संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १७८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १७८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७८ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके देवि प्राणप्रिये सुरूपिणि ।जरस्थलीं ययौ कृष्णनारायणो विमानतः ॥१॥पृथुराजकुटुम्बं च सहाऽभूत् हरिणा तदा ।विमानस्थं स्वागतार्थं चाऽवारोहयदच्युतम् ॥२॥वाद्यघोषैर्जयनादैर्यन्त्रस्फोटनघोषणैः ।भेरीडंककविगलैः कृतध्वानैर्निनादयन् ॥३॥राजा गृह्णन् हारपूजां समीपस्थोऽभवद् भुवि ।पृथातीरे महोद्याने राजसौधविराजिते ॥४॥विशाले भूतले व्योम्नो ह्यवारोहयदीश्वरः ।ददौ हारान् स्वयं राजा श्रीशाय परमात्मने ॥५॥राज्ञो कृपी ददौ हारान् कंभरायै श्रियै तदा ।तस्याः कुमारिका हारान् दद्रुर्ब्रह्मप्रियागले ॥६॥विंशतिसंख्यकाः सर्वाः पुपूजुश्चापरा अपि ।कुमाराः शतसंख्याश्च पुपूजुश्च ऋषींस्तथा ॥७॥स्वागतं कुशलं पृष्ट्वा राजा न्यषादयद्धरिम् ।दिव्ये सिंहासने राजसभास्थे जनतान्वितः ॥८॥हरिश्च जनताः सर्वाः पप्रच्छ कुशलं शुभम् ।चतुर्दश्यां तदा सायं नगरेऽभ्रामयद्धरिम् ॥९॥ततो नदीतटे गत्वा सन्ध्यां रात्रौ समाचरत्॥श्रीहरिः ऋषिभिः सार्धं ततो भोजनमाचरत् ॥१०॥रात्रौ विश्रान्तिमासाद्य प्रातर्बुबोध सत्वरम् ।नित्यपूजादिकं कृत्वा सभायां राजपूजितः ॥११॥उपदेशं ददौ कृष्णनारायणः स्वयं प्रभुः ।राजन् वर्षासु चाभ्राणि जायन्ते यान्ति लीनताम् ॥१२॥तथा सर्वाणि भूतानि जायन्ते च विशन्ति च ।अद्य वा श्वः परश्वो वा ततोऽग्रे वा वियोजनम् ॥१३॥संघातानां मिलितानां भविष्यति न संशयः ।गर्भे देहा विपच्यन्ते बहिः पुष्टिं प्रयान्ति च ॥१४॥जरायां खलु जातायां हसन्त्येव विछित्तये ।अस्थिरं मानसं यद्वच्चञ्चलं च प्रतारकम् ॥१५॥तथा वर्ष्माऽपि बोद्धव्यं विशेषो नात्र विद्यते ।कदा क्वैतद् वियुक्तं च भविष्यतीति मानवः ॥१६॥निर्णेतुं नैव शक्नोति रक्षितं चापि यास्यति ।राज्यं कुलं कुटुम्बं च ज्ञातिः प्रजाश्च सेवकाः ॥१७॥पूर्वकर्मानुसारेण स्त्रियोऽपत्यानि सन्ति च ।भगवत्प्राप्तिरेतेषां बहुपुण्यैः प्रजायते ॥१८॥तव पुण्यस्य नान्तोऽस्ति कुटुम्बस्यापि .ते नृप ।येनाऽद्य त्वद्गृहे वासो महर्षीणां मया सह ॥१९॥प्रजानां ते महद्भाग्यं यासां वै दर्शनं मम ।राष्ट्रं पुण्यं तव चाद्य जातं तीर्थस्वरूपकम् ॥२०॥इत्येवं श्रीहरिं तत्रोपदिशन्तं नृपः स्वयम् ।पप्रच्छ श्रीहरिं नत्वा निजपूर्वभवादिकम् ॥२१॥कोऽहमासं पुरा कृष्ण क इमे मम बान्धवाः ।कुटुम्बं च मम सर्वं प्रजा मे वद माधव ॥२२॥इतिपृष्टो हरिः प्राह शृणु राजन् कथां तव ।पुरा कल्पे भवानासीन्मुनिश्चारण्यकाऽभिधः ॥२३॥वन्यफलादनो वृक्षस्तम्बे वासकरः सदा ।महामार्गाष्टकं यत्र युज्यते स्वाश्रमान्तिके ॥२४॥मानवा मार्गकैर्यान्ति चायान्ति च तवाश्रमे ।विश्रम्य च क्षणं भुक्त्वा त्वद्दत्तानि फलानि तु ॥२५॥पीत्वा जलं च नत्वा त्वां प्रयान्ति च यथेष्टकम् ।तेषां सेवा त्वया तत्र फलैर्जलैर्विधीयते ॥२६॥बृस्यादिभिश्चाश्रयस्य प्रदानेन चिरं मुहुः ।निजसेवां भवाँस्तैश्चाऽकारयन्नैव सर्वथा ॥२७॥यतस्त्वं ज्ञानवानासीः ऋणं कार्यं न सर्वथा ।दातव्यमेव सर्वेभ्यो ग्राह्यं नैव रजोऽपि तु ॥२८॥प्रतिग्रहे तथाऽऽदाने तेषामृणं प्रजायते ।मानुष्येण तु देहेन ऋणं कार्यं न वै क्वचित् ॥२९॥ऋणकर्ता पुनर्जन्म समेति नात्र संशयः ।सेवया जायते मोक्षः सेवया स्वर्गमाप्यते ॥३०॥सेवाभिश्चाशिषः प्राप्य भवन्ति चिरजीविनः ।दत्तं सर्वं पुरा पश्चादाप्यते नियमाद् ध्रुवम् ॥३१॥तस्माद् देयं यथाशक्ति दातव्यं श्रद्धया मुहुः ।पुंसे नार्यै प्राणिने वा यस्मै कस्मैचिदात्मने ॥३२॥एवं मत्वा त्वया दत्तं बह्वात्मानः प्रसादिताः ।तवाश्रमे तदा पञ्चविंशतिः ऋषयोऽभवन् ॥३३॥त्वया तुल्याः सेवकास्ते सर्वसेवापरायणाः ।एवं भवद्भिः सर्वैश्चाऽनाथा नार्यो नरादयः ॥३४॥सेविता आश्रयं दत्वा बालाश्च वनवासिनः ।युष्माकमाश्रमे सौख्यं दृष्ट्वा सेवां विलोक्य च ॥३५॥दरिद्राश्च तथाऽनाथास्तत्र न्यूषुर्निरन्तरम् ।षड्विंशतिभूसुराणामाज्ञायां तु स्थिताः सदा ॥३६॥सेवन्तेऽभ्यागतान् सर्वान् पुण्यं चाप्यर्जयन्ति हि ।सकामाः सर्व एवै ते सेवकाः सेवयन्ति वै ॥३७॥ऋषीणामाश्रिताश्चाश्रमस्था जाताः कुटुम्बवत् ।मण्डलं तन्मनुष्याणां सहस्रोत्तरतां गतम् ॥३८॥षड्विंशत्याश्रितं तद्वै वर्तते सेवकादिवत् ।तैश्च विज्ञानवार्तायां परलोकगतौ किल ॥३९॥प्रार्थिताश्च भवन्तोऽग्रेसरा विप्रा दयालवः ।अस्मान् विहाय गन्तव्यं नैव युष्माभिरव्ययम् ॥४०॥स्वर्गं मोक्षं च वा विप्रा नीत्वा गन्तव्यमेव नः ।आश्रितेषु तथास्त्विति दयया चार्पितं वचः ॥४१॥दयैषा बन्धनरूपा वरिवर्ति भवत्कृते ।साधुभिस्तु दया कार्या जीवदुःखहरा शुभा ॥४२॥न तु कार्या तथा यत्र स्वस्यापि बन्धनं भवेत् ।भवद्भिस्तु कृता स्वेषां बन्धदा यत्र ते खलु ॥४३॥तत्र स्थातव्यरूपा वै पुण्यशेवधिभिः पुरा ।परोपकारपुण्येन भवन्तो विंशतिश्च षट् ॥४४॥तथा पारे सहस्रं चाश्रिते यन्मण्डलं च तत् ।नैत्यके तु लये चाकस्मिके सायं समागते ॥४५॥सर्वे देहान् विहायैव स्वर्गलोकमितो गताः ।ततो महर्लोकमेव गत्वा निशां तु वैधसीम् ॥४६॥क्षपयित्वा पुनः सृष्टौ स्वर्गमाश्रित्य देवताः ।चतुर्दश तु मनवस्तथा द्वादश सूर्यकाः ॥४७॥जाताः कल्पे गते तत्र स्वर्गवासाः सुखाश्रयाः ।आश्रिताः सर्व एवैते ये यस्य सेवकाः पुरा ॥४८॥अभवँस्ते तथा तेषां कुटुम्बं समजायत ।गतः कल्पः सुसम्पूर्णः सेवापुण्यैः पुरार्जितैः ॥४९॥स्वर्गे भुक्तो देवसृष्टौ तदाऽहं भगवान् स्वयम् ।अनादिश्रीकृष्णनारायणः श्रीकृष्णवल्लभः ॥५०॥राजराजस्वरूपेण भवतां सर्वसन्धिषु ।पट्टाभिषेकदाताऽहं चाभुवं तत्र तत्र च ॥५१॥सूर्याणां च मनूनां च शासकोऽहं तदा खलु ।अर्थितश्च भवद्भिर्वै मोक्षार्थं सेवया तदा ॥५२॥मया विचार्य पुण्यं वै ह्येकजन्मोत्तरं ततः ।मोक्षोस्तु भवतां चेति तथास्त्विति वचोऽर्पितम् ॥५३॥नाऽभुक्तं क्षीयते कर्म कोटिकल्पे गतेऽपि तु ।स्वर्गभोगावशिष्टं च भोक्तव्यं भूतले भवेत् ॥५४॥कर्मभोगात्मभूमौ तद् भोगार्थं चागतं हि वः ।कल्पे क्षीणे पुनः सृष्टौ शुभभोगार्थमेव ह ॥५५॥भवन्तोऽत्र कुटुम्बैर्वै सह जाता भवन्ति च ।भवानारण्यकश्चासीत् तृतीयश्च मनुस्ततः ॥५६॥आद्यश्चोरलकेतुश्च द्वितीयः क्रथको मनुः ।उष्ट्रालराजा चतुर्थोऽभून्मनुस्तत्र कल्पके ॥५७॥हंकारोऽयं पञ्चमोऽभूत् षष्ठस्तु जयकाष्ठलः ।तीराणः सप्तमश्चासीत् अल्वीनरस्तथाऽष्टमः ॥५८॥जिनवर्द्धिर्नवमोऽभूद् दशमस्त्वल्पकेतुकः ।एकादशो जयकृष्णो द्वादशो यज्ञशानकः ॥५९॥त्रयोदशश्चेन्दुरायो गणकस्तु चतुर्दशः ।एते वै मनवश्चासन् भवन्तोऽत्रक्षितीश्वराः ॥६०॥अथाऽऽसन् द्वादश सूर्या मुद्राण्डः प्रथमोऽभवत् ।लीनोर्णोऽर्को द्वितीयोऽभूद् वृहच्छरस्तृतीयकः ॥६१॥बललीनश्चतुर्थश्च पञ्चमो वरसिंहकः ।रायगामलकः षष्ठः सप्तमः फेनतन्तुकः ॥६२॥स्तोकहोमश्चाष्टमार्को नवमः काष्ठयानकः ।दशमः कोलको राजा एकादशोंऽगराजकः ॥६३॥शाकुन्तराजाऽप्यभवत् द्वादशोऽर्कस्तदा पुरा ।एवं सूर्या राजराजेश्वरस्य मम मूर्तयः ॥६४॥ममावेशेन चासन् वै भवन्तो विंशतिश्च षट् ।राजानोऽत्र समुद्भूता मनवोऽर्काः शुभाश्रयाः ॥६५॥राजराजेश्वरयोगस्तदासीद् भवतां ततः ।स्वर्गे वामनयोगश्च पुनरासीत् परे दिने ॥६६॥अनादिश्रीकृष्णनारायणस्याऽत्र क्षितौ मम ।महापुण्यप्रतापेन योगो जातोऽस्ति वः पुनः ॥६७॥अनाथा ये तु ते सर्वे नार्यो नराश्च बालकाः ।बालिकाः सेवकाः स्वर्गे तदासन् वः कुटुम्बिनः ॥६८॥अत्र भूमौ तु ते जाताः कुटुम्बिनोऽपि वः पुनः ।यज्ञे मया समस्तेभ्यो लाभो दत्तो हि गोचरः ॥६९॥पृष्टं यद् भवता तस्मात् कथितं प्राग्भवं हि वः ।जानाम्यहं च तत्सर्व भवद्भिर्विस्मृतं हि तत् ॥७०॥भवद्भिस्तु वने वन्यैर्या सेवा देहिनां कृता ।तत्पुण्यैर्मनुराज्यानि भुक्त्वा राज्यानि वै रवेः ॥७१॥अद्यात्र शेषभोगार्थं जाता राजान एव ह ।मम योगेन पुण्येन पुरातनेन चापि वै ॥७२॥संस्काराणां बलैश्चापि गांगेयाश्च महर्षयः ।कृपास्थलाद्या देशेऽत्र स्थिता युष्माभिरर्जिताः ॥७३॥सेविताः सर्वथा प्रेम्णाऽऽशीर्वादाश्चार्जितास्तथा ।तेनाऽहं पुनरेवाऽत्र सर्वं स्मृत्वा पुरातनम् ॥७४॥वृकायनं नीलकर्णं यज्ञार्थं समप्रेषयम् ।प्रबोधार्थं च मोक्षार्थं लोमशादीन्मुनींस्तथा ॥७५॥अहं स्वयं चागतोऽस्मि स्मृत्वा भक्तांश्च वस्तथा ।इमाः प्रजाश्च याः सर्वाः पुराऽऽसन् भवतां पुरः ॥७६॥शम्यजना अतिथयो यैर्जग्धानि फलानि च ।ताः प्रजा वः प्रदेशेषु पुण्या भक्ता भवन्ति हि ॥७७॥तेषां भाग्यं परं मन्ये भगवद्योजनं यतः ।नाल्पपुण्येन लभ्येत भगवान् भूतभावनः ॥७८॥नाल्पपुण्येन लभ्यन्ते साधवो ब्रह्मवेदिनः ।नाल्पपुण्येन लभ्यन्ते बान्धवा भक्तितत्पराः ॥७९॥नाल्पपुण्येन लभ्येत कुटुम्बं सेवक हरेः ।सती नारी सेविका च पुत्रा भक्ता निदेशगाः ॥८०॥पुत्र्यो भक्तियुताः कृष्णनारायणपरात्मनि ।मृत्या धर्मयुताः सत्यव्रताः सन्तोषकारिणः ॥८१॥कर्मचाराः पुष्टिदाश्च धर्मकार्ये सहायदाः ।दुःखे भागग्रहाश्चापि न मिलन्त्यल्पपुण्यतः ॥८२॥सांसारिकं सुखं पुण्यैर्लभ्यतेऽनन्तकालिकम् ।परब्रह्मसुखं सेवाधर्मेण लभ्यते हरेः ॥८३॥असंख्यं चाप्यनन्तं च न च ग्रस्तं कदाचन ।न ह्रस्तं न परिणतं तत्सुखं दुःखवर्जितम् ॥८४॥मानुषस्य तु साफल्यं राजन् ब्रह्मसमर्पणम् ।युष्माभी राजभिस्तत्तु कृतं यज्ञमहोत्सवे ॥८५॥कृतकृत्या भवन्तोऽत्र जाता ममाश्रयादिह ।प्रसन्नोऽस्मि पूजितोऽस्मि सर्वभावैर्महामखे ॥८६॥गृहे निवेशितोऽस्म्यद्य गृहं ते पावनं सदा ।भज मां प्रेमभावेन प्रकारय सुमन्दिरम् ॥८७॥प्रतिष्ठापय मां तत्र द्विभुजं परमेश्वरम् ।यथादृष्टं यथालब्धं सुरूपं माणिकीयुतम् ॥८८॥लक्ष्मीयुतं दिव्यभावं प्रसेवय च सर्वदा ।सहाऽर्धपञ्चषष्ठ्यंगुलोच्छ्रयं च गजासने ॥८९॥तथा श्रीपद्माभ्यांयुक्तं रमायुक्तं महासने ।प्रतिष्ठापय मां नित्यं प्रपूजय सुखं लभ ॥९०॥इत्यादिश्याऽर्हणां प्राप्य भोजयित्वा जनानथ ।स्वयं भुक्त्वा बहून् कृत्वा निजमन्त्राधिसंश्रितान् ॥९१॥प्राप्य विश्रान्तिमल्पां च मध्याह्ने राजमण्डलैः ।प्रधानाद्यैः प्रहरान्ते पूजितः श्रीहरिस्ततः ॥९२॥इयेष बहुधा राज्ञाऽर्थितश्चोष्ट्रालकेन ह ।युगशावेन मुनिना चार्थितः परमेश्वरः ॥९३॥उष्ट्रालं तन्महद्राज्यं गन्तुं मध्याह्नकोत्तरम् ।तावद्वै पृथुराजस्य कन्यकाः विंशतिस्तदा ॥९४॥मातृभिः सह संगत्य पूजनार्थमुपाययुः ।वरमालाऽक्षतपुष्पसुगन्धिपात्रहस्तकाः ॥९५॥स्वयंवरस्वरूपेण हरेः कण्ठे तु राधिके ।विंशत्या चार्पिता माला वैवाहिका हि तत्क्षणे ॥९६॥कुमारदानविधिना जगृहुश्च हरेः करम् ।प्रेम्णा सर्वा हरिं निभालयामासुः समुत्सुकाः ॥९७॥पितरं ताः प्रणम्यैव मातॄश्च वृद्धमण्डलम् ।आशिषः सर्वथाऽऽसाद्य ब्रह्मप्रियास्तदाऽभवन् ॥९८॥उत्सवः सत्वरं सर्वैः कृतो मालादिकार्पणैः ।विमानानि तदाऽऽसँश्च प्रस्थानसम्पराणि तु ॥९९॥कन्यकाविंशतिः कृष्णनारायणेन वै सह ।गन्तुकामा विमाने श्रीहरेः प्रियासु सर्वथा ॥१००॥सम्मील्य प्रस्थिताश्चान्ये सर्वे विमानमास्थिताः ।कुटुम्बं च हरेः सर्व महर्षयस्तथाऽपरे ॥१०१॥तदा वाद्यान्यवाद्यन्त मंगलश्रवणानि वै ।गीतिकाश्चाप्यगायन्त कीर्तनं च व्यजायत ॥१०२॥आरार्त्रिकेन विधिना पुष्पाञ्जल्यादिभिस्तथा ।वर्धितः श्रीहरिस्तूर्णं तत्स्थलाच्चाम्बरेऽभवत् ॥१०३॥जयशब्दैर्यन्त्रघोषैर्हर्षनादैः सह प्रभोः ।विमानं चाऽन्ययानानि व्योम्न्यग्रेऽसंचरन् सुखात् ॥१०४॥प्रजाश्चाऽऽगम्यमेवात्र पुनर्वै कृपया प्रभो ।इत्याहुर्बहुधा वाक्यैरतोषयन् परेश्वरम् ॥१०५॥क्षणमात्राद् राधिके वै विमानान्यम्बरात्तदा ।युगशावेन निर्दिष्टमार्गेणोष्ट्रालराष्ट्रकम् ॥१०६॥आययुर्दिनपानद्यास्तटे वियानिकां पुरीम् ।ददर्श राधिके व्योम्ना राष्ट्रं सुशोभितं हरिः ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पृथुराजधानीं जरस्थलीं गत्वा स्वागतमासाद्य हरिरूपादिदेश, षड्विंशतिनृपाणां प्राक्कल्पे ऋषित्वं मनुत्वं सूर्यत्वंचेत्याह, ततो विश्रम्य पूर्णिमायाम् उष्ट्रालराष्ट्रमुपागमदित्यादिनिरूपणनामाऽष्टसप्तत्यधिकशततमोऽध्यायः ॥१७८॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP