संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १०९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १०९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०९ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके तेषामासुराणां तु गर्जनैः ।व्यनदँस्तु दिगन्ता चाऽम्बरं चुक्षोभ सग्रहम् ॥१॥जलपानेयदेशानां राजा मकरकेतुमान् ।फिलीपानां नृपश्चापि फलजंगमनामकः ॥२॥वारणीयद्वीपराजो नाम्ना वार्धूषकेतनः ।आर्द्रमानद्वीपराजो नाम्ना कल्माषकेसरिः ॥३॥कालप्रालेयकानां च राजा रणमदांकनः ।प्राचीनानां च देशानां नृपो बोधविहंगमः ॥४॥चिपिंगानां च देशानां राज्ञा पिंगलकस्तथा ।मंगूजानां महाराजो नाम्ना समरमंगलः ॥५॥मञ्चूराणां तथा राजा हारकिरिटनामकः ।लाशहानां महाराजः क्षणात्मवादनाभिधः ॥६॥कर्वरीप्रान्तजो राजा कारुवर्माऽभिधस्तथा ।इलादेशनृपो नाम्ना माण्डलाक्षिर्महाबलः ॥७॥पन्नामदेशराजश्च नाम्ना पादसहाऽभिधः ।प्राक्चयनप्रदेशानां राजा प्राचीनशायनः ॥८॥अंगशिक्षांगदेशानां शृंगशेकाभिधो नृपः ।एतै चान्ये च वै मुख्या राजानौ युद्धदुर्मदाः ॥९ ।लक्षायुतैर्निजैः सैन्यैर्व्योमप्रसारिभिः सह ।विद्युद्गोलैर्वह्नियन्त्रैस्तूर्णस्फोटैश्च पुत्तलैः ॥१०।शस्त्रक्षेपैश्चाऽऽणुक्ष्वेडैः सुरंगशक्तिभिस्तथा ।व्योमजालैः शतघ्नीभिर्मायाजालैर्विषाश्रुभिः ॥११।विषानिलैः कृत्रिमार्यैर्युयुधुः सुरमानवैः ।युद्धं समभवञ्चेदं शतयोजनवर्तुले ॥१२॥पितृकन्याविमानं च ब्रह्मप्रियाविमानकम् ।ररक्षशंकरो देवो बालकृष्णस्तथा स्वयम् ॥१३॥अन्ये च शांकरा ब्राह्माः सौर्याश्च वैष्णवा गणाः ।कोटिशो युयुधुस्तत्राऽऽज्ञयाऽऽसुरैः समं तदा ॥१४॥राधिके! पर्वतप्राया योजनोर्ध्वेम्बरे तु ते ।उत्प्लुत्य ग्रहवत् सर्वे युद्ध्यन्ति स्म तदाऽम्बरे ॥१५॥अन्ये पञ्चयोजनोर्ध्वे पञ्चाशद्योजनोर्ध्वगाः ।सूर्यवत् सहसा गत्वा पतन्ति सैन्यशक्तिषु ॥१६॥नक्षत्रमण्डलानीव शोभन्ते योधिनोऽम्बरे ।मकरकेतुमान् राजा शतसाहस्रसंख्यकैः ॥१७॥योद्धृभिः सहितो व्योम्नि युयुधे चारुणैः सह ।अर्यमा तं तु राजानं ससैन्यं सागरोपरि ॥१८॥विष्णुप्रदत्तचक्रेण तथा चक्रैः स्वकैर्द्रुतम् ।घातयित्वाऽम्बरे तानप्रेषयत् स यमालयम् ॥१९॥सूर्यकेतुश्च तत्पुत्रो हरेः शरणमागतः ।रक्षितो हरिणा तत्र वैष्णवः स कृतस्ततः ॥२०॥फिलीपानां महाराजो युयुधे शांकरैर्गणैः ।अयुतयोद्धृसहितो वह्निगोलैश्च होतिभिः ॥२१॥गणास्तु शतसाहस्रा निजघ्नुर्विद्युदस्त्रकैः ।फिलीपराजसहितान् योद्धॄनयुतसंख्यकान् ॥२२॥तत्सुतः शरणं प्राप्तः श्रीहरेर्बीजजंगमः ।अन्येऽपि शतशः पुत्राः श्रीहरेः शरणं गताः॥२३॥ते सर्वे बीजजंगाद्या वैष्णवा हरिणा कृताः ।वारणीयभुवो राजा द्वैपो वार्धूषकेतनः ॥२४॥पञ्चलक्षभटोपेतो युयुधे विष्णुपार्षदैः ।वह्नियन्त्रैस्तूर्णशस्त्रैरम्बरे चक्रकैस्तथा ॥२५॥पार्षदा निजचक्रैस्तान् निजघ्नुश्चाब्धिसंगमे ।चतुर्लक्षभटा नष्टा राजा -हतः सुदर्शनात् ॥२६॥तत्पुत्रः सारकेतुश्च लक्षयोद्धृसमन्वितः ।श्रीहरेः शरणं प्राप्तो वैष्णवो हरिणा कृतः ॥२७॥तद्भटा वैष्णवाः सर्वे जाताः प्राणरिरक्षवः ।आर्द्रमानद्वीपराजो दैत्य कल्माषकेसरी ॥२८॥कृष्णक्रूरायुतसंख्यभटैः सह विमानगः ।युयुधे व्योमजालाद्यैरस्त्रशस्त्रैर्विषाश्रुभिः ॥२९॥कल्पवल्लीजन्यभटैर्लक्षसंख्यकवैष्णवैः ।वैष्णवा व्योमजालानि चिच्छिदुः कर्तरीगणैः ॥३०॥कल्पवल्ल्युत्थितैस्तूर्णं चाम्बरे बहुयत्नतः ।निजघ्नुः प्राणतः सर्वान् सुदर्शनैश्च तद्भटान् ॥३१॥कल्माषकेशरं मूर्ध्नो द्वेधा चक्रं तदाऽकरोत् ।हते .कल्माषकेशे च तत्पुत्राः पञ्च कल्मषाः॥३२॥रक्तकेशः कृशाकेशश्चित्रकेशोऽग्निकेशकः ।धूम्रकेशस्तथा चान्ये श्रीहरेः शरणं ययुः ॥३३॥तेऽपि मन्त्रप्रदानेन वैष्णवा हरिणा कृताः।अथ काललयजन्या आसुरा ये भयंकराः ॥३४॥त्रिंशल्लक्षाः सशस्त्रास्ते नैकरूपधराः खगाः ।युयुधुर्वैष्णवैः सार्धं पार्षदैर्दशलक्षकैः ॥३५॥पुत्तलैः कृत्रिमैर्व्योम्नि तूर्णस्फोटैश्च गोलकैः ।शराणां वृष्टिभिर्विद्युत्पाशैः कासारवृष्टिभिः ॥३६॥नागपाशैः शिलाभिश्च घनैर्लोहोद्भवैस्तथा ।निजघ्नुर्वैप्णवान् क्रूरा मृषामायामदोद्धताः ॥३७॥पार्षदा भगवद्वर्म धारयित्वा तु तैः सह ।अन्तरीक्षे विमानस्थास्तदा युयुधिरेऽस्त्रकैः ॥३८॥कालकालेयजो ज्येष्ठः पुत्रो रणमदांकनः ।गदां धृत्वा मूढमारं ममार वैष्णवान् बहून् ॥३९॥मूर्छितास्त्वापतन्नुर्व्यामन्ये भग्नाश्च दुद्रुवु: ।कृप्णनारायणवर्म रक्षार्थं जेपुरुद्विजः ॥४०॥'अस्य श्रीकृष्णनारायणवर्मणः सती रमा ।छन्दोऽनुष्टुप् तथा कृष्णनारायणस्तदिष्टदः ॥४१॥सर्वजिष्णुं परब्रह्म दैत्यदानवनाशनम् ।नमामि श्रीहरिं कृष्णं लक्ष्मीशं वल्लभं प्रभुम् । ४२॥बीजं गोपालबालश्च भक्तपालो महाप्रभुः ।शक्तिश्च वैष्णवीदीक्षा महाभागवती शुभा॥४३॥कीलकः श्रीकम्भराश्रीनन्दनो भक्तिवर्धनः ।विनियुक्तो जपे स्मृत्वा राधापारवतीपतिः ॥४४॥ध्यानं सर्वावताराणां सामर्थ्यानां प्रभावताम् ।प्रभवस्य सगुणस्य मञ्जुहंसहरेर्हृदि ॥४५॥न्यासो मे मस्तके चास्तु मस्तकं श्रीहरेरिह ।नेत्रयोर्भगवन्नेत्रे हरेः कर्णौ च कर्णयोः ॥४६॥नासायां कृष्णनासाऽस्तु मुखे नारायणाननम् ।कृष्णनारायणकण्ठो मे कण्ठेऽस्त्वसुरक्षकः ॥४७॥हृदये मे चक्रधर्तुर्हृदयं चाऽस्तु शार्ङ्गिणः ।पृष्ठे कुंकुमवापीस्थहरेः पृष्ठं सदाऽस्तु मे ॥४८॥अश्वपट्टसरःस्थस्योदरं ममोदरेऽस्तु च ।नाभ्यां मे बालकृष्णस्य नाभिरस्तु जगद्धरा ॥४९॥जघने मे हरेश्चाऽस्तु जघनं बलसंभृतम् ।गुप्ते कट्यां च मे स्तां च हरेर्धातुः कटीन्द्रिये ॥५०॥सक्थ्नोर्मे सक्थिनी च स्तां दैत्यदानवनाशितुः ।जान्वोर्मे च हरेर्जानू स्तां शक्तिसेवितुः प्रभोः ॥५१॥जंघयोः स्तां परनारायणजंघे जगच्छ्रये ।पादयोर्मे सर्वधातुः पादौ स्तां बलिरक्षकौ ॥५२॥मय्यनादिकृष्णनारायणोऽस्तु मूर्तिमानिह ।ब्रह्मप्रियापतिश्चास्तु मच्छरीरेन्द्रियादिषु ॥५३॥ऊर्ध्वे मां रक्षतु स्वामी परमाक्षरधामगः ।पुरो मां रक्षतु कृष्णनारायणः परेश्वरः ॥५४॥पार्श्वयोः रक्षतां कृष्णो हरिर्भ्रातृवरावुभौ ।पृष्ठेऽधस्ताद् रक्षतां मे नरो नारायणस्तथा ॥५५॥पृथ्व्यां माऽवतु लक्ष्मीशो जले रक्षतु सत्पतिः ।तेजस्यवतु श्रीकान्तोऽन्तरीक्षे तु प्रभापतिः ॥५६॥ब्रह्मप्रियापतिर्व्योम्नि माणिकीशोऽनिलेऽवतु ।राधापतिररण्ये मे रक्षां करोतु चक्रधृक् ॥५७॥गदाधरो हरिर्मां संरक्षत्वसुरकोटितः ।शक्तिधृग् बालकृष्णो मां दिक्षु विदिक्षु रक्षतात्। ॥५८॥गोलोकाधिपतिः कृष्णोऽवतु वह्निगणाच्च माम् ।वैकुण्ठाधिपतिर्नारायणो रक्षतु चासुरात् ॥५९॥अस्त्रशस्त्रविघातेभ्यो वीर्यवान् मां प्ररक्षतात् ।आकस्मिकभयान्मां थीहृदयस्थः प्ररक्षतात् ॥६०॥कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।शूलमीनध्वजधनुःस्वस्तिकधृक् प्ररक्षतात् ॥६१॥इत्येवं कवचं कृष्णनारायणस्य वैष्णवाः ।धृतवन्तोऽथ दिव्यास्ते मायापारशरीरिणः ॥६२॥सर्वकृष्णबला जाताः सर्वशक्तिसमन्विताः ।अनादिश्रीकृष्णनारायणस्यैव हि मूर्तयः ॥६३॥सुदर्शनैर्महाचक्रैः प्रयुक्तेः सर्वतोदिशि ।चिच्छिदुः काललयजान् त्रिंशल्लक्षाऽसुरान् द्रुतम् ॥६४॥जीवतस्ते मृताः सर्वै रणे पेतुर्महाजले ।कालप्रालेयपुत्रोऽपि मृतो रणमदांकनः ॥६५॥तत्सुतानां शतं नष्टं विष्णुचक्रेण चाम्बरे ।प्राचीनानां नृपो बोधविहंगमोऽपि चाम्बरे ॥६६॥कोटिपिशङ्गयोद्धृभृत् पृथ्व्यां युद्धं चकार ह ।आरुणैर्वैष्णवैः रौद्रैर्गणैः कल्पलतोद्भवैः ॥६७॥कोटिसंख्यैः रणे देशे शस्त्रास्त्रैरवितर्कितैः ।अम्बरे सलिले पृथ्व्यां पर्वतेऽरण्यभूमिषु ॥६८॥सर्वतो युयुधुस्तस्य सैन्यान्यनलशस्त्रकैः ।विद्युद्गोलैर्वह्नियन्त्रैस्तूर्णस्फोटैश्च पुत्तलैः ॥६९॥अणुक्ष्वेडैः क्षेपणैश्च शरैः सुरंगशक्तिभिः ।विद्युऽत्तारैर्वह्निपाशैर्व्योमजालैर्विषानलैः ॥७०॥शतघ्नीभिः सैन्यहाभिः शकटीभिर्विमानकैः ।जलघातैः क्षितिघातैर्घातयामासुरुल्बणाः ॥७१॥आरुणाद्या गणा वर्म धारयामासुरैश्वरम् ।निजघ्नुर्बोधसैन्यानि कोटिप्रस्फोटकानि वै ॥७२॥कल्पवल्ल्युत्थरम्या वै पुत्तला देवसदृशाः ।वह्नियन्त्रप्रपूराश्चाऽम्बरे जघ्नुर्हि दानवान् ॥७३॥अर्धं नष्टं महासैन्यं पुत्तलैः पुत्तलात्मकम् ।सचेतनं ततः सैन्यमशीतिलक्षसंख्यकम् ॥७४॥आसुराणां हि तन्नष्टं दशलक्षाणि दुद्रुवुः ।दशलक्षाणि शरणं श्रीहरेस्तत्र चाययुः ॥७५॥नाशं प्राप्तस्तथा राजा पिंगो बोधविहंगमः ।तत्पुत्राः शतसंख्याश्च विज्ञविहंगमादयः ॥७६॥शरणं श्रीहरेः प्राप्ता रक्षिता वैष्णवाः कृताः ।दशलक्षभटाश्चापि वैष्णवा हरिणा कृताः ॥७७॥चिपिंगास्त्रिलक्षसंख्या योद्धारो व्योमयानगाः ।पिंगलकेन चाऽऽदिष्टा युयुधुस्ते विनायकैः ॥७८॥कल्पवल्लीजनैः सर्वैः रौद्रैस्तदा वनेऽम्बरे ।कत्पलतोद्भवैर्विनाशकैस्ते लक्षशो भटाः ॥७९॥हताः सर्वे परशुभिर्गोलकैः क्षेपणैर्नगैः ।सर्पैः पाशैर्वज्रदंशैस्त्रिशूलैस्ते जलेऽम्बरे ॥८०॥भूमौ चैव विमानेषु यत्र प्राप्ता हता हि ते ।पिंगलको हतश्चापि तत्पुत्रः पिंगशेककः ॥८१॥शरणं श्रीहरेः प्राप्तो हरिणा वैष्णवः कृतः ।मंगूजनप्रदेशानां राजा समरमंगलः ॥८२॥मंचूरणप्रदेशानां हारकिरीटभूपतिः ।लाशहाना प्रदेशानां क्षणात्मवदनो नृपः ॥८३॥कारुवर्मा तथा राजा कर्वरीदेशजोऽपि च ।त एते निजसैन्यैश्च पञ्चाशल्लक्षसंख्यकैः ॥८४॥सहिता युयुधुः सर्वे ब्रह्मणा परमेष्ठिना ।ब्रह्मात्वथर्वमन्त्रैश्च जनयामास जाटिकान् ॥८५॥देवान् दैत्यपृतनासु प्रेरयामास सत्वरम् ।विद्युत्पाशैः समेतास्ते व्योममार्गेण वै क्षणात् ॥८६॥उड्डयाञ्चक्रिरे तूर्णं पञ्चाशल्लक्षजाटिकाः ।विद्युच्छस्त्रैश्च तत्पाशैस्त्रिंशल्लक्षाँस्तु दानवान् ॥८७॥नाशयाञ्चक्रिरे विद्युद्वज्रैः शेषाश्च दुद्रुवुः ।आथर्वणोत्थशलभैर्मेघवच्चामरद्रवैः ॥८८॥विषाक्तैर्दंशिता दैत्याः शेषा ये दशलक्षकाः ।मृताः सर्वे ततः शेषा दशलक्षाणि तद्भटाः ॥८९॥जीवनार्थं च शरणं श्रीहरेस्तत्र चागताः ।ते सर्वे वैष्णवास्तत्र बालकृष्णेन वै कृता ॥९०॥मृतो हारकिरीटश्च तथा समरमंगलः ।हारकिरीटपुत्राश्च दश सर्वे महाबलाः ॥९१॥जीवनाशा ययुः सर्वे शरणं श्रीहरेस्तदा ।प्रभासकिरीटश्रेष्ठा हरिणा वैष्णवाः कृताः ॥९२॥सहस्रपुत्राः समरमंगलस्यापि वै हरेः ।शरणं त्वागताः सर्वे हरिणा वैष्णवाः कृताः ॥९३॥क्षणात्मवदनो राजा युयुधे शंभुना पुनः ।लक्षसैन्यसमायुक्तो निहतः शंकरेण सः ॥९४॥कारुवर्मा लक्षसैन्ययुतः पुनश्च शार्ङ्गिणा ।युयुधे हरिणा सोऽपि सुदर्शनेन घातितः ॥९५॥तयोः पुत्राः प्रपौत्राश्च तत्सहायप्रदास्तथा ।समरे निहताः सर्वे सुदर्शनैर्हि विष्णुना ॥९६॥इलादेशस्य वै राजा मण्डलाक्षिर्महाबलः ।तथा पादसहो राजा पन्नामदेशरक्षकः ॥९७॥प्राक्चयनभूपालो नाम्ना प्राचीनशायनः ।शतलक्षसैन्ययुता युयुधुः शंभुना सह ॥९८॥अंगशिक्षांगदेशानां शृंगशेकाभिधो नृपः ।शतलक्षभटैः सार्धं युयुधे शंभुना सह ॥९९॥हतास्ते द्विशतलक्षैर्योद्धृभिः सहिता रणे ।हरेण स्वगणैः सर्वे नाशिता मारिता मृधे ॥१००॥एकोऽपि नाऽवशिष्टोऽभूद्धरसंग्रामयायिनाम् ।एवमेते विनष्टास्ते चतुष्कोटिरणंगमाः ॥१०१॥शेषा प्रजास्तथा सैन्यभटास्तु वैष्णवाः कृताः ।अनादिश्रीकृष्णनारायणेन राधिके! तदा ॥१०२॥'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।मन्त्रं ददौ हरिस्तेभ्यः ऋषयश्चाऽऽज्ञया हरेः ॥१०३॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मकरकेतुमदादिपञ्चदशभूभतां सपादचतुष्कोटिसैन्यसहितानां शंभ्वादिभिः सह युद्धे मरणाच्छिष्टानां पञ्चविंशतिलक्षाणां शरणागतिरित्यादिनिरूपणनामा नवाऽधिकशततमोऽध्यायः ॥१०९॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP