा च कथं रागं प्रमुञ्चति ॥६॥कथं मुक्तिं प्रयात्येव कुत्र वासं करोति च ।कीदृशं वर्तनं तत्र यस्मान्नावर्तते पुनः ॥७॥श्रीलोमश उवाच-सच्चिदानन्दरूपोऽयं चात्मा मायाविवर्जितः ।अहंममत्वहीनश्च संगात् तद्वान् भवत्यपि ॥८॥संगो मायाप्रसंगश्च सान्निध्यं चान्तरे सदा ।तेनाऽऽकृष्टो भवत्येव पापात्मा दोषसंभृतः ॥९॥ज्ञानाभावे च मायायाः संगं वै लभते यतिः ।ज्ञानेन संगदोषाश्च नश्यन्त्येव विवेकिनः ॥१०॥ज्ञात्वा ज्ञात्वा विषयाँस्तु चेच्छा तत्र प्रवर्तते ।तदाप्त्यर्थं प्रवृत्तिश्च निवृत्तिर्वा प्रजायते ॥११॥रागः प्रवर्तकस्तत्रेष्टताज्ञानेन जायते ।द्वेषो निवर्तकश्चाप्यनिष्टताबोधनाद् भवेत्। ॥१२॥यदर्थं यतते तत्रारभते कर्म देहजम् ।ऐन्द्रियिकं च वाऽभ्यासं तेन करोति देहभाक् ॥१३॥रागाद्याः सुदृढास्तेन दोषा भवन्ति दुःखदाः ।लोभो मोहः प्रजायेते धर्मस्थितिविनाशकौ ॥१४॥व्याजेन जायते धर्मो व्याजतश्चरति वृषम् ।वृषवद् रोचतेऽर्थ व्याजेनैव धनैस्ततः ॥१५॥कुरुते देहवानज्ञः पापं परात्मदुःखकृत् ।वर्धतेऽस्याऽधर्मसर्गश्चिन्तनात् कारणात्ततः ॥१६॥एकशीला मिलित्वैव वर्धयन्ति च पापकम् ।पापवृद्धावशान्तिश्चोद्वेजनं विघ्नदर्शनम् ॥१७॥कलहो रोगयोगश्च धननाशो दरिद्रता ।जननाशोऽवमानं चाऽयशश्चाऽगणना जने ॥१८॥चौर्यं तेनाऽनृतवादः कापट्यं छलधर्मिता ।प्रवर्तन्तेऽभयाः सर्वे पापात्मसु प्रकर्षतः ॥१९॥न ते सुखिनश्चात्र कुत एव परत्र तु ।पुनर्याम्यगतिश्चापि तिर्यग्योनिः पुनः पुनः ॥२०॥अथ धर्मभृतां मार्गं शृणु राजन् सुखप्रदम् ।पूर्वपूर्वानुपुण्येन सार्थसंगेन वा जनः ॥२१॥सत्संगेन सदा देही शुभं सर्वं प्रवाञ्च्छति ।कुशलं प्रकरोत्येव सत्यं वदति नाऽनृतम् ॥२२॥सत्यं विचिन्तयत्येब सत्यं करोति साधनम् ।सत्येन वर्तते नित्यं रागं द्वेषं न विन्दति ॥२३॥विज्ञवृत्त्या हितं स्वस्य परस्यापि करोति च ।लोभं मोहं विहायैव प्रवर्तते शुभाय वै ॥२४॥कुशलेनैव धर्मेण देहयात्रां करोति च ।दानेन सेवया संकीर्तनेन भजनेन च ॥२५॥यज्ञेन मालया देवपूजया तपसा तथा ।सत्संगवृद्ध्या नित्यं च विन्दति धर्ममुत्तमम् ॥२६॥वृद्धानां सेवया लोकसेवया वर्धते वृषः ।दोषान् विज्ञाय सर्वान् स त्यजत्येव च दूरतः ॥२७॥गुणान् विज्ञाय गृह्णाति गुणेषु रमते सदा ।सत्संगसार्थमासाद्य वर्धयत्येव सद्वृषम् ॥२८॥साधून् प्रसेवते नित्यं साधुधर्मान् प्रसेवते ।साध्वाचाराऽभ्यासवशाद् वर्धन्तेऽस्य वृषाः सदा ॥२९॥प्रज्ञा वृषे स्थिरा चास्य नान्यत्र रमते क्वचित् ।धर्मप्रवृत्तिमान् देही धनार्थं यततेऽपि च ॥३०॥धर्मधनं समवाप्य धर्मे व्ययं करोति च ।धर्ममित्राणि जायन्ते धर्मिणो वै स्वभावतः ॥३१॥धर्मात्मा धर्मशीलश्च धर्मसत्संगशोभितः ।धर्मजन्यं सुखं चात्र लभतेऽपि परत्र च ॥३२॥स्वर्गे स्वर्गपरे लोके प्रभुत्वं लभते तथा ।शब्दे स्पर्शे रसे रूपे गन्धे भोगे प्रभुत्वकम् ॥३३॥एवं धर्मफलं लब्ध्वा मोदते निस्पृहो यथा ।ज्ञानदृष्ट्या च निर्वेदं पोषयत्येव मानसे ॥३४॥भोगेषु सत्स्वपि विद्वान् नैव बध्नाति तत्र हि ।अभावयतस्तस्यैव मनो वैराग्यवेगवत् ॥३५॥न कामाननुसञ्चारं करोत्यस्य कदाचन ।धर्मं नैव जहात्येव कष्टे चापदि वैशसे ॥३६॥लोकं क्षयात्मक दृष्ट्वा धर्मेऽपि रागहीनताम् ।प्राप्यात्मनो मुक्तिमार्गं मार्गयत्येव यत्नवान् ॥३७॥यतते चान्वहं मोक्षाभ्यासे ह्युपायमाश्रयन् ।शनैः शनैश्च सोपानं मोक्षस्य लभते ततः ॥३८॥पाप्मानं सर्वमेवाऽयं करोत्येव न वै क्वचित्॥जहात्येव समायातं पापं शुद्धिं प्रविन्दति ॥३९॥विमलात्मा च सन्तोषी देवाश्रयपरायणः ।व्यर्थवार्तादिरहितो मोक्षं वै लभते परम् ॥४०॥वैकुण्ठे चापि गोलोकेऽक्षरे धाम्नि परे च वा ।यथोपास्तिं प्रयात्येव मोक्षस्थलं परात्परम् ॥४१॥तत्र ब्रह्महदे स्नात्वा ब्रह्मतनुः हरिर्यथा ।सम्पद्यते सुरूपेण दिव्यरूपेण तादृशः ॥४२॥जक्षन् क्रीडन् रममाणश्चास्तेऽश्नुतेऽखिलेप्सितम् ।एकधा वहुधा चापि भवत्येव यथेप्सितम् ॥४३॥सर्वरसः सर्वगन्धः सर्वानन्दः प्रजायते ।सर्वसुखः सर्वरूपः सर्वसिद्धिगुणाश्रयः ॥४४॥परब्रह्मस्वरूपश्च तत्सामर्थ्यसमन्वितः ।तत्सेवातत्परो मुक्तः प्रजायतेऽतिमोदनः ॥४५॥ब्रह्ममूर्तेर्महत् सौख्यं प्रवाहैः स समेत्यपि ।कराग्रे सर्वसृष्टीश्च प्रपश्यत्येव मुक्तराट् ॥४६॥सार्वज्ञ्यं जायते चास्येश्वरत्वं संप्रजायते ।नात्र वाऽन्यत्र लोकेऽस्याऽऽवर्तनं जायते क्वचित् ॥४७॥यत्र यत्र प्रयात्येव तत्र धामाऽक्षरं पुरः ।प्रकाशतेऽस्य नाऽन्यद्वै दिव्यनेत्रस्य सर्वथा ॥४८॥क्रिया दिव्या भवत्यस्य मायाऽस्य संगतोऽपि च ।दिव्यैव जायते तूर्णं तत्त्वादीनां तु का कथा ॥४९॥मानवे सुरलोके वै पैतृके चार्षकेऽपि वा ।ऐश्वरे वाऽवतारभ्यां दिव्यो मुक्तोऽयमेव ह ॥५०॥यत्र क्वापि वसेद् वापि यत्र क्वापि चरेदपि ।सर्वं दिव्यं करोत्येव मोक्षं ददाति देहिने ॥५१॥अस्यैव दर्शनान्मुक्ताः स्पर्शनादपि मोक्षिणः ।संगात् प्रसेवया मुक्ता जायन्ते स्त्रीनरादयः ॥५२॥यथा धाम्नि तथा सृष्टौ देहे वा मुक्तसंस्थितौ ।सर्वं समं भवेदस्य भिन्नता नाऽस्य वर्तने ॥५३॥एवं प्राप्तां गतिं नित्यां सुखिनीं मोदिनीं सतीम् ।आनन्दिनीं प्रियां मुक्तोऽनुभवत्येव सर्वदा ॥५४॥राजँस्त्वं धर्ममार्गं वै साधूनामवलम्ब्य च ।गतिं लभस्व वै प्रोक्तां किमन्येन विनाशिना ॥५५॥विज्ञानं सारथिं कृत्वा भक्तिं कृत्वा सहायिनीम् ।धर्मं चाग्रगतिं कृत्वा याहि ब्रह्म सनातनम् ॥५६॥अश्वपाटल उवाच-कथं दोषविनाशः स्याद् येन धर्मगतिर्भवेत् ।विज्ञापय महर्षे त्वं येन श्रेयो हि देहिनः ॥५७॥श्रीलोमश उवाच-जयेत् क्रोधं क्षमयैव विचारेण पुनः पुनः ।जयेत् कामं ह्यनाभोगात् संकल्पसंगवर्जनात् ॥५८॥स्वप्नं जयेच्च तपसाऽनाहारेण च सत्त्वतः ।भयं जयेत्तदुत्थानपरित्यागाद् विवेकतः ॥५९॥आत्मशीलाभ्यसनाच्च मृत्युभीतिं सदा त्यजेत्॥धैर्येण कामनामिच्छां द्वेषं जयेत् कलिं तथा ॥६०॥भ्रान्तिं मोहं ममकार भेदज्ञानान्निवर्तयेत् ।याथार्थ्यज्ञानलाभेन विपर्यदादिकं त्यजेत् ॥६१॥उपद्रवान् जयेत् सर्वान् कौशल्येन विधानतः ।रोगान् जयेत् हेतुजयात् पथ्यजीर्णमिताशनात् ॥६२॥लोभं तृष्णां विवेकाद्वा सन्तोषात् प्रजयेदपि ।विषयान् विषबोधाद्वा तत्त्वदृष्ट्या जयेदपि ॥६३॥अधर्मं चात्मकृपया जयेदनर्थभावतः ।धर्मं पालनबुद्ध्या च जयेन्मोक्षप्रदं चरेत् ॥६४॥आशां जयेन्निरुत्थानाद् भाविफल्गुविधानतः ।अर्थं चानर्थबुद्ध्या च जयेत् संगविवर्जनात् ॥६५॥स्नेहं चानित्यदृष्ट्या च बन्धनादिविवेकतः ।क्षुधां जयेद् यात्रया च योगेनाऽऽवश्यकेन च ॥६६॥मानं जयेदनावृत्त्या कारुण्येन विवेकतः ।सन्तोषाच्च जयेद् गृध्ना विवेकज्ञानतस्तथा ॥६७॥तन्द्रां जयेत् स्वस्थभावादुत्थानाच्च बलादपि ।संशयं शास्त्रवचनाच्च निर्णयात् प्रजयेत् सदा ॥६८॥वाग्दोषान् मुनिभावेन मनोदोषाँश्च विद्यया ।पावित्र्येण जयेच्चापि कल्मषं तामसं सदा ॥६९॥ज्ञानदृष्ट्या तमश्चापि जयेदज्ञानसंज्ञितम् ।आत्मबोधेन च ज्ञानं मानसं प्रजयेद् यतिः ॥७०॥आत्मानं च जयेत्परमेशे समर्पणेन तु ।तदर्पणात् सर्वदोषा शिष्टा नश्यन्ति द्राक् खलु ॥७१॥तदा विवर्धते तेजो ब्रह्मलोकप्रकाशकम् ।सिद्धयश्चोद्भवन्त्यस्य विज्ञानं सम्प्रवर्धते ॥७२॥सतामाचारमाप्तः सन् वर्तमानः सताश्रये ।स्वेच्छयैव निनीषेत् स ब्रह्माऽक्षरं परं पदम् ॥७३॥एष मार्गो विमुक्तेर्वै राजन् शुभाश्रयः सदा ।यत्र विघ्ना न जायन्ते निर्विघ्नस्य हरेः श्रयात् ॥७४॥दिव्येन्द्रियक्रियाहारो दिव्यसद्गुणवर्तनः ।दिव्यकृष्णे कृतस्थानो याति ब्रह्म सनातनम् ॥७५॥संघाते संस्थितेश्चापि मुक्तो नैव हि तप्यते ।बद्धो हि तप्यते तस्य सम्बन्धास्तापदायिनः ॥७६॥नात्माऽस्ति कस्यचित् कश्चिन्नास्य कश्चन विद्यते ।कथं गृह्णात्ययं दुःखं परोत्पन्नं निजात्मनि ॥७७॥नैव सञ्जायते चात्मा नापि विपद्यते क्वचित् ।मुक्त्वा देहं प्राप्य कृष्णं प्रयाति परमां गतिम् ॥७८॥पुण्यपापमयो देहः कर्मक्षयेन नश्यति ।ततो देही प्रमुक्तः सन् ब्रह्मत्वमुपगच्छति ॥७९॥पुण्यपापक्षयार्थं हि कृष्णार्पणं विधीयते ।तथा नैर्गुण्यमासाद्य याति ब्रह्मपरां गतिम् ॥८०॥अर्थाः स्मृद्धिभराश्चापि बाढं दुःखभरा यतः ।स्वादलालावगूढास्ते मोहयन्त्यविचक्षणम् ॥८१॥सर्वेन्द्रियसुखं दिव्यं वितृष्णस्य तु कल्मषम् ।सतृष्णेन ममत्वेन कल्पितं स्वार्थपूर्तिकम् ॥८२॥तदेव परितापाय नाशे सम्पद्यतेऽधिकम् ।तस्मात् तापकरं पूर्वं तापं मत्वा न चार्जयेत् ॥८३॥कृतकृत्यः सदा मत्वा भूत्वाऽप्येवं न संज्वरेत् ।इष्टानिष्टावुभौ त्यक्त्वा परेशे सर्वमर्पयेत् ॥८४॥प्राणान्तिकं परं रोगं तृष्णात्मकं परित्यजेत् ।अपूर्यमाणं पातालं तृष्णात्मकं च चाविशेत् ॥८५॥शीलं सन्तोषमेवापि शान्तिं भक्तिं क्षमां मतिम् ।सेवां समर्पणं कृत्वा ब्रह्मधाम समाविशेत् ॥८६॥पश्यन् मृत्युं शिखावासं कालं च प्राणवासिनम् ।कर्म चात्मकृतावासं ब्रह्मवासं समर्जयेत् ॥८७॥अहोरात्राणि यान्त्येव यात्रा भवति खण्डिता ।रात्र्यां रात्र्यां व्यतीतायामायुर्विन्दति हस्वताम् ॥८८॥पुष्पवद् देहिनं मृत्युर्नयत्यपूर्णकामिनम् ।आत्मकार्यं तु प्रथमं कुर्वीत दैहिकं ततः ॥८९॥देहसम्बन्धजं पश्चाद् येन न स्यात् प्रतारितः ।अकृतेष्वपि कार्येषु मृत्युरादाय गच्छति ॥९०॥नहि कश्चिद् विजानाति कदा मृत्युर्भविष्यति ।सुप्तं वा जाग्रतं स्वस्थं मृत्युरादाय गच्छति ॥९१॥कुर्वन्तं बहुसंकल्पान् पुत्रस्मृद्धिपशुस्थितिम् ।अन्यव्यासक्तहृदयं मृत्युरादाय गच्छति ॥९२॥न मृत्युपृतनां कश्चिन्निवर्तयितुमुद्बलः ।ब्रह्मबलो भक्तिबलो मृत्युं दूरयितुं क्षमः ॥९३॥ब्रह्मविद्याप्रकाशाढ्यः सत्संगयानवाहनः ।श्रीकृष्णसारथिं प्राप्तो मृत्युं तीर्त्वाऽक्षरं व्रजेत् ॥९४॥मा मोहं व्रज राजेन्द्र कृते पुण्ये कथंचन ।स्वर्गे च गत्वरसंज्ञे सन्नद्धो भव केशवे ॥९५॥केशवः कालकालोऽस्ति मृत्योर्मृत्युः परेश्वरः ।सर्वकर्मफलज्योष्टा तस्मिन् कार्यं समर्पय ॥९६॥निर्भीको भव राजेन्द्र भयं कोशो हि कर्मणाम् ।मुञ्च नारायणे देवे विकोशो भव पार्थिव ॥९७॥गृह्णाऽनादिकृष्णनारायणपादं हि निर्भयम् ।कांभरेयपदे स्थित्वा शाश्वतानन्दभाग् भव ॥९८॥इत्युक्त्वा राधिके तत्र लोमशो विरराम ह ।राजाऽश्वपाटलः शान्तिं चावाप पारभेश्वरीम् ॥९९॥बहु मत्वाऽमृतं श्रीमल्लोमशाननवाहितम् ।तृप्तोऽपि च पुनस्तृप्तिं नाधिजगाम भक्तराट् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायामश्वपाटलकृतानाम् आत्मनः पापात्मकत्वे पुण्यात्मकत्वे मुक्तिभावे दोषविनाशभावे च प्रश्नानांश्रीलोमशकृतोत्तरदानमित्यादिनिरूपणनामैकपञ्चाशदधिकद्विशततमोऽध्यायः ॥२५१॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP