संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १७६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १७६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७६ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके चानन्दाद्यष्टाविंशतिं तथा ।योगान् यानाह भगवान् क्रथकाय वदामि ते ॥१॥रवाश्विवनिकायुक्ते सोमे मृगयुते तथा ।भौमे चाश्लेषान्विते च बुधे हस्तयुते तथा ॥२॥गुरावनुराधास्थिते शुक्रे चोत्तरषाढिगे ।शततारान्वयशनावानन्दयोगः सिद्धिदः ॥३॥रवौ भरणिकायुक्ते आर्द्रान्विते च सोमके ।मघायुक्ते मंगले च बुधे चित्रायुते तथा ॥४॥ज्येष्ठायुते गुरौ चापि शुक्रेऽभिजित्समन्विते ।शनौ प्राग्भाद्रपदगे योगः स कालदण्डकः ॥५॥फलं मृत्युस्ततस्त्याज्यः सर्वथैव तु कर्मसु ।रवौ तु कृत्तिकायुक्ते सोमे पुनर्वसुस्थिते ॥६॥मंगले प्राक्फाल्गुनीस्थे बुधे स्वातियुते तथा ।गुरौ मूलयुते शुक्रे श्रवणस्थे शनौ त्वथ ॥७॥उत्तराभाद्रगे धूम्राक्षयोगश्चाऽसुखं फलम् ।एकघटिका त्याज्यास्याऽरम्भे ततः सुखप्रदः ॥८॥रवौ तु रोहिणी सोमे पुष्यं च मंगले त्वथ ।उत्तराफाल्गुनी चापि बुधे विशाखिका तथा ॥९॥गुरौ पूर्वाषाढिका च शुक्रे धनिष्ठिका तथा ।शनौ च रेवती प्रजापतियोगः सुभाग्यदः ॥१०॥रवौ मृगशिरा सोमे चाश्लेषा हस्तकः कुजे ।बुधेऽनुराधा च गुरावुत्तराषाढिका तथा ॥११॥शुक्रे शततारका चाश्विनी शनौ यदा भवेत् ।सुभाग्यदः सौम्ययोगः त्याज्यः पञ्चघटीकिकः ॥१२॥रवावार्द्रा मघा सोमे चित्रा तु मंगले तथा ।ज्येष्ठा बुधेऽभिजिद् गुरौ पूर्वाभाद्रपदा कवौ ॥१३॥शनौ तु भरणी ध्वांक्षयोगः स धननाशकृत् ।रवौ पुनर्वसुः पूर्वाफाल्गुनी सोमके तथा ॥१४॥स्वातिः कुजे बुधे मूलं श्रवणं तु गुरौ तथा ।शुक्रे चोत्तरभाद्रा च कृत्तिका च शनौ यदा ॥१५॥ध्वजयोगः सुखदो वै सर्वकार्ये जयप्रदः ।रवौ पुष्यं चोत्तराफाल्गुनी सोमेऽथ मंगले ॥१६॥विशाखा च बुधे पूर्वाषाढा गुरौ धनिष्ठिका ।शुक्रे रेवा शनौ रोहा सुखः श्रीवत्सयोगकः ॥१७॥रवावाश्लेषिका सोमे हस्तोऽनुराधिका कुजे ।बुधे चोत्तरषाढा च गुरौ तु शततारका ॥१८॥शुक्रेश्विनी शनौ मृगो वज्रयोगः क्षयप्रदः ।त्याज्यः स पञ्चघटिकः ततो वै शुभदः क्वचित् ॥१९॥रवौ मघा सोमके तु चित्रा ज्येष्ठा तु मंगले ।बुधेऽभिजिद् गुरौ पूर्वाभाद्रा भरणी शुक्रके ॥२०॥शनावार्द्रा मुद्गराख्ययोगो वै धननाशकृत् ।त्याज्यः पञ्चघटिकः स ततो वै शुभदः क्वचित् ॥२१॥रवौ पूर्वाफाकनी च सोमे स्वातिः कुजे त्वथ ।मूलं बुधे श्रवणं चोत्तराभाद्रा गुरौ यदा ॥२२॥शुक्रे तु कृत्तिकाः शनौ पुनर्वसुर्यदा स च ।छत्रयोगः स वै प्रोक्तः राजसन्मानदः सदा ॥२३॥उत्तराफाल्गुनी सूर्ये विशाखा सोमके यदा ।पूर्वाषाढा मंगले च धनिष्ठा बुधवासरे ॥२४॥रेवती च गुरौ शुक्रे रोहिणी पुष्यकं शनौ ।मित्रयोगः स वै प्रोक्तः पुष्टिदः सर्वकर्मसु ॥२५॥रवौ हस्तोऽनुराधाः तु सोमे च मंगले त्वथ ।उत्तराषाढिका चाथ बुधे तु शततारका ॥२६॥अश्विनी च गुरौ शुक्रे मृग आश्लेषिका शनौ ।मानसाख्यः स योगो वै सुखदः सर्वकर्मसु ॥२७॥रवौ चित्रेन्दुके ज्येष्ठाऽभिजिद् भौमे बुधे तु च ।पूर्वाभाद्रा भरणी स्याद् गुरावार्द्रा तु शुक्रके ॥२८॥मघा शनौ पद्मयोगो धनप्राप्तिकरः स च ।चतुर्घटिको वर्ज्यश्च ततः सुखप्रदो मतः ॥२९॥रवौ स्वातिर्मूलमिन्द्रो श्रवणं मंगले यदा ।उत्तराभद्रिका बुधे गुरौ च कृत्तिका तथा ॥३०॥शुक्रे वसुः शनौ प्राक्फाल्गुनी लम्बुकयोगकः ।धनहानिकरो वर्ज्यश्चतुर्घटिक एव सः ॥३१॥विशाखा च रवौ पूर्वाषाढा तु चन्द्रके यदा ।धनिष्ठा मंगले रेवा बुधे गुरौ तु रोहिणी ॥३२॥पुष्यं शुक्रे शनावुत्तराफाल्गुनी यदा तदा ।उत्पातयोगो वर्ज्यः स प्राणनाशफलो यतः ॥३३॥अनुराधा रवावुत्तराषाढा चन्द्रजे तथा ।शततारा मंगले चाश्लेषा बुधे गुरौ मृगः ॥३४॥आश्लेषा शुक्रके हस्तः शनौ स मृत्युयोगकः ।वर्जनीयः सदा पूर्णो मृत्युफलो यतो हि सः ॥३५॥ज्येष्ठा रवावभिजित्सोमके प्राग्भद्रिका कुजे ।बुधे भरणी गुरावार्द्रा मघा शुक्रे शनौ तु वै ॥३६॥चित्रा स काणयोगः क्लेशदो वर्ज्यो घटीद्वयम् ।रवौ मूलं श्रवः सोमे उत्तराभद्रिका कुजे ॥३७॥कृत्तिका बुधके वसुर्गुरौ शुक्रे प्राक्फाल्गुनी ।स्वातिः शनौ सिद्धयोगः कार्यसिद्धिः फलं भवेत् ॥३८॥पूर्वाषाढा रवौ सोमे धनिष्ठा रेवती कुजे ।बुधे रोहा गुरौ पुष्यमुत्तराफाल्गुनी कवौ ॥३९॥शनौ विशाखा शुभयोगः स कल्याणकारकः ।रवौ तु चोत्तराषाढा शततारा तु चन्द्रके ॥४०॥अश्विनी मंगले मृगशिरा बुधे गुरौ तु वै ।आश्लेषा शुक्रके हस्तः शनौ तथाऽनुराधिका ॥४१॥अमृतसिद्धियोगः स राजमानादिसम्पदः ।रवावभिजित् पूर्वाभाद्रपदा चन्द्रके तथा ॥४२॥भरणी मंगले चार्द्रा बुधे मघा गुरौ भवेत्॥चित्रा शुक्रे शनौ ज्येष्ठा मूशलयोग उच्यते ॥४३॥धनक्षयकरः चतुष्घटिको वर्ज्य एव सः ।रवौ श्रवश्चन्द्रके चोत्तराभाद्रपदा तथा ॥४४॥कृत्तिका मंगले पुनर्वसुर्बुधे गुरौ तु वै ।पूर्वाफाल्गुनिका शुक्रे स्वातिः मूलं शनौ तथा ॥४५॥गदयोगः क्षयदः स वर्ज्यः सप्तघटीककः ।धनिष्ठा तु रवौ सोमे रेवती रोहिणी कुजे ॥४६॥पुष्यं बुधे गुरावुत्तराफाल्गुनी कवौ तु वै ।विशाखा च शनौ पूर्वाषाढा मातंगयोगकः ॥४७॥कुलवृद्धिप्रदः सोऽस्ति शुभकृत् सर्वदा मतः ।शततारा रवौ सोमेऽश्विनी मृगशिरा कुजे ॥४८॥आश्लेषा बुधके हस्तो गुरौ शुक्रेऽनुराधिका ।शनावुत्तराषाढा च राक्षसी योगकः स तु ॥४९॥महाकष्टप्रदो वर्ज्यः सर्वदा शुभकर्मणि ।पूर्वाभाद्रपदा सूर्ये सोमे च भरणी तथा ॥५०॥आर्द्रा भौमे मघा बुधे चित्रा गुरौ कवौ तु च ।ज्येष्ठाऽभिजिच्छनौ चरयोगः कार्यस्य हानिकृत् ॥५१॥वर्ज्यः स वै त्रिघटिकः, ततो लाभकरः क्वचित् ।उत्तराभद्रिका सूर्ये चन्द्रे तु कृत्तिका तथा ॥५२॥पुनर्वसुर्मंगले च पूर्वाफाल्गुनिका बुधे ।स्वातिर्गुरौ कवौ मूलं श्रवणं तु शनौ तथा ॥५३॥स्थिरयोगो महारंभकरः सर्वविवर्धनः ।रवौ तु रेवती चन्द्रे रोहिणी पुष्यकं कुजे ॥५४॥उत्तराफाल्गुनी बुधे विशाखा च गुरौ तथा ।शुक्रे पूर्वाषाढिका च धनिष्ठा तु शनौ यदा ॥५५॥वर्धमानाख्ययोगः स लग्नकरः शुभः सदा ।रवौ शुक्रे च प्रतिपत् चन्द्रे बुधे द्वितीयका ॥५६॥मंगले तृतीया शनौ चतुर्थी पञ्चमी गुरौ ।मंगले शुक्रके षष्ठी बुधे च सप्तमी तथा ॥५७॥रवौ शनौ मंगले वाऽष्टमी नवमी मंगले ।रवौ शनौ चाथ दशमी तु गुरौ च चन्द्रके ॥५८॥एकादशी गुरौ शुक्रे द्वादशी बुधवासरे ।मंगले शुक्रके त्रयोदशी शनौ चतुर्दशी ॥५९॥गुरौ पञ्चदशी चेत् स्यात् सिद्धियोगः शुभावहः ।अथाऽन्यानशुभान् योगान् द्वादश प्रवदामि ते ॥६०॥हुताशनश्च दग्धश्च विषश्च क्रकचस्तथा ।संवर्तश्चतुर्थीगृहं मृत्युश्च वज्रपातकः ॥६१॥कालमुखस्तथा ज्वालामुखो वर्ज्योऽशुभास्त्विमे ।षष्ठ्यां चन्द्रश्च सप्तम्यां मंगलश्च बुधेऽष्टमी ॥६२॥नवम्यां च गुरुः शुक्रे दशम्येकादशी शनौ ।द्वादश्यां तु रविर्हुताशनयोगोऽशुभः सदा ॥६३॥तृतीयायां बुधः पञ्चम्यां भौमः षष्ठके गुरुः ।शुक्रोऽष्टम्यां नवम्यां च शनिश्चन्द्रे ह्येकादशी ॥६४॥रवौ च द्वादशी दग्धयोगोऽशुभः सदा मतः ।द्वितीयायां बुधः सूर्यश्चतुर्थ्यां षष्ठके शशी ॥६५॥शनिर्भौमश्च सप्तम्यामष्टम्यां च गुरुस्तथा ।नवम्यां शुक्रको यत्र विषयोगो भयावहः ॥६६॥षष्ठ्यां शनिश्च सप्तम्यां शुक्रोऽष्टम्यां गुरुस्तथा ।नवम्यां बुध एवापि दशम्यां मंगलस्तथा ॥६७॥एकादश्यां चन्द्रकश्च द्वादश्यां च रविस्तथा ।क्रकचाख्यः स योगो वै अशुभः सर्वथा मतः ॥६८॥आद्ये बुधः सप्तमेऽर्कः संवर्तयोगकोऽशुभः ।आद्ये शनिर्द्वितीये शुक्रस्तृतीये गुरुस्तथा ॥६९॥चतुर्थ्यां बुधकः पञ्चम्यां भौमः षष्ठके शशी ।सप्तम्यां च रविः चतुर्थीगृहयोगकोऽशुभः ॥७०॥आद्ये गुरुर्मंगलश्च द्वितीये शुक्रको गुरुः ।तृतीये च बुधः शुक्रश्चतुर्थे शुक्रको गुरुः ॥७१॥पञ्चम्यां शनिरर्के च गुरौ च षष्ठिका तथा ।रवौ चन्द्रे गुरौ शुक्रे सप्तमी बुधकेऽष्टमी ॥७२॥नवमी शुक्रके शनौ दशमी च ततः परम् ।एकादश्यां रविर्भौमो द्वादश्यां चन्द्रको गुरुः ॥७३॥त्रयोदश्यां बुधचन्द्रौ पञ्चदश्यां शनिस्तथा ।चतुर्दश्यां बुधशुक्ररवयो मृत्युयोगकः ॥७४॥अशुभो मृत्युकरणः त्याज्य एषः सदा तु सः ।अनुराधा द्वितीयायां तृतीये चोत्तरात्रयम् ॥७५॥पञ्चम्यां तु मघा षष्ठ्यां रोहिणी च ततः परम् ।हस्तं मूलं च सप्तम्यां पूर्वाभाद्रपदाऽष्टमे ॥७६॥नवम्यां कृत्तिका चैकादश्यां तु रोहिणी यदि ।चित्रा स्वातिस्त्रयोदश्यां योगः स वज्रपातकः ॥७७॥वज्रपातसमं दुःखं करोति कर्मसु ध्रुवम् ।अनुराधा तृतीयायां चतुर्थ्यामुत्तरात्रयम् ॥७८॥पञ्चम्यां च मघाऽष्टम्यां रोहा नवमे कृत्तिका ।कालमुखाख्ययोगः स सदा चाशुभपाकदः ॥७९॥मूलं प्रतिपदि चापि भरणी पञ्चमीदिने ।अष्टम्यां कृत्तिका रोहा नवम्यां दशमेऽश्लिषा ॥८०॥ज्वालामुखश्च योगः स सदोद्वेगकरोऽशुभः ।सप्तम्यां भरणी पुष्यं नवम्यां दशमेऽश्लिषा ॥८१॥त्रयोदश्यां चित्रिका च वर्ज्ययोगोऽशुभो हि सः ।आद्ये सूर्यो मंगलश्च द्वितीये शुक्रकः शशी ॥८२॥तृतीयायां बुधो गुरुश्चतुर्थ्यां पंचमे शनिः ।षष्ठ्यां सूर्यो मंगलश्च सप्तम्यां शुक्रकः शशी ॥८३॥बुधोऽष्टम्यां नवम्यां च गुरुर्दशमके शनिः ।एकादश्यां रविर्भौमश्चन्द्रशुक्रौ तु द्वादशे ॥८४॥बुधस्त्रयोदशे गुरुश्चतुर्दशे पूर्णे शनिः ।अशुभयोगाः प्रोक्तास्ते सर्वकार्यविघातकाः ॥८५॥ज्येष्ठामूलर्क्षयोः सन्धौ रेवत्यश्विभयोस्तथा ।आश्लेषामघयोरन्तराले घटीचतुष्टयम् ॥८६॥द्वे पूर्वाया द्वे पश्चाया घट्यौ गण्डान्तयोगकः ।त्याज्यः सोऽपि शुभकार्ये फलानिष्टो हि गण्डकः ॥८७॥अन्तरे पञ्चमीषष्ठ्योः सन्धौ पृर्णाप्रतिपदोः ।दशम्येकादशीसन्धौ गण्डान्तो घटिकाद्वयम् ॥८८॥नवम्यन्ते द्वे घटिके पञ्चम्यन्ते घटी तथा ।चतुर्थ्यन्तेऽर्धघटिका गण्डान्तं त्याज्यमित्यपि ॥८९॥कर्कसिंहान्तरालं च मीनमेषान्तरालकम् ।वृश्चिकधनुष्यमध्यं घटी गण्डान्तकं स्मृतम् ॥९०॥रवितः शनिपर्यन्तं मुहूर्ताः क्रमशस्त्विमे ।चतुर्दशद्वादशदशाष्टषट्चतुर्द्विप्रखाः ॥९१॥कुलिकयोगरूपास्ते त्याज्याः शुभे तु कर्मणि ।बुधतो भौमपर्यन्तं मुहूर्तांऽकास्त एव तु ॥९२॥क्रमशः कण्टकयोगरूपास्त्याज्यास्त इत्यपि ।गुरुतो बुधपर्यन्तं मूहूर्तांऽकास्त एव तु ॥९३॥क्रमशः कालवेलाख्ययोगस्त्याज्यः स एव च ।शुक्रतो गुरुपर्यन्तं मुहूर्तांऽकास्त एव तु ॥९४॥यमघण्टः क्रमशो वै त्याज्यः स श्रेष्ठकर्मसु ।दिवसे ते कुलिकाद्याश्चोक्ता रात्रौ त्वथ शृणु ॥९५॥रवितः शनिपर्यन्तं मुहूर्ताः क्रमशस्त्विमे ।त्रयोदशैकादशनवसप्तपञ्चत्र्येककाः ॥९६॥कुलिकयोगरूपास्ते त्याज्याः शुभे तु कर्मणि ।बुधतो भौमपर्यन्तं त एवांऽकास्तु कण्टकः ॥९७॥गुरुतो बुधपर्यन्तं तेंऽकाश्च कालवेलिकाः ।शुक्रतो गुरुपर्यन्तं तेंऽकास्तु यमघंटकाः ॥९८॥त्यक्तव्यास्ते निशाभागे सर्वथा शुभकर्मसु ।रवौ चतुर्दशं मुहूर्तकं त्याज्यं हि दुष्टकम् ॥९९॥तथा चन्द्रे नवमं द्वादशं त्याज्यं हि दुष्टकम् ।भौमे रात्रौ सप्तकं च दिने त्याज्यं चतुर्थकम् ॥१००॥बुधेऽष्टमं गुरौ षष्ठं द्वादशं त्याज्यमित्यपि ।शुक्रे तुर्यं नवमं च शनावाद्यं द्वितीयकम् ॥१०१॥दुष्टक्षणास्त एते वै त्याज्याः शुभे तु कर्मणि ।चन्द्रे शुभे तु ते सर्वे निर्बलाः शुभशंसकाः ॥१०२॥सिद्धियोगे कुयोगास्ते निर्बलाः सिद्धिशंसकाः ।रवौ गगनमध्यस्थे मुहूर्तेऽभिजिदाह्वये ॥१०३॥घटीद्वयं सर्वदोषान् हन्ति जयमुहूर्तकम् ।तत्रारब्धं सर्वकार्यं जयदं नात्र संशयः ॥१०४॥सप्तांगुला यष्टिका च स्थापनीया क्षितौ ततः ।छाया तस्याः प्रद्रष्टव्या सिद्धच्छायाऽभिधा यथा ॥१०५॥रवौ चैकादशांऽगुला सोमे सार्धाऽष्टकांगुला ।भौमे नवांऽगुला दीर्घा बुधेऽष्टांगुलदीर्घिका ॥१०६॥गुरौ सप्तांगुला शुक्रे सार्धाऽष्टांगुलदीर्घिका ।शनौ सार्धाऽष्टांगुला च यदा सूर्यकृता भवेत् ॥१०७॥सिद्धिच्छायामुहूर्तं तत् दुष्टान् करोति शोभनान् ।ऋक्षं तिथिं दिनं तारां चन्द्रं ग्रहं तदादिकान् ॥१०८॥उक्तानेतान् विचार्यैव कार्यं खातादिकं शुभम् ।इत्याह श्रीहरिं राधे! क्रथकं भूपतिं तदा ॥१०९॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आनन्दाद्यष्टाविंशतियोगतिथिवारनक्षत्रोत्पन्नदुष्टयोग-त्रिविधगण्डान्तयोगकुलिकादिमुहूर्तदुष्टमुहूर्ताऽभि-जिच्छायामुहूर्तादिनिरूपणनामा षट्सप्तत्यधिकशततमोऽध्यायः ॥१७६॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP