संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ५

त्रेतायुगसन्तानः - अध्यायः ५

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु राधे परेशस्य सेवां देवी तु मानसा ।
षष्ठीनाम्ना प्रसिद्धा या बालरक्षाकरी मता ॥१॥
सा तु सन्निहिता नित्यं करोति दिव्यरूपिणी ।
राधिकासदृशी रूपे लक्ष्मीसदृशी पोषणे ॥२॥
पार्वतीसदृशी प्रेम्णि रमासदृशी रामणे ।
कमलासदृशी स्पर्शे स्नेहे वै मातृसदृशी ॥३॥
चिकित्सायां धन्वन्तरिसमा सा सेवते हरिम् ।
बालभावेन च वर्तमानस्याऽशक्तकस्य च ॥४॥
असमर्थस्येव तस्याऽवनं भूतादितत्त्वतः ।
मूर्ताऽमूर्तात्मकाद् विघ्नाद् रक्षां करोति षष्ठिका ॥५॥
अविघ्नस्य कुतो विघ्नं तथाऽप्यनुकरोति सा ।
लोकरीतिं भगवत इच्छया मानसा सती ॥६॥
षष्ठ्यां षष्ठीपूजनं च कारयामास वाडवैः ।
रक्षां च कारयामास पिता वै लोमशर्षिणा ॥७॥
दानानि भोजनानां च स्वर्णानामपि दक्षिणाः ।
ददौ गोपालकृष्णश्च परकृष्णनिमित्तजाः ॥८॥
ग्रहाणां पूजनं देवपूजनं विप्रपूजनम् ।
मातृकापूजनं चापि कारयामास वाडवः ॥९॥
सौराष्ट्रीया वाडवाश्च भुक्त्वा चानन्ततृप्तिदम् ।
आशीर्भिर्याजयामासुर्बालं प्राप्य धनानि च ॥१०॥
उत्सवं चक्रिरे षठ्यास्त्रयोदश्या दिने शुभे ।
रात्रौ देव्यो नर्तनं च चक्रुः श्रीकृष्णसन्निधौ ॥११॥
भगवान् दिव्यरूपश्च कैशोरं भावमास्थितः ।
नृत्यं सेवां गीतिकाद्या लोकयामास वै हसन् ॥१२॥
अथ रात्र्यां व्यतीतायां प्रातर्बालो बभूव सः ।
शयने मातुरेवाऽयं स्वपिति नित्यजागरः ॥१३॥
षष्ठी रक्षति कान्तं श्रीकृष्णनारायणं प्रभुम् ।
दिवसे दुग्धपानेनाऽतर्पयज्जननी सुतम् ॥१४॥
कृष्णचतुर्दशीरात्रौ स्वापयामास पार्श्वके ।
स्वर्णपर्यंकके चन्द्रोज्ज्वले दिव्यमनोहरे ॥१५॥
षष्ठी जागर्ति रक्षार्थं माता स्वपिति निद्रया ।
अथ रात्रौ समायाता दैत्याः पातालवासिनः ॥१६॥
कामरूपधरा नारीस्वरूपैः कन्यका यथा ।
देव्यो दिव्याश्च ता भूत्वा बालं रमयितुं ययुः ॥१७॥
जन्मोत्सवे समायातैः प्रतिगतैश्च दैत्यकैः ।
बोधिता भगवद्रूपं प्रति पातालगाश्च ये ॥१८॥
मन्त्रिता भययुक्तैस्ते निवेदिताश्च वै तदा ।
भो भो दैत्येश्वराः सर्वे वित्त पृथ्व्यां महाप्रभुः ॥१९॥
सर्वावतारहेतुश्च धाम्नां परे स्थितस्तु यः ।
जग्राह स च जन्मैव निवासार्थं सदा भुवि ॥२०॥
अस्मद्बलविनाशार्थं काले काले स वै हरिः ।
यतिष्यते धरिष्यति चावतारान् पुनः पुनः ॥२१॥
अस्मत्कुटुम्बनाशश्च तद्वेशेन भविष्यति ।
देवरक्षां दैत्यनाशं भूतलादौ करिष्यति ॥२२॥
स एव मूलहेतुश्च सर्वाऽऽविर्भावकारणम् ।
तद्विनाशे भवेन्नाशः सदा दैत्यविरोधिनाम् ॥२३॥
मूलनाशे कुतः शाखास्तस्मान्मूलं निकर्तयेत् ।
विद्यते बाल एवाऽयं तावन्निकृन्तनं भवेत्। ॥२४॥
रोगः शत्रुरनलश्च हन्तव्या बालतः खलु ।
कृतमूला दुराधर्षास्त्रयो विनाशकारकाः ॥२५॥
अनादिश्रीकृष्णनारायणोऽस्मच्छत्रुकारणम् ।
शत्रवो नस्त्ववतारास्तस्य पुंसः परात्मनः ॥२६॥
सर्वेषामवताराणां मूलं चायं परेश्वरः ।
प्रतिकल्पं भवत्येव रामकृष्णादिकारणम् ॥२७॥
अस्य नाशे रामकृष्णनृसिंहपर्शुरामकाः ।
हयग्रीवो वामनश्च वासुदेवादयस्तथा ॥२८॥
कदापि न भविष्यन्ति तस्माद्धन्तव्य एव सः ।
यद्यप्यमोघसामर्थ्यो हन्तव्योऽपि न हन्यते ॥२९॥
तथापि कृतयत्नानां फलं किञ्चिद् भवेच्छुभम् ।
मत्वैवं तं मारयितुं कर्तव्यो यत्नकस्तथा ॥३०॥
यथा शाखा न जायेत न नश्येद् दैत्यमण्डलम् ।
इत्येवं कृतसंकल्पाः कल्मषः कज्जलस्तथा ॥३१॥
कच्चरश्च मलश्चापि कर्दमः क्लेदनस्तथा ।
मेहनश्छिक्कनश्चापि क्षुवनः पर्दनस्तथा ॥३२॥
लालनो हंगनश्चापि ष्ठीवनो मेषनस्तथा ।
मर्दनो नोदनश्चैव कम्पनः स्फुर्जथुस्तथा ॥३३॥
खञ्जनः शोणघोणश्च कुदर्शश्च कुचेलकः ।
खातनासो दुर्गजंघोऽरण्यरोमा दरीश्रवाः ॥३४॥
गिर्यङ्गुष्ठौऽयुतहस्तो रसातलोदरस्तथा ।
एते चान्ये महादैत्या मन्त्रयित्वा परस्परम् ॥३५॥
यत्र पश्चात् स्थितोऽद्रिः रैवतस्तद्विवरेण ते ।
आययुः करशस्त्राश्च सोत्साहा युद्धदुर्मदाः ॥३६॥
कुंकुमवापिकाक्षेत्रे सभया निर्भया इव ।
पातालयानयुक्ताश्च शस्त्रशरेन्द्रजालिनः ॥३७॥
मायामन्त्रदैत्यविद्याकृतसैन्यातिसंकुलाः ।
अश्वपट्टसरसस्ते पश्चिमेऽरण्यकेऽवसन् ॥३८॥
प्रच्छन्नाश्च समागत्य बालं घातयितुं मुहुः ।
पश्यन्ति स्म च छिद्राणि चतुर्दश्या निशाऽऽन्तरे ॥३९॥
कोकिलारूपमागृह्य केचिद् घूकस्वरूपिणः ।
गोमायूरूपमापन्नाश्चान्ये सारसरूपिणः ॥४०॥
कुररीरूपकाश्चान्ये परे मार्जाररूपिणः ।
सर्परूपास्तथाऽन्ये च घोरखननरूपिणः ॥४१॥
चित्रपर्णस्वरूपाश्च चिबरीरूपधारिणः ।
नकुलादिस्वरूपाश्च सरमारूपिणस्तथा ॥४२॥
कंसारिकागृहगोधादंशमशकरूपिणः ।
आययुस्तत्र भगवाननादिश्रीपुमुत्तमः ॥४३॥
सूतिकाया भवनाभ्यन्तरे प्रच्छन्नवर्तनाः ।
अनादिश्रीकृष्णनारायणो जानाति तानपि ॥४४॥
करोति बालवन्निद्रां षष्ठी जानाति तानपि ।
दंशमशकगोधाद्या मार्जारनागकुक्कुराः ॥४५॥
षठ्या तत्रैव च हता रात्रौ नारायणेच्छया ।
मृतास्ते तु मृता एव मनसायाः पराक्रमात् ॥४६॥
घूककोकिलगोमायूसारसाद्यास्तु चाम्बरे ।
आगता ये हरिं हन्तुं तेऽपि षष्ठ्या प्रभारिताः ॥४७॥
अन्ये विलोक्य तान्नष्टान् रात्रावेव तु तच्छवान् ।
नीत्वा ययुस्तदारण्यं यत्र तेषां निवासनम् ॥४८॥
प्रातर्वै सूतिकागारे चिह्नानि रक्तजानि च ।
दृष्टानि तानि संशुद्ध्य दिने दीपोत्सवे प्रगे ॥४९॥
गोपालकृष्णकाद्याश्च शान्तिपाठानकारयत् ।
अथ ते दुःखमापन्ना मृतमित्रकुटुम्बिनः ॥५०॥
दीपोत्सवतिथेः रात्रौ समाजग्मुश्च शस्त्रिणः ।
प्रच्छन्नाः श्रीप्रभुं हन्तुमसमर्थास्तु वै रुषा ॥५१॥
निन्युर्देवीं मनसां तां षष्ठिकां निजघातिनीम् ।
सापि कान्तं महाकान्तं स्वामिनं श्रीपुमुत्तमम् ॥५२॥
जजाप हृदये तत्र नीयमाना महासुरैः ।
अथाऽस्या विदधे रक्षां तदात्मनि स्थितः प्रभुः ॥५३॥
महाकालाऽनलैश्वर्यं दाहकं भस्मकारकम् ।
षष्ठ्यां मुमोच भगवान् तेन दग्धाश्च तेऽभवन् ॥५४॥
तां देवीं ते समुत्सृज्य दूरं सर्वे पलायिताः ।
तदा देव्या स्वदेहाद्वै देवीसैन्यं प्रकाशितम् ॥५५॥
कन्यकानां तु लक्षाणां सैन्यं विमानगं तथा ।
हंसस्थानां लक्षसैन्यं व्याघ्रस्थानां तु कोटिकम् ॥५६॥
सिंहस्थानां चार्बुदं च शरभस्थं दशाऽयुतम् ।
शक्तितोमरपाशादिशस्त्रयन्त्रादिशोभितम् ॥५७॥
असुरान् हन्तुमेवैताः कुमार्यश्चण्डविक्रमाः ।
अक्षताऽङ्गास्तदा शस्त्रैर्दिव्याश्चक्रुः प्रयोधनम् ॥५८॥
ताभिस्तत्र महारण्ये दैत्येशा बहवो हताः ।
विवरे ते मृताः क्षिप्ता अथाऽन्ये दैत्यपुंगवाः ॥५९॥
मुखे तृणानि संगृह्य नेमुः षष्ठीं महासतीम् ।
शरणं ते प्रपन्ना वै ते तदा नैव घातिताः ॥६०॥
ते तु तत्र वने जग्मुर्नतकन्धरमानसाः ।
अथ देव्यः कोटिशस्ता मुहुस्तत्र प्रशंसिताः ॥६१॥
षष्ठ्या विजयकारिण्यो वरयोग्या हरिं प्रति ।
आनीता दर्शिताः सर्वा बालकृष्णाय वै तया ॥६२॥
स्वामिना श्रीकृष्णनारायणेन वरदानकम् ।
वृणुतेत्यभिसंप्रोक्ता वक्रस्ताः सरसस्तटे ॥६३॥
वासं सेवां तथा मुक्तिं नाम तीर्थं तथा पतिम् ।
तथाऽस्त्विति हरिः प्राह ततस्ताश्च कुमारिकाः ॥६४॥
कुंकुमवापिकाक्षेत्रे चक्रुर्निवासमन्वहम् ।
तासां श्रीभगवान्नाम दीपावलीतिशोभनम् ॥६५॥
दिव्यतेजोमयरूपं चकार निजयोग्यकम् ।
कृत्वा तासां च रूपाणि द्वेधा दिव्यानि धामनि ॥६६॥
प्रेषयामास चान्यानि ररक्ष लोमशाऽऽश्रमे ।
लोमशर्षिर्हरिं प्राह नत्वाऽतिदयया मुनिः ॥६७॥
एता देव्यस्तव पत्न्यो भविष्यन्ति तवेच्छया ।
कुंकुमवापिकाक्षेत्रे तिष्ठन्तु ता मदाश्रमे ॥६८॥
लोमशस्याऽऽश्रमे तास्तु चक्रुर्वासं प्रहर्षिताः ।
दीपोत्सवं स्वर्गतुल्यं चक्रुस्तास्तत्र चाश्रमे ॥६९॥
अथोर्जशुक्लप्रथमे दिवसे प्रातरेव ह ।
चक्रुर्महोत्सवं तत्र नवान्नानां गृहे गृहे ॥७०॥
पक्वान्नानि विचित्राणि कृत्वा दिव्यस्वरूपिणे ।
अर्पयामासुरीशान्यो वाद्यं चक्रुश्च नर्तनम् ॥७१॥
प्रसादं भक्षयामासुश्चक्रुः रात्रौ महोत्सवम् ।
अनादिश्रीकृष्णनारायणमानर्चुरेव ताः ॥७२॥
रात्रौ सुप्तास्तदा सर्वे षष्ठी रक्षति बालकम् ।
अथ दैत्याः समायाताः पुनर्हन्तुं हरिं तदा ॥७३॥
षष्ठ्या विद्राविताः सर्वे पुनस्तत्र हरेर्बलात् ।
अथ ते सूतकं दैत्यं ययुर्नीत्वा निजाश्रयम् ॥७४॥
श्रीराधिकोवाच-
कोऽयं वै सूतको दैत्यो यश्चाऽवर्तत कुत्र च ।
किं जातं च ततः कृष्ण! वद कौतुहलं हि मे ॥७५॥
श्रीकृष्ण उवाच-
सूतकोऽयं महादैत्यो राधिकेऽसुरवंशभूः ।
यथोत्पन्नः शृणु यत्र वसत्येषो वरात्तथा ॥७६॥
पुरा हिरण्यकूर्चस्य युद्धं संकर्षणेन तु ।
समं ह्यभूत् यदा तत्र कमलं ब्रह्मणो मुहुः ॥७७॥
अकम्पत धृतं तेनाऽसुरेण च तदा ह्यजः ।
कम्पमानोऽभवद् भीतो ब्रह्मणो हृदयात्तदा ॥७८॥
कम्पाख्यश्चाऽभवत् पुत्रो भयनामा द्वितीयकः ।
स्वेदनाम तृतीयश्च शोकनामा चतुर्थकः ॥७९॥
विह्वलाख्यः पञ्चमश्च हाहाकारस्तु षष्ठकः ।
निराश्रयः सप्तमश्च परायत्तस्तथाऽष्टमः ॥८०॥
त एते संपरिवृत्य ब्रह्माणं प्राहुरीश्वराः ।
कथं वयं समुत्पन्नाः पितस्त्वत्तोऽत्र वारिधौ ॥८१॥
वद नोऽत्र तु कर्तव्यं शीघ्रं कुर्मोऽत्र तत्तथा ।
ब्रह्मा प्राह तदा पुत्रान् ब्रह्मकूर्चं महासुरम् ॥८२॥
वल्गतैतद्विनाशार्थं धैर्यहीनो यतो भवेत् ।
इत्याज्ञप्तास्तदा पुत्रा द्रुतं गत्वा महासुरम् ॥८३॥
ववल्गुर्ब्रह्मकूर्चं तं तदा संकर्षणाद्धि सः ।
गदया मृत्युमापन्नस्तस्य देहमलानि तु ॥८४॥
निःसृतानीन्द्रियेभ्यश्च मारविह्वलतावशात् ।
वीर्यमेहनजस्तस्य जन्माख्यः समभून्नरः ॥८५॥
मूत्रमेहनजस्तस्य सूतकाख्योऽभवन्नरः ।
मलापसरणात्तस्य निधनाख्योऽभवन्नरः ॥८६॥
करुणाऽऽक्रन्दनात्तस्य गर्जनाख्यो जलेऽभवत् ।
पर्दनाच्च तदा तस्य दुर्गन्धाख्योऽभवन्नरः ॥८७॥
कुक्षेस्तस्याऽभवद्रक्तनामा पुत्रस्तदाऽशुभः ।
शवाख्यस्तु च मलिनः पूयाख्यश्च ततोऽभवत् ॥८८॥
अनिष्टा धातवश्चैतेऽसुरा बभूवुरुद्धताः ।
शुभास्तु धातवस्तस्य कनकान्यभवंस्तदा ॥८९॥
त एतेऽसुरतो जाताः कुमारा वै भयान्विताः ।
शरण्यं श्रीमहासंकर्षणं नेमुश्च तुष्टुवुः ॥९०॥
रक्ष रक्ष महावीर सर्वसंहारकृद्बलिन् ।
वयं स्मस्ते गदापुत्रा जीवदानं प्रदेहि नः ॥९१॥
तदा संकर्षणस्ताँश्चाऽभयदानं समाददात् ।
वासस्थानं भोजनं चाऽर्थयद्भ्यस्तेभ्य उत्तमम् ॥९२॥
संकर्षणो ददौ जन्मनराय दिवसान् दश ।
या नारी सूयते तस्या गृहे तिष्ठतु सूतकः ॥९३॥
रक्तदुर्गन्धपूयेभ्यो ददौ वासाय सूतिकाम् ।
जन्मा च सूतको रक्तो दुर्गन्धो पूय एव ते ॥९४॥
सहवासा निवसन्ति सूतिकायां ततः सदा ।
दशाहोत्तरमेवैते यान्ति जालेन सागरम् ॥९५॥
एवं जन्मसूतकाद्या आसुराः सन्ति दुःखदाः ।
अयं सूतकनामाऽसौ कम्भराया गृहे तदा ॥९६॥
लोकरीत्या निवासं चाकरोद् दशदिनानि वै ।
अथाऽन्ये निधनाख्यश्च शवो मलिनकस्तथा ॥९७॥
आसैंस्तदाऽर्थयामासुर्निवासं भोजनादिकम् ।
संकर्षणश्च तान् सर्वान् ददौ वै मृत्यवे तदा ॥९८॥
तदा च कालपुत्राय मृत्युर्यत्र च तत्र ते ।
निधनश्च शवो मृत्युर्मलिनः सूतकस्तथा ॥९९॥
एते तिष्ठन्ति तत्रैव यत्र कालनिदेशनम् ।
तदेते त्वासुराः सर्वे भयदा दुःखदास्तथा ॥१००॥
अथाऽन्ये ब्रह्मणः पुत्राः कम्पाद्यास्तेऽपि वै तदा ।
यत्र मृत्युः समायाति तत्र गत्वा पुरा हि ते ॥१०१॥
निवसन्ति शवे जाते निःसरन्ति ततः स्थलात् ।
एवमेते कथितास्ते सुता पञ्चत्वदायिनः ॥१०२॥
अथ श्राद्धाख्यपुरुषस्तत्राऽपि ब्रह्मणा कृतः ।
यत्र वै निधनं तस्य कुटुम्बे वासमाचरत् ॥१०३॥
निमिना स्वस्य पुत्रस्य आत्रेयस्य विनाशने ।
श्राद्धं पूर्वं कृतं श्राद्धस्ततो लोके स्थिरोऽभवत् ॥१०४॥
एवं राधे कथितस्ते सूतकाख्योऽसुरो ह्ययम् ।
वर्तते सूतिकासौधे भ्रातृभिश्च समन्वितः ॥१०५॥
तमेनं सूतकं कृष्णगृहे स्थितं तु दैत्यकाः ।
निन्युः शिबिरं नैजं च दशमे दिवसे बलात् ॥१०६॥
श्रीहरेस्ते विनाशार्थं मन्त्रयामासुरुग्रजाः ।
आज्ञां चक्रुः सूतके ते शीघ्रमानय बालकम् ॥१०७॥
पातालं संप्रवेक्ष्यामो नीत्वा तं श्रीहरिं प्रभुम् ।
तत्रैव मारयिष्यामो घातयिष्याम आत्मतः ॥१०८॥
अन्यथा घातयिष्यामस्त्वामेव सूतकोत्तम ।
याहि शीघ्रं कुरु कार्यं रात्रौ बालं समानय ॥१०९॥
दैत्यानां तु च साहाय्यं त्वया कार्यं वृषस्तव ।
इत्युक्तः स सूतकश्च सूतिकागृहमागतः ॥११०॥
अर्धरात्रे व्यतीते च निद्रां यातः सखीजनः ।
षष्ठी चापि क्षणं तत्र योगनिद्रामवाप ह ॥१११॥
अनादिश्रीकृष्णनारायणस्वामीच्छया तु सः ।
सूतकः श्रीहरिं शय्यास्थानाज्जहार तामसे ॥११२॥
अन्धकारे निनायैनं शिविरं दैत्यवासितम् ।
दैत्या जहृषुर्बहुधा चक्रुः किलकिलायितम् ॥११३॥
उत्थाप्य शिबिरं सर्वं ययुः पातालमाक्षणात् ।
मारयितुं च ते कृष्णनारायणं परेश्वरम् ॥११४॥
निन्युर्घातकशालां च तावद् यमाधिपस्य यः ।
श्रावणाख्यो महादूतः सर्वज्ञः सर्वगोऽतिदृक् ॥११५॥
शेषनारायणायैतद् विज्ञापयितुमागतः ।
नाथनाथ जगन्नाथ जगदाधार केशव ॥११६॥
अनादिश्रीकृष्णनारायणो दैत्यैर्विहन्यते ।
पाताले बालको नीतो घातकीकुटिकां प्रतिं ॥११७॥
रक्ष रक्ष महाराज सर्वकारणकारणम् ।
एवं विज्ञापितो देवो क्षीरोदे शेषशायनः ॥११८॥
तूर्णं क्षणाच्च पाताले स चक्रबलवाहनः ।
समायातस्तदा दध्मौ शंखं तीव्रं प्रतापवान् ॥११९॥
ध्मायमानेन शंखेन कृतशब्दैस्तदा स्त्रियः ।
गर्भानमुञ्चन् दैत्यानां कर्णस्फोटास्तथाऽभवन् ॥१२०॥
नागाः सर्वे च शेषेण मिलिता रणगामिनः ।
दैत्यैर्युद्धं तदा कर्तुं निर्ययुर्धृतसाधनाः ॥१२१॥
दैत्या अपि तदा बालं त्यक्त्वा योद्धंु समागताः ।
सूतको रक्षति बालं बालभक्तो दयावशः ॥१२२॥
कृष्णनारायणस्याऽग्रे लक्ष्मीः सुदर्शनं तथा ।
गरुडो नन्दसुनन्दौ पार्षदा पार्वती प्रभा ॥१२३॥
राधा रमा च माणिक्या मञ्जू हंसा तथाऽपराः ।
सगुणा ललिता मुक्ता जया हैमी च देविका ॥१२४॥
दया चम्पा मौक्तिका च शान्तिः शान्ता मनुस्तथा ।
अन्याः सख्यस्तथा मुक्ताः श्रुत्वा शंखनिनादनम् ॥१२५॥
आययुस्तत्र पाताले यत्र कृष्णनरायणः ।
सूतको दीनवज्जातस्त्वपराधकरो यतः ॥१२६॥
किन्तु रक्षति संछन्नो यतो भक्तो हरेर्हि सः ।
प्रसह्य दैत्यभीतेस्तु नीतवान्न निजेच्छया ॥१२७॥
तेनाऽयं रक्षितस्तत्र पुमुत्तमेन लीलया ।
इच्छाऽप्येवं हरेरासीत् कस्तां वारयितुं क्षमाः ॥१२८॥
सूतकेन च पृष्ठेन कथितं हरणं यथा ।
कृतं सुरक्षणं सर्वं लक्ष्म्याद्यास्तेन तोषिताः ॥१२९॥
धन्यवाद्ं ददुस्तस्य कान्तं चांऽके दधुस्तदा ।
सेवयामासुरेवैनं रात्रौ क्षणान्तरे तदा ॥१३०॥
दैत्यानां शेषनाथेन युद्धं चाऽभूद्भयानकम् ।
चक्रेण भेदिता दैत्या अनुत्थानपुनर्भवाः ॥१३१॥
मृता ये ते गताः सर्वे त्वैन्द्रजालिकया सह ।
यमराजपुरं प्राप्ताः शेषाः सर्वे पलायिताः ॥१३२॥
सूतकश्च हरिं नीत्वा सहलक्ष्म्यादिभिर्ययौ ।
यत्र शेषप्रियो नाथो विष्णुर्नारायणः प्रभुः ॥१३२॥
ददौ नारायणाय श्रीविष्णवे बालकं प्रभुम् ।
शेषनाथो ययौ नत्वा क्षीरोदं च रमादिकाः ॥१३४॥
सूतकेन सह जग्मुः सूतिकाभूतलगृहम् ।
तावत्प्रातः प्रसञ्जातं जगुश्च कृकवाकवः ॥१३५॥
निद्रां त्यक्त्वा च बुबुधुर्बालं हरिं तु निद्रितम् ।
बोधयामासुरेवैते मात्राद्याः परमेश्वरम् ॥१३६॥
नैव जानन्ति ते कृष्णचरित्रं रात्रिजं यतः ।
लक्ष्म्या निवेदितं सर्वं सूतकस्य च वर्तनम् ॥१३७॥
तदा शान्तिप्रपाठाँश्च कारयामास वै पिता ।
पुत्रं पुनर्नवं जातममन्यन्त कुटुम्बिनः ॥१३८॥
सूतकाय च भक्ताय दिने त्वेकादशे प्रगे ।
वरं ददौ हि भगवान् दिव्यां पूजां सुलप्स्यसे ॥१३९॥
एकादशे दिने त्वां वै लोका दिव्यविशेषकैः ।
स्नानपानसुभोज्याद्यैस्तोषयिष्यन्ति भावतः ॥१४०॥
दिव्यो मम कथाकारः सूतरूपो भविष्यसि ।
यत्राऽहं तत्र ते वासोऽन्यरूपेण भविष्यति ॥१४१॥
सर्वप्रजासु ते वासो भविष्यति न संशयः ।
विलयं यास्यति तेऽद्यदिनादासुरभावनम् ॥१४२॥
इत्युक्तः सोऽभवद् भक्तः सूतकोऽपि हरेर्वशः ।
सूततां च गतो गाथाः श्रावयन् मोक्षदोऽपि च ॥१४३॥
इत्येवं कथितो राधे चमत्कारो हरेर्यथा ।
दशमे दिवसे जातो नामकर्म वदामि ते ॥१४४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालरूपप्रभोः षष्ठीकृतरक्षणं, दैत्यैः कृतं पाताले सूतकपूरुषद्वाराऽपहरणं, सूतकाद्युत्पत्तिः, शेषनारायणकृतरक्षणं, सूतकस्य भक्तत्वं, सूतत्वं चेति निरूपणनामा पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : April 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP