संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १२ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके पावनीं रम्यां समाकर्णय चापराम् ।श्रीहरेरैश्वर्ययुक्तां कथामष्टममासजाम् ॥१॥सौराष्ट्रे दक्षिणे भागे व्याघ्रारण्यं परं महत् ।सिंहारण्यं ततोऽवाच्यां ततोऽब्धिर्द्वीपशोभितः ॥२॥द्वीपस्याऽस्याऽभवद् राजा दमनाख्योऽतिदारुणः ।पश्चिमादब्रिक्तदेशादागत्याऽसुरभावनः ॥३॥वासं राज्यं प्रसह्यैव करोति स्माऽतिदारुणः ।न मनुते बलिष्ठो वै धर्मं स्वर्गं पुनर्भवम् ॥४॥बलं धर्मो बलं राज्यं बलं स्वर्गं बलं सुखम् ।बलेन भुज्यते राज्यं स्वर्गं बलेन लभ्यते ॥५॥नाऽऽहुतोऽग्निर्ददात्यन्यद्घृतक्षयं करोति च ।न जपालभ्यते राज्यं शस्त्राद् राज्यं तु लभ्यते ॥६॥न स्मृद्धिर्गम्यते स्तुत्या युद्धेन श्रीरवाप्यते ।न कन्या लभ्यते दैन्यात् हरणात् कन्यकाऽप्यते ॥७॥नाऽनुयाति प्रजा साम्नाऽनुयाति दण्डजाद् भयात् ।देवास्तु कल्पनामात्रा न चाऽऽयान्ति न भान्ति च ॥८॥वृथा भोज्यं ब्राह्मणानां वृथाऽर्चनं सतां तथा ।मृषा ज्ञानं कथकानां सत्यं तु पुरुषार्थिंनाम् ॥९॥बलिनं लम्बते पृथ्वी दासा दास्यः श्रयन्ति च ।पुरुषार्थविहीनस्य न दारा न गृहं धनम् ॥१०॥बलेन लभ्यते यत्तत् स्वीयं नैतिकमेव च ।बलहीनमधर्माढ्यं तस्मात् कुर्याद् बलं परम् ॥११॥धर्मार्थकाममोक्षाश्च बलमेव च नेतरत् ।पापं पुण्यं बलं सर्वं नाऽन्योऽर्थस्तस्य विद्यते ॥१२॥बलिनः सुखिनः सन्ति निर्बलास्तु दरिद्रकाः ।बलिनं चोपतिष्ठन्ति चला लक्ष्मीश्च सम्पदः ॥१३॥अलसस्य क्षुधितस्य मुखे नायाति भोजनम् ।विहरतस्तु सिंहस्य वने सम्पद्यतेऽदनम् ॥१४॥इमे हिंस्या इमे नेति धर्मो लोके व्यवस्थितः ।न तु मुख्यः स शूराणां मुख्यत्वे बलवान् क्षयेत् ॥१५॥विविधासु प्रजास्वत्र बलवानग्रगो भवेत् ।पशुपक्षिपतंगानां बलवानूर्जितो भवेत् ॥१६॥भुंक्ते स्वर्गं बलवाँश्च भाग्यं बले व्यवस्थितम् ।श्रूयते बलवानत्र भुवि सौराष्ट्रमण्डले ॥१७॥सुसमृद्धोऽतिबलवान् नाम्ना गोपालकृष्णकः ।कुंकुमवापिकाक्षेत्रे पिता कृष्णस्य शार्ङ्गिणः ॥१८॥बालकृष्णोऽत्र बालत्वे स्थितोऽपि वर्तते प्रभुः ।अनेकबलसाहस्रो लोमशस्याऽऽश्रयेऽस्ति च ॥१९॥तलाऽर्जन्तादिकन्याश्च सन्ति लोमशकाश्रमे ।रक्षसां च सुराणां च वनिनां कन्यकास्तथा ॥२०॥युवत्यश्चातिरूपाढ्या बालकृष्णबलेन वै ।रक्षितास्तत्र विद्यन्ते मम योग्या हि ता यतः ॥२१॥मया वै लोमशं हत्वा हत्वा गोपालकृष्णकम् ।बालकृष्णं तथा हत्वाऽऽनेतव्या मे वशे तु ताः ॥२२॥इति विचार्य दमनो महासुरो निजान् भटान् ।समाहूय सभायां स प्रकाशं हृदयं न्यधात् ॥२३॥मार्तण्डं च प्रचण्डं च कूष्माण्डं भाण्डकं तथा ।दुष्टाण्डं च कटाहाण्डं गर्ताण्डं ताण्डवं तथा ॥२४॥भण्डं षण्डं कुभाण्डं च शैलाण्डं भ्रमराण्डकम् ।हर्जाण्डं चापि गर्जाण्डं जठ्राण्डं गृध्रकाण्डकम् ॥२५॥गोक्राण्डं घुर्घुराण्डं च मायाण्डं सैन्यनायकान् ।सर्वान् वीरवतीं वाणीमुवाच दानवेश्वरान् ॥२६॥लक्षसैन्यसमायुक्ताः सन्नद्धा भवताऽत्र वै ।सौराष्ट्रे वीरकन्याश्च कोटिशो लोमशाश्रमे ॥२७॥अनादिश्रीकृष्णनारायणार्थे सन्ति रक्षिताः ।तलाजा तिष्ठति तत्र तथाऽन्याश्च सहस्रशः ॥२८॥आनेतव्या बलात्ताश्च बलं वै राज्यमुच्यते ।तासामिष्टतमो बालोऽष्टमे मासे प्रवेक्ष्यति ॥२९॥श्रूयते स महैश्वर्ययुतो नित्यं न बालकः ।तस्मात् सावधानभावा भवताऽस्त्रादियोगिनः ॥३०॥चतुरंगं बलं सर्वॆ सन्नह्य यात चाऽग्रतः ।विमानैः कमलाकारैर्वाहनैर्व्योमगामिभिः ॥३१॥सर्वाऽऽयुधैः सह यात चाग्रे कुॆकुमवापिकाम्।कार्यॆ त्रयं प्रकर्तव्यं साध्यं प्राणप्रदानकैः ॥३२॥आहर्तव्याः कन्यकास्ताः प्राणैरपि धनैरपि ।लोमशेन समं युद्धं कर्तव्यं तद्विनाशकम् ॥३३॥यदि कृष्णो वालरूपो महान् भूत्वा रणं चरेत् ।घातयितव्य एवाऽयं कार्यॆ चैतन्महत्तरम् ॥३४॥एवं कार्यत्रयं कार्यं प्रतिज्ञां यात मत्पदे ।इप्युक्तास्तत्र कूष्माण्डः प्राह विनयगर्भितम् ॥३५॥भृत्योक्तं हितकृद्वाक्यं मन्तव्यं कटु वा भवेत्॥अहं कूष्माण्डकेष्वेव गणेषु शंकरस्य च ॥३६॥स्थित्वा वै श्रुतवान् पूर्वं कृष्णनारायणो हरिः ।परमात्माऽसुरहाश्च दैत्यहा दानवक्षयः ॥३७॥कुंकुमवापिकाक्षेत्रे वर्तते दिव्यविग्रहः ।हिरण्यकूर्चप्रभृतेर्नाशकानां गुरोर्गुरुः ॥३८॥यस्यैकरोम्णि पद्मानि दशकोट्ययुतानि वै ।वर्तन्ते देवताः सर्वा बलवद्दैत्यनाशिकाः ॥३९॥ब्रह्मविष्णुमहेशाद्या रुद्रा विद्याधरादयः ।नागाः सर्पाः पत्तलस्थाः किंकरा यस्य वै मताः ॥४०॥तस्य चेच्छ्रीकृष्णनारायणस्य धनमेव ताः ।कन्यका यदि वर्तन्ते मा स्प्रष्टव्यास्तु ताः क्वचित् ॥४१॥शरणं मरणं तत्र पश्यामि नेतरत् परम् ।नाऽतिलोभः प्रकर्तव्यः शाश्वतं सुखमिच्छता ॥४२॥परद्रव्यं न हर्तव्यं दीर्घं जीवनमिच्छता ।यत् स्वस्य भाग्यतः प्राप्तं तन्न कैश्चिद्वियुज्यते ॥४३॥यत्परार्थं समुत्पन्नं तन्नात्मार्थं हि जायते ।कृते तत्र पुरुषार्थे वैपरीत्यं प्रजायते ॥४४॥स्त्रियो द्रव्यं क्षितिश्चेति पोषयन्ति निजाश्रयम् ।यदि पुण्येन लब्धाश्चेद् विपरीतास्तु नाशकाः ॥४५॥आयुर्यशो बलं द्रव्यं सन्तानं राज्यमित्यपि ।विपरीता यदि ते स्युर्नाशयन्ति न संशयः ॥४६॥तव राजन् बहु चास्ति पत्न्यो द्रव्यं प्रजाजनः ।दासा दास्यो गजाश्चेति कथं तृष्णां न मुञ्चसि ॥४७॥तृष्णाया बहवो नष्टाः पद्मभ्रमरवन्निशि ।सन्तोषेण तु बहवो मोदन्ते निजवस्तुषु ॥४८॥मयोक्तं कटु चाप्यस्ति किन्तु मिष्टं तु भाविनि ।संक्षेपान्नाययुक्ताऽन्यद् दुःखदं चेति वेद्म्यहम् ॥४९॥तथापि मन्यसे राजन् कर्तव्यं चानुगा वयम् ।अवश्यं हि करिष्यामो मरणार्थं तवेहितम् ॥५०॥इत्युक्त्वा विररामाऽसौ कूष्माण्डश्च ततः परम् ।मार्तण्डाद्या अपि तत्त्वं विमृश्योचुर्निजाधिपम् ॥५१॥वह्नौ रत्नं रवौ पुष्पं रत्नाकरतले मणिम् ।हृदयस्थं च रक्तं त्वं कृष्णकान्ताः समिच्छसि ॥५२॥लब्धं चापि न सुखदं लब्धव्यं च दुरन्तकम् ।भृत्यैस्तथापि नोपलंघ्या राजाज्ञा पारमेश्वरी ॥५३॥जव्राण्डश्च तदा वृद्धो मघ्राण्डश्च सहायकः ।उभौ बलेन तान् सत्यान् शौर्याभं प्राहतुस्तदा ॥५४॥मनोरस्थास्तु जायन्ते प्रवर्तन्ते जनास्तथा ।शूरा निर्माल्यवल्लोके भवन्ति यदि निष्क्रियाः ॥५५॥प्रवृत्तिं के करिष्यन्ति परीक्षार्हे तु वस्तुनि ।शूराणां मरणं युद्धे निमित्तं स्त्रीधनादिकम् ॥५६॥विजये सति चायान्ति पराजये विनाशनम् ।परलोकप्रदं श्रेष्ठं मरणं रणमध्यतः ॥५७॥इत्येवमेव मत्वैव यत्र रत्नानि सन्ति च ।तत्र गत्वैव शूरैश्च प्राप्तव्यानि समर्पणात् ॥५८॥तस्माद् युद्धं प्रकर्तव्यं प्राप्तव्याः कन्यकाश्च ताः ।लोमशो बालकृष्णश्च तथा गोपालकृष्णकः ॥५९॥अन्ये तेषां सहायाश्च हन्तव्या विघ्नदा हि नः ।इति श्रुत्वा जागृताण्डो विचार्याऽऽह सभाजनान् ॥६०॥हरिर्बालो विद्यते च रुद्राद्या नहि बालकाः ।त्रयस्त्रिंशत्कोटिदेवा न बालाः कृष्णपूजकाः ॥६१॥अकाण्डं प्रलयं द्रष्टुं यदिच्छथ प्रशूरकाः ।कुरुत विजयं गन्तुं धर्मराजाऽऽतिथेयकम् ॥६२॥दमनस्तु तदा श्रुत्वा सर्वेषां निर्बलात्मकम् ।एषोऽहं प्रथमं यामीत्युक्त्वाऽसिं धृतवान् करे ॥६३॥ये जीवलुब्धा गच्छन्तु नैजं गृहं विहाय माम् ।रणशूराः समायान्तु शीघ्रं सैन्यसमन्विताः ॥६४॥राजा दमनकश्चैवं क्रुधा शौर्येण जल्पवान् ।अमनस्काः समनस्काः सर्वे सज्जास्तदाऽभवन् ॥६५॥गमने चाऽशकुनानि जातान्येषां पुनः पुनः ।कृष्णसर्पाऽवलोकश्च घूकदर्शनमित्यपि ॥६६॥मुकुटानां च शस्त्राणां पातनं यानभञ्जनम् ।दारिद्र्यदर्शनं रिक्तपात्राणां दर्शनं तथा ॥६७॥अग्रे याति रजको नापितस्तमनुगच्छति ।शुष्ककाष्ठे रौति काको भूकम्पोऽपि व्यजायत ॥६८॥तेषां स्त्रीणां च केशेभ्यः स्रस्तानि कुसुमानि च ।अकालेऽपि रजोभावो गृहं वह्निर्ददाह च ॥६९॥पशुपक्षिविरावाश्च त्रासदाश्चाऽभवँस्तदा ।अनादिश्रीकृष्णनारायणप्रेरितमेव हि ॥७०॥काले सर्वं भवत्येव दमनस्य तु का कथा ।इत्येवं चाऽपशकुने जायमानेऽपि राधिके! ॥७१॥कन्यकालालसाव्याप्तो दमनः सैन्यसंयुतः ।कुंकुमवापिकाक्षेत्रं त्वागतो लोमशाश्रमम् ॥७२॥चकार शंखनिर्घोषं वादयामास दुन्दुभिम् ।रणतूर्याणि बहुधा ताडयामास तज्जनैः ॥७३॥दूतं स्वं प्रेषयामास लोमशं प्रति खर्वटम् ।खर्वटस्तु समागत्य ननाम पादयोः ऋषेः ॥७४॥सन्देशं कथयामास दमनस्य नयेन ह ।ऋषे! राजा दमनकः सामुद्रक्षितिराज्यवान् ॥७५॥आवेदयति मान्यस्य पूज्यस्य पादयोर्नमन् ।कन्यकाः कोटिशो राजयोग्याः सन्ति तवाऽऽश्रमे ॥७६॥देहि नः कृपया शान्त्या विनयेन रणेन वा ।लोमशस्तं खर्वटं च प्राह नेमा धनं मम ॥७७॥बालकृष्णस्य तु धनं कथं दातुं समुत्सहे ।अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ॥७८॥तस्य शाश्वतनिक्षेपः कथं दीयेत वै मया ।यातच बालकृष्णं तं यथेष्टं कुरुताऽथवा ॥७९॥इत्युक्तः स खर्वटस्तु नत्वा ययौ नृपं प्रति ।उवाचाऽनुपूर्विकायुग्वाक्यं श्रुत्वा दमस्तदा ॥८०॥प्रैरयत् कन्यका हर्तुं सर्वान् दैत्यान् भयंकरान् ।सैन्यं लोमशभूभागं समावृणोत् समन्ततः ॥८१॥धर्षयन्तु चाहरन्तु मर्दयन्तु च कन्यकाः ।नीत्वा नीत्वा समायान्तु त्वेवं सैन्यभटास्तदा ॥८२॥आक्रोशन्तो दुद्रुवुश्च गर्जयन्तः परस्परम् ।यत्र ताः कन्यकाः सन्ति दृष्ट्वा दुद्रुवुरन्तिकम् ॥८३॥कोलाहलं तथा दृष्ट्वा भीतास्तु कन्यका हरिम् ।सस्मरुर्लोमशं निवेदयामासुर्महाभयम् ॥८४॥ध्यानस्थो लोमशस्तत्र बालकृष्णं हरिं प्रभुम् ।स्मृत्वा वै स्तम्भनमन्त्रं प्राक्षिपत् क्षणमात्रतः ॥८५॥तावत् सैन्यं जडीभूतं वृक्षस्तम्बा यथा तथा ।सर्वं निश्चेष्टमेवाऽऽसीत् काष्ठपुत्तलिका यथा ॥८६॥हाहाकारो महानासीद् दमनस्य भटेषु च ।नायकाश्चाति सन्त्रस्ता मृत्युमुखे गता इव ॥८७॥अथ बालः कृष्णनारायणो ज्ञात्वाऽतिदारुणम् ।प्रियाणां च तदा कष्टं चागच्छत् कन्यकाः प्रति ॥८८॥लोमशं च मुनिं नत्वा शंखचक्रधरः प्रभुः ।सौम्यदृष्ट्या प्रिया वीक्ष्य हसंस्तस्थौ क्षणं पुरः ॥८९॥लोमशेन प्रदत्ते त्वासने वै निषसाद सः ।भयोद्विग्नाः कन्यकाश्च रक्ष नाथेति वै जगुः ॥९०॥अथ ते जडतां प्राप्ता दमनाद्याः शिला इव ।मनसा शरणं जग्मुर्लोमशं परमेश्वरम् ॥९१॥अपराद्धं युद्धबलैर्नात्मबलैः कृपां कुरु ।आत्मबलांशलेशेन बलं नो विलयं गतम् ॥९२॥निर्बलाश्चाऽबलास्तुल्यास्ततो नश्चाऽबलाजनान् ।जडभावात् प्रविचाव्य जीवनं देहि नः प्रभो ॥९३॥इत्येवं ते हृदा मुनेर्लोमशस्य तु पादयोः ।शरणं नेमुरत्यर्थं तदाऽनुग्रहवान् मुनिः ॥९४॥जडभावं स्तम्भनं मोचयामास हरे पुरः ।अथ दुष्टस्वभावेन दमनेन नियोजिताः ॥९५॥पुनः कन्याः समाक्रष्टुं निपेतुः श्येनवत्तदा ।दृष्ट्वाऽपराद्धं भगवान् सुदर्शनं मुमोच ह ॥९६॥वह्निज्वालामयं नैकरूपधृक् सर्वतोदिशम् ।चिच्छेद सस्यवद् दैत्यान् लक्षशस्तत्र रंहसा ॥९७॥क्षणमात्रेण सैन्यं तत् नायका दमकस्तथा ।सर्वे छिन्नास्तदा द्वेधा नैकः शेषोऽपि विद्यते ॥९८॥दग्धाः सर्वेऽपि तत्रैव सौदर्शनेन वह्निना ।सुदर्शनं हरेर्हस्ते नीत्वाऽऽत्मनः समागतम् ॥९९॥कृष्णमूर्तौ लयं याता लक्षात्मानस्तु राधिके।भगवाँश्चक्रमादाय नत्वा च लोमशं मुनिम् ॥१००॥वीक्ष्याऽऽभाष्य प्रियाः सर्वाः कन्यका हि मुहुर्मुहुः ।बालरूपं विधायैव पर्यंकिकां समाययौ ॥१०१॥इत्येवं भगवांश्चक्रे दैत्यलक्षप्रणाशनम् ।क्षणाद्वै किमसाध्यं श्रीपतेः श्रीराधिकापतेः ॥१०२॥यत्राऽसुरा विनष्टास्ते चक्रेण निहतास्तदा ।चक्रखाताऽभवत्प्रख्या भूमिः सा सरसस्तटे ॥१०३॥चक्रतीर्थं तु तज्जातं चाश्वपट्टसरोवरे ।एवं भगवता तत्र भूभारहरणं कृतम् ॥१०४॥श्रोतुः श्रावयितुः स्मर्तुर्वाचयितुश्चमत्कृतेः ।मोक्षः स्यादेव वा स्मृद्धिर्भवेत् सुकाम इत्यपि ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने दक्षिणोदधिस्थदमनकदैत्यस्य कन्यका हर्तुं लोमशाश्रममागतस्य लोमशेन कृतो जडीभावो बालकृष्णेन सुदर्शनेन कृतः ससैन्यस्य ध्वंसो मोक्षश्चेत्यादिनिरूपणनामा द्वादशोऽध्यायः ॥१२॥ N/A References : N/A Last Updated : April 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP