संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २००

त्रेतायुगसन्तानः - अध्यायः २००

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधे हारितदेशेषु बह्वरण्याऽतिशीतिषु ।
स्वल्पप्रजाश्रितेष्वेषः कृष्णनारायणः प्रभुः ॥१॥
अपरानाविकापुर्यां समुद्रसन्निधौ निजम् ।
विमानमम्बरात्तूर्णं दिनमानार्कभूभृता ॥२॥
प्रदर्शितेन मार्गेण गरिमापृथिवीतले ।
हारितर्षिं स्थितं दृष्ट्वा समवातारयच्छनैः ॥३॥
अन्यान्यपि विमानानि चावतेरुस्तदाऽम्बरात् ।
राजा सैन्येन सहितः स्वागतं परमात्मनः ॥४॥
समाचरत्तथा राज्ञी हारितश्च प्रजाजनः ।
राजा श्रुतं हरिं श्रीमद्बालकृष्णं विमानगम् ॥५॥
अन्तिकं चाभिगत्वैव ददर्शाऽऽश्चर्यमाप्तवान् ।
अदृष्टपूर्वं श्रीकान्तं रमणीयसुविग्रहम् ॥६॥
प्रथमं दिव्यमालोक्य क्षणं तु स्थिरतां गतः ।
विमाने श्रीहरेर्मूर्तौ लीनः समाधिमानिव ॥'७॥
जात एव तथा राज्ञी कुमाराश्च कुमारिकाः ।
सर्वे दृष्ट्वा बालकृष्णं समाधिं चाभिपेदिरे ॥८॥
कोटिविद्युत्समं तेजो ददृशुः सर्वतोमुखम् ।
तत्रेश्वरान् विराडाद्यान् ददृशुश्च ततः परान् ॥९॥
भूमाद्यानथ तत्पश्चाद् धाम गोलोकमुत्तमम् ।
लोकयामासुरुत्कृष्टं कोटिगोपगणाश्रितम् ॥१०॥
तत्र कृष्णं बालकृष्णं विलोक्य पुनरेव ते ।
अक्षराख्ये परे धाम्नि स्थितं श्रीपुरुषोत्तमम् ॥११॥
व्यलोकयन्मुक्तमध्ये ब्रह्मप्रियासमन्वितम् ।
सर्वेश्वरेश्वरं नारायणं मुक्तादिसेवितम् ॥१२॥
ततः समाधिर्नष्टश्च व्युत्थितास्ते विमानके ।
बालकृष्णं निजे राष्ट्रे ददृशुस्तेऽतिभावुकाः ॥१३॥
आश्चर्यं परमं प्राप्ता राजा राजकुटुम्बिनः ।
हारचन्दनगन्धाद्यैरपूजयन् विमानके ।
तावद्धरिर्बहिर्यातो विमानाद् भास्वराम्बरः ॥१४॥
सर्वलावण्यसौन्दर्यौज्ज्वल्यहास्यमनोहरः ।
प्रजा गौर्यश्च हारित्यो वर्धयामासुरच्युतम् ॥१५॥
लाजाक्षतादिभिः पुष्पैर्गीतैश्च नमनादिभिः ।
प्रजाजनाः प्रणेमुश्च श्रीपतिं कृष्णवल्लभम् ॥१६॥
राजा हरिं करेणैव करमादाय कानके ।
यन्त्रबाह्ये रथे न्यषादयत् स्रगादिशोभिते ॥१७॥
कुटुम्बं च नृपस्याऽपि रथेऽत्र निषसाद ह ।
राजा छत्रं दधारापि राज्ञी दध्रे च वायुदम् ॥१८॥
कुमार्यश्चामरे दध्रुः कुमारा वेत्रमावहन् ।
रथेष्वन्येषु पितरौ हरेः कुटुम्बमेव च ॥१९॥
निषाद्याऽन्यरथे शंभुं परेषु मुनिमण्डलम् ।
गुप्तिगन्त्रीषु च कृष्णकान्ता न्यषादयन्नृपः ॥२०॥
महता स्वागतेनैवं वाद्यध्वनिपुरःसरम् ।
तूपशब्दैर्नादिता च पुरीं प्रावेशयत् प्रभुम् ॥२१॥
महोत्साहः प्रजायां वै तदाऽभून्नूतनेक्षणात् ।
हृन्दि हरिः प्रजानां संप्रचकर्ष मुहुर्मुहुः ॥२२॥
यत्राऽङ्गे यस्य चक्षुर्वै तदा लग्नं त्वभूद्धरेः ।
तत्राऽऽसक्तं ध्रुवं चाऽभून्निर्निमेषं स्थिरं सुखात् ॥२३॥
केचिदस्यमुखपंकजमीक्ष्याऽऽपुर्हिसाधनमपास्य समाधिम् ।
तत्र चातिहृदयंगममीशं वीक्ष्य शान्तिमतिगां समवापुः ॥२४॥
काश्चिदस्य मदनाश्रितनेत्रं त्वायतान्तमतिकृष्टिभरं च ।
वीक्ष्य मोहितधियः स्थिरतां वै प्राप्य चक्रुरमृतोत्तमपानम् ॥२५॥
यास्तदोष्ठमुरुरक्तकबिम्वाभं विलोक्य समकर्षितचित्ताः ।
योषितः समभवन्समलब्धौ ताः सतृष्णहृदया अभवँश्च ॥२६॥
काश्चिदस्य पुरुसुन्दरगात्रेलुब्धवृत्तय इतीश्वरबोधाः ।
अर्पणं च परिचक्रुरमुष्मै मानसं तनुगतं च समस्तम् ॥२७॥
संविलोक्य पुरुभक्तिसेविकाः काश्चिदेष परमेश्वरोत्तमः ।
नो नयत्विति पराक्षरं निजं हारिताः समवकल्पयँस्तदा ॥२८॥
राधिकाकमलगारमासतीमाणिकीप्रभृतयो दिवानिशम् ।
यं भजन्ति बहुधा तु पद्मजाब्राह्मशक्तय इमा हि गौरिकाः ॥२९॥
तं भजाम इदमाधिसंयुतं संविहाय तु चलं कलेवरम् ।
शाश्वतं भवति चात्र वै सुखं न्वालयोऽस्य कुरुत प्रपूजनम् ॥३०॥
अत्र शीतभवने समुद्रगेऽनुग्रहेण भगवान् समागतः ।
कर्मणा च मनसा च कीर्तनैः सेवया कुरुत नैजमीश्वरम् ॥३१॥
कीदृशो नु परिधिः समन्ततश्चाननस्य भवतीह तैजसः ।
कोटिचन्द्रपरिकान्तिसंस्रवद्विग्रहोऽस्यहृदयंगमोऽस्ति यत् ॥३२॥
नैकमुक्तजनसेवितपादः कोटिदासपरिमर्दितगात्रः ।
प्राप्यते नु बहुपुण्यधनाढ्यैर्नाऽयमाप्त इति विस्मरणीयः ॥३३॥
मानवाश्च जनता इत आद्ये नेदृशं हृदि च कामितवन्तः ।
तादृशोऽयमिह चाप्त उमेशस्तं श्रयन्वतिसुखं परमेशम् ॥३४॥
मा त्यजन्तु मिलितं सुलभं च कान्तकान्तमुरुसद्गुणभाजम् ।
वर्धयन्तु हदयैः कुसुमैश्च पूजयन्तु निजसर्वसुदानैः ॥३५॥
इत्येवं राधिके! स्वामिबालकृष्णं विलोक्य ताः ।
हारिताः प्रमदाः सर्वा ऊचुः पपुः प्रभुं सुखैः ॥३६॥
राजा गोपुरके घण्टापथे प्राधानिकास्तथा ।
हट्टेषु हट्टपाश्चापि रथ्यामुखेषु योषितः ॥३७॥
वल्लभीषु कन्यकाश्च जनताः पार्श्वभूस्तटे ।
चत्वरेषु प्रजाः सर्वाः पुपूजुः परमेश्वरम् ॥३८॥
लाजाभिः सत्फलैः पुष्पैः कुंकुमैरक्षतैरपि ।
वस्त्रैश्चन्दनपंकाद्यैर्गन्धैरानर्चुरच्युतम् ॥३९॥
सामुद्ररत्नहाराँश्च ददौ ते परमेष्ठिने ।
अपरानाविकापुर्यां भ्रामयित्वा प्रजाजनाः ॥४०॥
पूजयित्वा गृहे नीत्वा स्वे स्वे कृतार्थतामगुः ।
हरिस्ततो निजावासे दिनमानार्कमन्दिरे ॥४१॥
आययौ हारितर्षिश्च नत्वाऽऽह परमेश्वरम् ।
भोजनानि सुमृष्टानि विद्यन्ते भुंक्ष्व तानि वै ॥४२॥
भोजयाऽन्यान् हरेकृष्ण पायसादीन् प्रतर्पय ।
ततो विमानमारुह्य गरिमाक्ष्मां विलोकितुम् ॥४३॥
गन्तव्यं दृष्टिमात्रेण पावयितुं समन्ततः ।
इत्युक्तो भगवान् शीघ्रं जग्रास पायसादिकम् ॥४४॥
महीमानान् समस्ताँश्च भोजयामास वै द्रुतम् ।
सर्वान् राजालये त्यक्त्वा शंकरेण नृपेण च ॥४५॥
ऋषिणा च समं कृष्णः परिमेयपुरःसरः ।
विमानं स्वं समारुह्याम्बरे जगाम चोत्तरे ॥४६॥
वाशृंगतनुभूभागं विलोक्यापि परीस्थलम् ।
फुद्रिक्तं विलयं देशं काञ्चनं चार्षुकं स्थलम् ॥४७॥
हायनं च स्थलं वीक्ष्य ह्यपरानाविकां ययौ ।
एवं विलोक्य भगवानवाततार चाम्बरात् ॥४८॥
राजसौधे विशश्राम राज्ञी पूजार्थमाययौ ।
पूजयित्वा हरिं तस्याः कन्याद्वयं हरिं तदा ॥४९॥
अपूजयत् सुखासक्ते कन्यके स्थिरनेत्रिके ।
हरिं दृष्ट्वा चकमाते वव्रातेऽर्पितमालया ॥५०॥
पाणी जग्राह भगवान् प्रत्यर्पितसुमालया ।
तदुत्सवं नृपश्चक्रे रात्रौ भोजनतः परम् ॥५१॥
गणेशं पूजयामास दूर्वालड्डूककुंकुमैः ।
नृत्यं त्वकारयद् राजा वाद्यान्यवादयत्तथा ॥५२॥
सिन्दूरैश्चार्चयामास गणेशविग्रहे शुभे ।
अगापयच्च पद्यानि कीर्तनानि तदुत्सवे ॥५३॥
हारिते कन्यके कृष्णं सिषेवाते सवोत्तरम् ।
निशा गता प्रभातेऽथ कृतस्नानसुपूजनः ॥५४॥
बालकृष्णोऽभवत् सज्जो दुग्धपानोत्तरं तदा ।
गन्तुं केनाटकदेशानमरीणां प्रदेशकान् ॥५५॥
पञ्चम्यां संगवे काले भाद्रे शुक्लेऽतिशोभने ।
राजा विदायं प्रददौ बहुरत्नादिकं तदा ॥५६॥
हरिर्हारितमुनयेऽर्पयामास धनादि तत् ।
राजा सैन्येन सहितो मानं तत्र ददौ बहु ॥५७॥
जयशब्दा यशःशब्दा गीतयश्चाभवँस्तदा ।
गौरीभिर्हारिताभिश्च कृता माधुर्यसंभृताः ॥५८॥
हरिर्हारं ददौ राज्ञे राज्ञ्यै पुत्रेभ्य इत्यपि ।
प्रजानतिं समागृह्य समारुरोह शोभनम् ॥५९॥
आसनं चान्यवर्गाश्चारुरुहुश्चासनानि हि ।
उपादिदेश राजानं प्रजाजनाश्च सद्धितम् ॥६०॥
उष्ट्रः पुरा तपश्चक्रे प्रजापतिः समाययौ ।
वरदानं तदा वव्रे ग्रीवाऽस्तु योजनाऽऽयता ॥६१॥
ब्रह्मा तथाऽस्त्वितिप्राहाऽरण्ये तूष्ट्रः सदा स्थितः ।
महालसो निषद्यैकस्थले चखाद पादपान् ॥६२॥
परितो योजनावर्ते रात्रौ स्वपिति सौख्यभाक् ।
मध्ये शृगालः सम्प्राप्तो ववल्गे तद्गले दृढम् ॥६३॥
ममारोष्ट्रो मध्यकण्ठे भेदनाल्लम्बकण्ठवान् ।
तथा लोके लम्बतृष्णो म्रियेत मायया हतः ॥६४॥
तस्मात् तृष्णां न कुर्वीत कुर्वीत भजनं हरेः ।
ममाश्रयं प्रकुर्वीत तारयेऽहं न संशयः ॥६५॥
सिंहस्याऽऽसीत्प्रधानो वै हंसः कश्चिद् वनान्तरे ।
दरिद्रो ब्राह्मणो नाम्ना सत्त्ववृत्तिर्ययौ वनम् ॥६६॥
हंसस्तं मिलितो मार्गे पप्रच्छ कुत्र गम्यते ।
स प्राह धनलाभार्थं यामि देशान्तरं न्वितः ॥६७॥
हंसः प्राह भवान् विप्रो मम पूज्योऽस्ति चानघ ।
दास्ये रत्नानि ते त्वत्र सिंहार्जितानि हस्तितः ॥६८॥
मारयित्वा गजान् कुंभस्थलमौक्तिकजातिकान् ।
इत्युक्त्वा सह नीत्वैनं विप्रं हंसो ह्यरण्यके ॥६९॥
ययौ यत्रास्ति सिंहः सः सिंहं प्राह स हंसकः ।
अतिथिर्ब्राह्मणश्चायं पूजनीयः समागतः ॥७०॥
हिंसाजन्यं महत्पापं नश्येदस्मै प्रदानतः ।
इत्युक्तः शार्दूलवर्यः प्रक्षाल्य चरणौ ततः ॥७१॥
विप्रपादामृतं पीत्वा पुपूज रत्नदानकैः ।
विप्रो गृहं प्रयात्येव हंसस्तदाह तं द्विजम् ॥७२॥
आयाहि मा पुनस्त्वत्र माम् ऋते दुःखमुद्भवेत् ।
इत्युक्त्वा प्रययौ हंसस्ततः कालान्तरे द्विजः ॥७३॥
पुनर्लोभेन संप्राप्तस्तद्वनं संस्मरन् हरिम् ।
हंसो मन्त्री तदा नाऽभूत् काको मन्त्री तदा ह्यभूत् ॥७४॥
द्विजं प्रवीक्ष्य काकस्तु सिंहं प्राह प्रखादय ।
सिंहः प्राह न चैवं स्याद् विप्रोऽयं पावनः सदा ॥७५॥
पादवारि पपौ धूलीं मस्तके स न्यधात्तदा ।
काकः प्राह पवित्रं वै पादवारि तु यस्य हि ॥७६॥
स तु पूर्णः पवित्रोऽस्ति भक्षितव्यः स सर्वशः ।
तेन पूता वयं स्यामः पापं नश्येत्तथाऽऽन्तरम् ॥७७॥
इत्युक्तः सिंहराजस्तु भक्षयामास तं द्विजम् ।
तस्माल्लोभं न कुर्वीत मृत्युर्लोभगृहे स्थितः ॥७८॥
लोभं (यक्त्वा हरिं स्मृत्वा सन्तोषेण हि वर्तयेत् ।
सुखी स स्यादत्र लोके धाम्नि परत्र मे सुखी ॥७९॥
सन्तुष्टस्य परं धाम निश्चितं भक्तिसञ्जुषः ।
एकदा सागरः प्राह सरितः किमु शाखिनः ॥८०॥
आयान्त्येव जलोह्या वै नायान्ति वैतसानि तु ।
नद्यः प्राहुर्द्रुमाश्चैते कूलस्था अपि सर्वदा ॥८१॥
अस्मदभ्युदये चापि न नमन्ति कदाचन ।
तान् वयं मूलतो हृत्वा नयामः सागरोदरे ॥८२॥
वैतसीनालिकाः पूरे पतितास्तु नमन्त्यपि ।
विगते पूरवेगे तु शनैर्यान्ति समुत्थितिम् ॥८३॥
न तान् वयं नयामो वै नमतो नालपत्रकान् ।
ये नमन्ति जनाः काले महान्तं वेगिनं तु ते ॥८४॥
नाप्नुवन्ति मूलनाशं स्थितिमन्तो भवन्ति ते ।
एवं कालं तथा मायां वेगकाले नमन्ति ये ॥८५॥
शनैरुत्थानमासाद्य जीवन्ति देहिनस्त्विह ।
ते न दुःखं प्रपश्यन्ति तद्वद् वृत्यं जनैरिह ॥८६॥
मामाश्रित्य शनैर्मायां त्यक्त्वा गन्तव्यमेव मे ।
धाम दिव्यं सुखावासं सुस्थिराश्रयमेव ह ॥८७॥
देशकालौ विचार्यैव वर्तितव्यं सुखार्थिना ।
अहं नारायणः स्वामी भजनीयः सदा प्रभुः ॥८८॥
तारयामि न सन्देहो भजन्तं मां पदागतम् ।
मूर्खः क्रोडोऽभवत्पृष्ठे शृगालं धर्तुमेव ह ॥८९॥
अधावद् बहुवेगेन शृगालोऽवसरे तदा ।
कूपमुत्प्लुत्य चाक्रामत् परतीरं गतोऽभवत् ॥९०॥
क्रोडः स्थूलवपुर्धावन् वेगतः कूपगोऽभवत् ।
अपतज्जलमध्ये च ममाराऽज्ञानसंहतः ॥९१॥
तस्मान्नैव क्वचिद्भाव्यं वेगेन कर्मणा जनैः ।
शनैस्तरेद्धि संसारं मदाश्रयेण मानवः ॥९२॥
शृगालाभं लोभवेगं नाश्रयेन्मानवस्त्विह ।
दोषात्मकं महाधूर्तं पातयन्तं तु गर्तके ॥९३॥
कामं क्रोधं मदं लोभं मानं त्यक्त्वा सुखी भवेत् ।
मामीशं साधुपुरुषं साध्वीं श्रित्वा सुखी भवेत् ॥९४॥
एवमुक्त्वा ददौ मन्त्रं हरिः राज्ञे कुटुम्बिने ।
प्रजाभ्यश्च ददौ मन्त्रं लोमशस्तु निदेशितः ॥९५॥
हारिताभ्यः प्रजाभ्यश्च मन्त्रं ददौ महेश्वरः ।
ततो जलं प्रपीत्वैव भगवान् चाम्बरेऽभवत् ॥९६॥
गजादिभिः पुष्पहारैः पूजितः परमेश्वरः ।
आशीर्वादान् मुहुर्दत्वा निजं विमानमास्थितः ॥९७॥
अन्ये सर्वेऽभवन् व्योम्नि विमानेषु स्थितास्तदा ।
वाद्यान्यतीव वेगेनाऽवाद्यन्त माननाय वै ॥९८॥
जयशब्दा यशःशब्दा यन्त्राणां ध्वनयस्तथा ।
अभवँस्तत्र देशे वै हरिः शीघ्रं विमानकम् ॥९९॥
प्रैरयद् व्योममार्गेण केनाटकभुवं प्रति ।
समुल्लंघ्य समुद्रं वै केनाटकप्रदेशकान् ॥१००॥
आययुश्च विमानानि मध्याह्ने वेगवन्ति वै ।
देशान् जले विकीर्णांश्च दृष्ट्वाऽविचारयद्धरिम् ॥१०१॥
यज्ञस्थानं प्रथमं वै गन्तव्यं यत्र वर्तते ।
लालायनो महर्षिश्च ततोऽन्यत्कार्यमेव ह ॥१०२॥
अथ लालायनश्चापि स्मृत्वा विमानमण्डलम् ।
तूर्णं स्वागतनादाँश्च राजसैन्यैरकारयत् ॥१०३॥
हरिश्चापि द्विफेनाब्धिं द्विफेनद्वीपमेव च ।
हड्डिकासनमुल्लंघ्य विनिपारसरो ययौ ॥१०४॥
यत्र वाद्यानि वाद्यन्ते स्वागतार्थं हरेस्तदा ।
असंख्यमानवा यत्र प्रतीक्षन्ते परेश्वरम् ॥१०५॥
राधिके हर्षनादाश्चाभवन् दिगन्तगामिनः ।
दूरदर्शादिभिर्लोका व्यपश्यन्नम्बरे तदा ॥१०६॥
तूपशब्दाः कर्कशाश्च वायुकम्पनकारिणः ।
तूर्यसंगीतघोषाश्चाऽभवन् सम्मानने हरेः ॥१०७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने दिनमानार्कनृपस्य गरिमाखण्डे हरेरपरानाविकापुर्यामवतरणं भ्रामणं पूजनं भोजनं विश्रमणं समन्ततो देशे विमानेन गमनं रात्रौ विश्रान्त्युत्तरं प्रातर्भोजनं प्रस्थानं केनाटकप्रदेशेषु विनिपारसरोवरं प्रत्यागमनं चेति निरूपणनामा द्विशततमोऽध्यायः ॥२००॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP