संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १४७

त्रेतायुगसन्तानः - अध्यायः १४७

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽनादिकृष्णनारायणो विभुः ।
आह देवायतनकं यत्तद् वच्मि च ते ततः ॥१॥
वास्तुदेवार्चनं कार्यं प्रतिष्ठाऽनन्तरं यतः ।
तदङ्गात्मा स्थापनीयस्ताम्रस्य कलशो नवः ॥२॥
ओम् आजिघ्र कलशं मह्या त्वा विशन्तु चेन्दवः ।
सहस्रधाराः पयस्वत्वस्त्वां विशन्तु तिष्ठ च ॥३॥
इति कलशं स्थापयित्वा जलं तत्र प्रपूरयेत् ।
वरुणस्य सुखं स्थानं चोत्तंभनं जलं त्वयि ॥४॥
ऋतं च सदनं त्वं वै जलमाधत्स्व पावनम् ।
इति वारि पूरयित्वा कण्ठे वस्त्रं प्रवेष्टयेत् ॥५॥
वसोः पवित्रमसि शतधारं सहस्रधारवत् ।
इतिवस्त्रं वेष्टयित्वा पूगीफलं घटेऽर्पयेत् ॥६॥
ओं फलिनी पुष्पिंणी स्यादफलाऽपुष्पापि ते युजेः ।
पूगि त्वं च घटे तिष्ठ फलदा भव देहिनः ॥७॥
इति पूगीफलं दत्वा पञ्चरत्नानि चार्पयेत् ।
स्वर्णं रौप्यं हीरकं च माणिक्यं मौक्तिकं तथा ॥८॥
परिवाजपतिः कविरग्निर्हव्यानि चाक्रमीत् ।
इति रत्नानि दत्वैव हिरण्यं प्रक्षिपेद् घटे ॥९॥
अग्नेरपत्यं देवेन विधृतं शिरसा पुरा ।
हिरण्यं हरिणा नीतं कलशे प्रददामि तत् ॥१०॥
इति हिरण्यं दत्त्वैव गन्धं कलशे प्रक्षिपेत् ।
कौंकुमं कैसरं गन्धं चान्दनं प्रददामि ते ॥११॥
इतिगन्धं प्रदायैवाऽर्पयेदोषधिकास्ततः ।
रसप्लुता मधुस्रावाः पुरा जाता हरेस्तनौ ॥१२॥
तास्त्वपि प्रक्षिपाम्येव शतं सप्त च रुघ्घनाः ।
इति सर्वौषधीर्दत्वा सप्तमृदः समर्पयेत्। ॥१३॥
गजाश्वगोस्थलीजातां वल्मीकचत्वरोद्भवाम् ।
राजचत्वरलब्धां चार्पयेत् तुलसीमूलजाम् ॥१४॥
पृथिवी सर्वरूपा त्वं शर्मदा भव वासदे ।
इति सप्तमृदो दत्वा दूर्वां घटे समर्पयेत् ॥१५॥
काण्डात्काण्डात्प्ररोहन्ती परुषः परुषः परि ।
एवं नो दूर्वे प्रतनोः सहस्रेण शतेन च ॥१६॥
इति दूर्वां घटे दत्याऽर्पयेद्वै पञ्चपल्लवान् ।
अश्वत्थेवो निषदनं पर्णे वो वसतिः कृता ॥१७॥
गोभाज इत्किलाऽथ यत् स नवथ पूरुषम् ।
ओं नमः कलशे मुखेऽश्वत्थस्य च वटस्य च ॥१८॥
चूतस्योदुम्बरस्याऽपि प्लक्षस्यापि नवानि वै ।
पत्राणि स्थापयाम्यत्र सस्यवद् राष्ट्रकं तव ॥१९॥
ओं पवित्रं पवित्राख्यं पुनातु सूर्यरश्मिवत् ।
पवित्रपते कलशेऽर्पयाम्यत्र पवित्रकम् ॥२०॥
ओं नमस्ते पवित्राय कुशजन्याय वेधसे ।
घटे त्वां च निक्षिपामि पवित्रं कुरु वारि तत् ॥२१॥
इति दत्वा पवित्रं च घटोपर्यक्षतभृताम् ।
स्थालीं न्यसेन्नवां शर्करादियुक्तां सुकांचनीम् ॥२२॥
पूर्णा दर्वी परापत सुपूर्णा पुनरापत ।
वस्नेव विक्रीणावहा इषमूर्जः शतक्रतो ॥२३॥
इति तण्डुलपात्रं च नत्वा श्रीफलमर्पयेत् ।
श्रीश्च लक्ष्मीः रमा राधा ब्रह्मविद्यासतीरतिः ॥२४॥
सुगुणा मञ्जुला हंसा ललिता कम्भरा सती ।
सन्तोषा माणिकी दुर्गाऽमृताऽम्बा शारदा इमाः ॥२५॥
श्रीफले संवसन्त्वत्र सम्पज्जुष्यो भवन्तु नः ।
इति श्रीफलमास्थाप्य श्रीदं तं प्रणमेन्मखी ॥२६॥
ओं मनोजुतिर्जुषतामाज्यस्य बृहस्पतिः क्रतुम् ।
इमं तनोत्वरिष्टं यज्ञं समिमं दधातु च ।
विश्वेदेवा इह घटे मादयन्तामों प्रतिष्ठ ॥२७॥
इति घटं प्रतिष्ठाप्याऽऽवाहयेद् वरुणं ततः ।
जलं सर्वरसाढ्यं वै पावनं च क्रतोर्हितम् ॥२८॥
तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोद्ध्युरुशंसमान आयुः प्रमोषी ॥२९॥
ओं भुर्भुवः स्वः वरुण इहागच्छ च तिष्ठ च ।
इत्यावाह्य वरुणं चार्चयेत् षोडशवस्तुभिः ॥३०॥
सर्वे समुद्राः सरितस्तीर्थानि च सरांसि च ।
आयान्तु च मखीयानां दुरितक्षयहेतवे ॥३१॥
कलशस्य मुखं कृष्णः कण्ठः सदाशिवः स्मृतः ।
मूलं ब्रह्मा स्वयं बोध्य उदरं मातरः स्मृताः ॥३२॥
कुक्षयः सागराः सन्ति पृथ्वी कलशरूपिणी ।
वेदाः सांगाश्च कलशावयवात्मान एव च ॥३३॥
आवाहयामि तीर्थानि चागच्छत च तिष्ठत ।
अमृतोन्मथने जातः कलशो विष्णुहस्तगः ॥३४॥
तीर्थप्राणसुरभूतवासोऽसि फलदोऽसि च ।
आदित्या वसवो रुद्रा विश्वेदेवाः सपितृकाः ॥३५॥
अश्विनौ त्वयि तिष्ठन्तु यज्ञार्थं सन्निधिं कुरु ।
इत्येवं कलशं प्रार्थ्य तस्योपरि तु कानकीम् ॥३६॥
वास्तुमूर्ति कृकलासरूपां तत्र निधापयेत् ।
अग्न्युत्तारणकं कुर्याद् वस्त्रैराच्छादयेत् पटैः ॥३७॥
तत उत्तानकं वास्तुमीशानशिरसं नरम् ।
ध्यायेदग्न्युत्तारणे च देशकालौ प्रकीर्त्य च ॥३८॥
अवघातादिदोषाणां परिहारार्थमेव च ।
अग्न्युत्तारणकं प्राणप्रतिष्ठां च समाचरेत् ॥३९॥
मूर्तिं पात्रे निधायैव दुग्धधारा प्रपातयेत् ।
जलधारां ततः कुर्यात् सूक्तं पठेत् पुनः पुनः ॥४०॥
ओं समुद्रस्य त्वावकयाग्ने परिव्ययामसि ।
सर्वदेवोत्तारणः पावकोऽस्मभ्यः शिवो भव ॥४१॥
ओं हिमस्य त्वा जरायुणाऽग्ने परिव्ययामसि ।
सर्वदेवोत्तारणः पावकोऽस्मभ्यः शिवो भव ॥४२॥
ओमपामिदं न्ययनं समुद्रस्य निवेशनम् ।
विघ्नरूपाँस्तथाऽन्याँस्ते ह्यस्मत्तपन्तु हेतयः ॥४३॥
सर्वदेवोत्तारणः पावकोऽस्मभ्यः शिवो भव ।
नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिषे ॥४४॥
विघ्नरूपाँस्तथाऽन्याँस्ते ह्यस्मत्तपन्तु हेतयः ।
सर्वदेवोत्तारणः पावकोऽस्मभ्यः शिवो भव ॥४५॥
प्राणदाऽपानदा व्यानदा वर्चोदा वरिष्ठदाः ।
विध्नरूपाँस्तथाऽन्याँस्ते ह्यस्मत्तपन्तु हेतयः ॥४६॥
सर्वदेवोत्तारणः पावकोऽस्मभ्यः शिवो भव ।
एवमग्न्युत्तारणं च कृत्वा पञ्चभिरमृतैः ॥४७॥
संस्नाप्य वास्तुपुरुषं कलशोपरि विन्यसेत् ।
ध्यायेद् वास्तुस्वरूपं च परब्रह्मोद्भवं पुरा ॥४८॥
ततः शंभोः शरीराच्चाऽभवत् पुत्रो बली महान् ।
यज्ञापकारकः सोऽयं देवैः पराजितो मृधे ॥४९॥
निपात्याऽधोमुखो बद्धः समन्ताद् देवतागणैः ।
ईशाने मस्तकं न्यस्तं नैर्ऋत्ये पादसंपुटम् ॥५०॥
जानुनी कूर्परीकृत्य बाहुयुग्मं तथाविधम् ।
वायव्याग्न्योस्ततो जानुं हृदये चांजलिस्तथा ॥५१॥
पदीकृत्य च तस्योर्ध्वं सर्वे सुराश्च रोहिताः ।
तं सर्वसुखासं चावाहयामि च वास्तुकम् ॥५२॥
ओं भूर्भुवः सः वास्तुनरं चावाहयामि नौमि च ।
सम्मानयामि चागच्छ महाबलपराक्रम ॥५३॥
सर्वदेवाश्रितवपुर्ब्रह्मपुत्र नमोऽस्तु ते ।
सर्वब्रह्माण्डधृगसि त्वागच्छ भगवन्निह ॥५४॥
आगच्छ भगवन् वास्तो सर्वदेवान्वितस्त्विह ।
तिष्ठात्र कुरु कल्याणं यज्ञेऽस्मिन् सन्निधो भव ॥५५॥
ओं वास्तोष्पते प्रतिजानीह्यस्मान् स्वावेशो अनमीवो भवा नः ।
यत्त्वेमहे प्रति तन्नो जुषस्व शन्नो भव द्विपदेशं चतुष्पदे ॥५६॥
इत्यावाह्याऽक्षतपुष्पैश्चन्दनाम्बरभूषणैः ।
सम्पूज्य प्रार्थयेद् रक्षां रक्ष संकटविप्लवात् ॥५७॥
नैवेद्यं धूपदीपौ च नीराजनादि चार्पयेत् ।
स्वाहेत्युच्चार्य च ततोऽगदवान् विधिनाऽर्चयेत् ॥५८॥
ओं नमः शिखिने चेशानाय पाद्यं तथाऽर्धकम् ।
आचमनं स्नपनं चाम्बरं गन्धं तथाऽक्षतान् ॥५९॥
पुष्पाणि धूपदीपौ च नैवेद्यं च जलं फलम् ।
ताम्बूलं शयनं दक्षिणां ददामि गृहाण शम् ॥६०॥
पर्जन्याय नमः पाद्यादिकं गृहाण शं कुरु ।
जयन्ताय नमः पाद्यादिकं गृहाण शं कुरु ॥६१॥
ओमिन्द्राय नमः पाद्यादिकं गृहाण शं कुरु ।
ओं सूर्याय नमः पाद्यादिकं गृहाण शं कुरु ॥६२॥
ओं सत्याय नमः पाद्यादिकं गृहाण शं कुरु ।
ओं भृशाय नमः पाद्यादिकं गृहाण शं कुरु ॥६३॥
ओं आकाशाय नमश्च ओं वायवे च नमो नमः ।
ओं पूष्णे च नमः ओं वितथायापि नमो नमः ॥६४॥
गृहक्षताय नम ओं ओं यमाय नमो नमः ।
ओं गन्धर्वाय च नमो भृंगराजाय ओं नमः ॥६५॥
ओं मृगाय नम ओं च पितृभ्योऽपि नमो नमः ।
पाद्यादीनि च गृह्णन्तु कुर्वन्तु शं नमो नमः ॥६६॥
ओं नन्दिने नम ओं च सुग्रीवाय नमो नमः ।
ओं पुष्पदन्ताय नमो वरुणाय च ओं नमः ॥६७॥
ओमसुराय च नमः शेषाय च नमो नमः ।
नमः पापाय रोगाय ओं नामश्चाहये नमः ॥६८॥
ओं मुख्याय नमो भल्लाटाय ओं च नमो नमः ।
ओं सोमाय च नागायाऽदितये दितये नमः ॥६९॥
ओमदभ्यश्च नमश्चापवप्साय नमो नमः ।
पाद्यादीनि च गृह्णन्तु कुर्वन्तु शं नमो नमः ॥७०॥
ओमर्यम्णे नम ओं सावित्राय च नमश्च ओम् ।
ओं सवित्रे नमो विवस्वते चेन्द्राय ओं नमः ॥७१॥
ओं जयन्ताय नम ओं मित्राय नम ओं नमः ।
राजयक्ष्मणे नम ओं ओं रुद्राय नमो नमः ॥७२॥
ओं पृथिवीधराय च नम ओं ब्रह्मणे नमः ।
पाद्यादीनि च गृह्णन्तु कुर्वन्तु शं नमो नमः ॥७३॥
ओं चरक्यै नम ओं च विदार्यै च नमश्च ओम् ।
पूतनायै नम ओं च पापायै च नमश्च ओम् ॥७४॥
ओं स्कन्दाय नमश्चार्यम्णे नमो जृंभकाय ओम् ।
नम ओं पिलिपिच्छाय ओमिन्द्राय नमश्च ओम् ॥७५॥
अग्नये ओं नमो यमाय ओं निर्ऋतये नमः ।
नम ओं च वरुणाय ओं वायवे नमो नमः ॥७६॥
ओं कुबेराय नम ओमीशानाय ओं नमः ।
ओं ब्रह्मणे नमश्च ओमनन्ताय नमो नमः ॥७७॥
पाद्यादीनि च गृह्णन्तु कुर्वन्तु शं नमो नमः ।
भवन्तश्चांगदेवाद्या गृह्णन्तु गन्धमक्षतान् ॥७८॥
पुष्पधूपौ दीपवस्त्रे प्रतिपात्रस्थभोजनम् ।
जलं फलं दलं ताम्बूलकं च दक्षिणादिकम् ॥७९॥
आरार्त्रिकं चार्पयामि गृह्णन्तु वितरन्तु शम् ।
अथ वास्तुपुरुषं च पूजयेत्तु पुनस्तथा ॥८०॥
कुर्यात्प्राणप्रतिष्ठां वै बीजप्रणवबृंहिताम् ।
एकाग्रं हृदयं कृत्वा ध्यात्वा देवं समुच्चरेत् ॥८१॥
ओं आं ह्री क्रौ यं रं लं वं शं षं सं हं क्षं हं सः सोऽहम् ।
अस्य देवस्य वै प्राणा इह प्राणा वसन्तु च ॥८२॥
ओं आं ह्रीं क्रौं यं रं लं वं शं षं सं हं क्षं हं सः सोऽहम् ।
अस्य देवस्य वै जीव इह जीवः स्थितश्च ओम् ॥८३॥
ओं आं ह्रीं क्रौं यं रं लं वं शं षं सं हं क्षं हं सः सोऽहम् ।
अस्य देवस्य वाङ्मनस्त्वक्चक्षुःश्रोत्रमित्यपि ॥८४॥
जिह्वा घ्राणं पाणिपादाः पायूपस्थानि चान्तरम् ।
अस्मिन्नागत्य च चिरं सुखं तिष्ठन्तु वै स्वाहा ॥८५॥
ओं मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञम् ।
इमं तनोत्वरिष्टं च यज्ञं समिमं दधातु ॥८६॥
विश्वेदेवास इह मादयन्तामों प्रतिष्ठत ।
एवं प्रतिष्ठायज्ञेन यजन्ते वै प्रतिष्ठितान् ॥८७॥
तव वास्तो महापूजां करोम्यनुग्रहं कुरु ।
ओं वास्तुपुरुषाय च नमोऽर्पयामि पाद्यकम् ॥८८॥
अर्घ्यं चाचमनं पञ्चामृतस्नानं ददामि च ।
शुद्धोदकं यज्ञसूत्रं चार्पयामि च ते नमः ॥८९॥
वस्त्रं गन्धं कुसुमं च धूपं दीपं तथाऽत्तरम् ।
नैवेद्यं फलताम्बूले चार्पयामि च ते नमः ॥९०॥
दक्षिणां प्राञ्जलिं चार्घ्यं समर्पयामि ते नमः ।
ओं पूज्योऽसि त्रिलोकेषु यज्ञरक्षार्थहेतवे ॥९१॥
त्वदर्चनं विना नैव सिद्ध्यन्ति क्रतुसत्क्रियाः ।
अयोने भगवन् शंभुललाटस्वेदसंभव ॥९२॥
गृहाणाऽर्घ्यं मया दत्तं वास्तो स्वामिन्नमोऽस्तु ते ।
एवमर्थं प्रदत्वैव बलिदानं समर्पयेत् ॥९३॥
ओं वह्नये नम एष पायसबलिर्नमम ।
ओं पर्जन्याय नम एष पायसबलिर्नमम ॥९४॥
ओं जयन्ताय नम एष पायसबलिर्नमम ।
ओमिन्द्राय नम एष पायसबलिर्नमम ॥९५॥
ओं सूर्याय नम एष पायसबलिर्नमम ।
ओं सत्याय नम एष पायसबलिर्नमम ॥९६॥
एवं वै वास्तुदेवेभ्यः प्रत्येकाय पुनः पुनः ।
ओममुकाय नम एष पायसबलिर्नमम ॥९७॥
इति दद्याद् बलिं ततश्चरक्यादिभ्य इत्यपि ।
दिक्पालेभ्यो माषभक्तबलीन् दद्याच्च तद्यथा ॥९८॥
ओं चरक्यै नम एष माषभक्तबलिर्नमम ।
ओं विदार्यै नम एष माषभक्तबलिर्नमम ॥९९॥
पूतनायै नम एष माषभक्तबलिर्नमम ।
ओं पापायै नम एष माषभक्तबलिर्नमम ॥१००॥
ओं स्कन्दाय नम एष माषभक्तबलिर्नमम ।
अर्यम्णे जृम्भकायापि पिलिपिच्छाय चार्पयेत् ॥१०१॥
इन्द्राग्नियमनिर्ऋतवरुणवायवे नमः ।
कुबेरेशाजानन्तेभ्यो माषभक्तबलिर्नमम ॥१०२॥
ततो वास्तुपुरुषाय बलिं दद्याद्धि मन्त्रतः ।
नानासुगन्धिपक्वान्नं पायसाद्यं विभिन्नकम् ॥१०३॥
बलिं गृहाण वास्तो त्वं क्षुधादोषं प्रणाशय ।
ओं नम एष वास्तुपुरुषाय बलिर्नमम ॥१०४॥
ये देवाः पायसभुजो गृह्णन्तु पायसं हि ते ।
ये देवाश्चान्नभोक्तारो गृह्णन्त्वन्नं शुभं मधु ॥१०५॥
ये देवा रसभोक्तारो गृह्णन्त्वेते रसान् बहून् ।
ये देवाः कृशरादास्ते गृह्णन्तु कृशरान्नकम् ॥१०६॥
ये देवा माषभोक्तारो गृह्णन्तु माषजं बलिम् ।
ये देवाश्चामृतभुजो गृह्णन्त्वमृतमेव ते ॥१०७॥
ये देवाः पिष्टचूर्णादा गृह्णन्तु पिष्टचूर्णकम् ।
ये देवाः फलभोक्तारो गृह्णन्त्वेते फलानि च ॥१०८॥
ये देवाः कणभोक्तारः सर्षपादाश्च ये सुराः ।
शाकादा हव्यभोक्तारो येषां योग्यं तु यद्भवेत् ॥१०९॥
तत्तन्मयार्पितं देवा गृह्णन्त्विष्टबलिं नमम ।
मन्त्रहीनं क्रियाहीनं भक्तिश्रद्धाविहीनकम् ॥११०॥
यदर्पितं मया देव परिपूर्णं विधीयताम् ।
नमस्ते वास्तुदेवेश सर्वविघ्नहरो भव ॥१११॥
शान्तिं कुरु सुखं देहि सर्वान् कामान् प्रयच्छ मे ।
ओं श्रीवास्तुपुरुषायाऽर्पयामि नारिकेलकम् ॥११२॥
सुवर्णं चार्पयाम्यत्र प्रणमामि सुखं कुरु ।
श्रीं लक्ष्मीं च रमां राधां ब्रह्मविद्यां च पद्मजाम् ॥११३॥
सुगुणां मंजुलां पद्मां ललितां कंभरां सतीम् ।
सन्तोषां माणिकीं दुर्गाऽमृताऽम्बाः शारदामिमाः ॥११४॥
अर्चयेत् सात्त्विकैर्द्रव्यैः पायसाद्यैश्च तोषयेत् ।
ततो वै मण्डपं वेष्टयेत् त्रिसूत्र्या समन्ततः ।
सूक्तेन पवमानेन रक्षघ्नेन निनादयन् ॥११५॥
ओं पवमानः सुवर्जनः पवित्रेण विचर्षणिः ।
यः पोता स पुनातु मां पुनन्तु मां देवजनाः ॥११६॥
पुनन्तु मनवो धिया पुनन्तु विश्व आयवः ।
जातवेदः पवित्रवत् पवित्रेण पुनीहि माम् ॥११७॥
शुक्रेण देवदीद्यत् अग्ने क्रत्वा क्रतूरनु ।
यत्ते पवित्रमर्चिषि अग्ने विततमन्तरा ॥११८॥
ब्रह्म तेन पुनीमहे उभाभ्यां देवसवितः ।
पवित्रेण सवेन च इदं ब्रह्म पुनीमहे ॥११९॥
वैश्वदेवी पुनती देव्यागाद् यस्यैस्तनुवो वीतपृष्ठाः ।
तया मदन्तः सधमाद्येषु वयं स्याम पतयो रयीणाम् ॥१२०॥
वैश्वानरो रश्मिभिर्या पुनात्तु वातः प्राणेनेषिरो मयोभूः ।
द्यावापृथिवी पयसा पयोभिः ऋतावरी यज्ञिये मा पुनीताम् ॥१२१॥
बृहद्भिः सवितस्तृभिः वशिष्ठैर्देव-
मन्मभिः अग्ने दक्षै पुनीहि मा ।
येन देवा अपुनत येनापो दिव्यं कशः
तेन दिव्येन ब्रह्मणा इदं ब्रह्म पुनीमहे ॥१२२॥
ओं रक्षोहणं वलगहनं वैष्णवी-
मिदमहन्तं वलगमुत्किरामि ।
यं मेऽनिष्ट्यो यममात्यो
निचखानेदमहन्तं बलगमुत्किरामि ॥१२३॥
यं मे समानो यमसमानो
निचखानेदमहन्तं वलगमुत्किरामि ।
यं मे सबन्धुर्यमसबन्धु-
र्निचखानेदमहन्तं वलगमुत्किरामि ॥१२४॥
यं मे सजातो यमसजातो
निचखानोत्कृत्या किरामि ।
ओं कुणुष्वपाजः प्रसितिं न
पृथिवीं याहि राजेवामवां इभेन ॥१२५॥
तृष्वीमनुप्रसितिं द्रुणानोस्ता-
सि विद्ध्यरक्षसस्तपिष्ठैः ।
पुनन्तु मां देवजना मनसा धियो
विश्वाभूतानि जातवेदोऽपि माम् ॥१२६॥
इत्येवं राधिके! मण्डपं त्रिसूत्र्या प्रवेष्टयेत् ।
मण्डपे च ततश्चागत्यासने तत आविशेत् ॥१२७॥
एवं नारायणः कृष्णो जगाद देवतायनम् ।
तत्तथैव मयोक्तं ते यद्यपि नाति विस्तरम् ॥१२८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रतिष्ठोत्सवे कलशस्थापनं वास्तोः प्रतिष्ठानं पूजनं वास्तुदेवानां पूजनं नैवेद्यं बलिस्त्रिसूत्र्या मण्डपवेष्टनं मन्त्राश्चेत्यादिकथननामा सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥१४७॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP